समाचारं

स्थापिता क्षमता बृहत् तापविद्युत्केन्द्रेषु सह तुलनीया अस्ति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चोंगकिंग, 24 अगस्तशीर्षकम् : बृहत् तापविद्युत्केन्द्रेषु तुलनीयं स्थापितक्षमतायुक्तं नवीनं ऊर्जाभण्डारणं चोङ्गकिंग्-नगरस्य विद्युत्-आपूर्तिं सुनिश्चित्य “नवीनबलम्” अभवत्
सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग ज़िंग्
अधुना चोङ्गकिङ्ग्-नगरे निरन्तरं उच्चं सूर्य्यमयं च तापमानं भवति, विद्युत्भारः च तीव्रगत्या वर्धितः अस्ति । अगस्तमासस्य २३ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य एकीकृतविद्युत्जालस्य अधिकतमभारः २८.१६ मिलियन किलोवाट् यावत् अभवत्, येन नूतनः अभिलेखः उच्चतमः अभवत् । उच्चतापमानपरीक्षायाः सम्मुखे चोङ्गकिङ्ग्-नगरस्य कोयला-आधारित-विद्युत्-संस्थानानि, गैस-टरबाइन-आदि-प्रकारस्य विद्युत्-स्रोताः च पूर्णतया कार्यरताः सन्ति, “पूर्ण-क्षमतायाः” आपूर्तिः च भवति संवाददाता चोङ्गकिङ्ग्-नगरीय-ऊर्जा-ब्यूरो-तः ज्ञातवान् यत्, पूर्ववर्षेभ्यः विपरीतम्, नूतन-ऊर्जा-सञ्चयः चोङ्गकिङ्ग्-नगरस्य विद्युत्-आपूर्तिं सुनिश्चित्य “नवीन-शक्तिः” अभवत् वर्तमान समये चोङ्गकिङ्ग्-नगरस्य ग्रिड्-पक्षीय-ऊर्जा-भण्डारण-परियोजनायाः स्थापिता क्षमता १४ लक्ष-किलोवाट्-पर्यन्तं भवति, यत् विशाल-ताप-विद्युत्-केन्द्रस्य तुलनीयम् अस्ति, नूतन-विद्युत्-शिखर-क्षमता च १४ लक्ष-किलोवाट्-पर्यन्तं भवति
संवाददाता ज्ञातवान् यत् पश्चिमे एकमात्रः विद्युत्ग्राहकः प्रान्तः अस्ति विद्युत् आपूर्तिः दीर्घकालं यावत् कठिनसन्तुलने अस्ति तदतिरिक्तं विद्युत्-उपभोगस्य विशेषता अस्ति यत् बृहत् शिखर-उपत्यकयोः भेदाः सन्ति, ऊर्जा-भण्डारणस्य च माङ्गलिका अस्ति विशालः अस्ति। अन्तिमेषु वर्षेषु चोङ्गकिङ्ग् इत्यनेन ऊर्जाभण्डारणपरियोजनानि सक्रियरूपेण परिनियोजितानि, विद्युत्प्रणाल्याः लचीलसमायोजनक्षमतासु प्रभावीरूपेण सुधारः कृतः, तथा च यदा ग्रीष्मकाले विद्युत्भारः बृहत् भवति तदा "शिखरमुण्डनीकरणे" महत्त्वपूर्णां भूमिकां निर्वहति
चोङ्गकिङ्ग् नगरीय ऊर्जा ब्यूरो इत्यस्य निदेशकः वाङ्ग ज़ुक्सुन इत्यनेन उक्तं यत् नूतनं ऊर्जाभण्डारणं "सुपर पावरबैङ्क" इति नाम्ना प्रसिद्धम् अस्ति तथा च द्रुतनिर्माणं, लघुनिवेशः, लघुपदचिह्नं, लचीलाः चार्जिंग्, डिस्चार्जिंग् च इति लाभाः सन्ति चोङ्गकिङ्ग् इत्यनेन २०२३ तः नूतनानां ऊर्जाभण्डारणपरियोजनानां योजना कृता, निर्माणं च कृतम्, अधुना च १३ ग्रिड्-पक्षीय ऊर्जाभण्डारणपरियोजनानि सम्पन्नानि येषां कुलपरिमाणेन १४ लक्षकिलोवाट्, अतिरिक्तशिखरविद्युत्क्षमता १४ लक्षकिलोवाट्, ग्रिड्-उपरि च शिखरशिफ्टिंग् तथा उपत्यकापूरणक्षमता सहस्राणि किलोवाट्, प्रभावीरूपेण नगरस्य विद्युत्सुरक्षाक्षमतायां सुधारं करोति ।
चित्रे लिआङ्गजियाङ्ग-नव-मण्डले लोङ्गशेङ्ग-ऊर्जा-भण्डारण-विद्युत्-स्थानकं दृश्यते । (फोटो साक्षात्कारार्थिनः सौजन्यम्)
"समायोजनं आरभत!" of power supply, , क्षेत्रे विद्युत् आपूर्तिदाबः तत्क्षणमेव निवृत्तः अभवत् । परियोजनासञ्चालनकेन्द्रस्य प्रमुखः ली सोङ्गलिंग् इत्यनेन उक्तं यत् चोङ्गकिङ्गस्य मुख्यनगरीयक्षेत्रे बृहत्तमं ऊर्जाभण्डारणविद्युत्केन्द्रं इति नाम्ना लॉन्गशेङ्ग ऊर्जाभण्डारणविद्युत्केन्द्रं जुलाईमासस्य अन्ते पूर्णतया परिचालनं कृतम्। विद्युत्स्थानकं प्रतिदिनं द्विवारं चार्जं निर्वहनं च कर्तुं शक्नोति, अधिकतमं ६,००,००० किलोवाट् घण्टाः निर्वहनं कर्तुं शक्नोति, यत् एकलक्षगृहेषु एकदिनस्य विद्युत् आवश्यकतां पूरयितुं शक्नोति
२३ दिनाङ्के प्रातःकाले किआन्जियाङ्ग-मण्डलस्य झेङ्गयाङ्ग-औद्योगिक-उद्याने जीसीएल-किङ्ग्गाङ्ग-ऊर्जा-भण्डारण-विद्युत्-स्थानकं बैटरी-कक्षेषु चार्जं कुर्वन् आसीत् राज्यस्य ग्रिड् कियान्जियाङ्ग् विद्युत् आपूर्तिकम्पनीयाः प्रमुखः हुआङ्ग हुआयोङ्गः अवदत् यत् दक्षिणपूर्वी चोङ्गकिंग् क्षेत्रं पवनशक्तिसंसाधनैः समृद्धम् अस्ति, परन्तु अस्मिन् काले विद्युत्भारः दिवा सायं च अधिकः नास्ति यदा विद्युत्-उपभोगः चरमस्थाने भवति तदा वायुशक्तेः विद्युत्-उत्पादनं कठिनं भवति । "स्थानांतरणं स्थानान्तरणं च" इत्यस्य माध्यमेन ऊर्जाभण्डारणविद्युत्केन्द्रं रात्रौ अक्षयपवनशक्तिं संग्रहयति तथा च दिवा उपभोगार्थं नगरक्षेत्रं प्रति विद्युत् विमोचयति, यत् न केवलं विद्युत्प्रदायक्षमतां वर्धयति, अपितु स्थानीयनवस्य विकासं अपि प्रवर्धयति ऊर्जा।
चित्रे किआन्जियाङ्ग-मण्डले किङ्ग्बाङ्ग-ऊर्जा-भण्डारण-विद्युत्-केन्द्रं दृश्यते । (फोटो साक्षात्कारार्थिनः सौजन्यम्)
तदतिरिक्तं संवाददाता इदमपि ज्ञातवान् यत् ग्रीष्मकालीनशिखरस्य समये विद्युत्प्रदायं सुनिश्चित्य चोङ्गकिंगस्य क्षमतायां अधिकं सुधारं कर्तुं, विद्युत्संसाधनानाम् इष्टतमविनियोगं कुशलं च उपयोगं प्रवर्तयितुं, चोङ्गकिंगस्य ऊर्जायाः हरित-कम-कार्बन-रूपान्तरणं च प्रवर्धयितुं चोङ्गकिंगस्य आभासी विद्युत्संस्थानं जुलैमासे आधिकारिकतया कार्यान्वितम् अभवत् । इदं आभासीविद्युत्संस्थानं "माङ्गपक्षीयसंसाधनानाम् एकं गोपुरे विभज्य, येषां संख्यायां विशालाः, व्यापकरूपेण वितरिताः, आकारे च लघुः सन्ति", तथा च प्रेषणस्य समन्वयनार्थं, चोङ्गकिंग्-नगरस्य विद्युत्प्रेषणस्य सुधारार्थं च एकत्रीकरणस्य माध्यमेन नगरस्य आभासीविद्युत्संस्थाने एकीकृत्य स्थापयितुं शक्नोति क्षमतां, तथा च ग्रीष्मकालस्य शिखरऋतुम् समृद्धयन्ति। ज्ञातं यत् चोङ्गकिङ्ग् वर्चुअल् पावरप्लाण्ट् इत्यनेन अद्यैव आधिकारिकतया ग्रीष्मकालीनविद्युत्प्रदायस्य शिखरमागधायाः प्रतिक्रियायां भागः गृहीतः, यत्र अधिकतमं ९१,२०० किलोवाट् वोल्टेज-पातभारं प्राप्तम्
प्रतिवेदन/प्रतिक्रिया