समाचारं

गाजा-राज्यस्य हमद-नगरे सप्तति-प्रतिशत-भवनानि नष्टानि अभवन् - वयं शनैः शनैः म्रियमाणाः स्मः ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजा-पट्टिकायाः ​​दक्षिणदिशि खान-यूनिस्-नगरस्य पश्चिमदिशि स्थिते हमद-क्षेत्रे इजरायल-सेनायाः बृहत्-प्रमाणेन बम-प्रहारः, तोप-गोलाबारी च अन्तिमेषु दिनेषु कृतः, अनेके भवनानि च नष्टानि सन्ति

यदा निवासिनः गृहं प्रति गन्तुं प्रयतन्ते स्म तदा तेषां स्वागतं विध्वस्तमार्गैः, ध्वस्तगृहैः, विकीर्णवस्तूनि च अभवन् ।

हमदक्षेत्रस्य निवासी खदेरः - अत्र महती क्षतिः अभवत् यत् अस्माभिः आजीवनं कार्यं कृतं वस्तूनि गतानि, स्वप्नं दृष्टं गृहं च गता। वयं भाडेन स्थापिते अपार्टमेण्टे निवसन्तः आसन्, यत् अस्मान् वायुवृष्ट्याभ्यां रक्षति स्म, अस्माकं जीवने एकमात्रं सुखदं समयं आसीत् । इजरायलसेना जनान् हमादं निष्कासयितुं पृष्टवती अतः वयं केवलं स्वसन्ततिं, अत्यल्पानि वस्त्राणि च स्वेन सह नीतवन्तः । अद्य यदा अहं पुनः आगतः तदा अत्र किमपि नासीत् । न अपार्टमेण्ट्, न फर्निचरम्। अस्माकं गृहं नास्ति, केवलं विनाशः अस्ति, कुत्र गन्तव्यम्? अन्नं जलं किमपि न आनयित्वा किं कर्तुं शक्नुमः । न साहाय्यम्, न पारगमनं, न जीवितुं मार्गः, वयं शनैः शनैः म्रियमाणाः स्मः। किं त्वं जानासि ? अहं वर्तमानं क्षणं सहितुं अपेक्षया इदानीं मृत्यवे वरम्।

स्थानीयनागरिकसंरक्षणविभागेन उक्तं यत् प्रथमप्रतिसादकानां कृते आवासीयक्षेत्रे एकदर्जनाधिकशवः प्राप्ताः। हमदस्य अधिकांशभवनानि नष्टानि सन्ति, ते अद्यापि मलिनमण्डपे अन्येषां लापतानां अन्वेषणं कुर्वन्ति।

नागरिकरक्षाविभागस्य प्रवक्ता सुलेमानः - अत्र क्षतिः गम्भीरः अस्ति, दुःखं च गहनम् अस्ति। हमद्-नगरं प्रायः आपदाक्षेत्रं जातम्, यत्र प्रायः ७०% भवनानि नष्टानि सन्ति । गुरुयन्त्राणां अभावे नागरिकरक्षाकर्मचारिणः पीडितानां अवशेषाणां अन्वेषणस्य आशायां भग्नावशेषेषु अन्वेषणं कुर्वन्ति स्म