समाचारं

रूसीमाध्यमाः : रूसीसैनिकाः उसुमेईक्षेत्रे लक्ष्येषु बमप्रहारं कृतवन्तः, येन युक्रेनदेशस्य बहवः सैनिकाः मृताः, घातिताः च अभवन्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आरआईए नोवोस्टी इत्यस्य २४ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशस्य निकोलायेव् ओब्लास्ट् इत्यस्मिन् रूससमर्थकस्य भूमिगतसङ्गठनस्य समन्वयकः सर्गेई लेबेडेवः अवदत् यत् रूसीसशस्त्रसेनाभिः युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सैन्यसुविधासु कर्मचारिषु च बहुविधाः आक्रमणाः कृताः यत्र युक्रेन-सैनिकानाम् एकः समूहः अपि अस्ति यः ओकुर्स्क-प्रान्तं प्रति प्रेषितव्यः आसीत् ।
प्रतिवेदनानुसारं लेबेदेवः अवदत् यत् युक्रेन-सेनायाः उपरि कुर्स्क-ओब्लास्ट्-नगरं स्थानान्तरितुं प्रवृत्ता आसीत्, तस्याः उपरि ग्लुखोव-नगरे विमान-विस्फोटक-बम्बद्वयेन आक्रमणं कृतम् "मृतानां सटीक-संख्या अज्ञाता, २० जनानां न्यूनता नास्ति। अन्येषां' स्थितिः अस्ति अस्पष्टम्: २० तः अधिकाः जनाः घातिताः, केचन पलायिताः, पुनः कदापि न आगताः” इति ।
लेबेदेवः अवदत् यत् सुमी-प्रान्तस्य बेल्योझा-ग्रामः युक्रेन-सेनायाः शस्त्र-उपकरण-स्थानांतरण-बिन्दुः, अस्थायी-गोलाबारूद-निक्षेपः च अस्ति, तत्र रूसी-सेना एकदा एव पञ्च विमान-विस्फोटक-बम्ब-प्रक्षेपणं कृतवती तत्र रेलमार्गः गच्छति स्म, युक्रेन-सेना प्रत्यक्षतया रेलयानात् शस्त्राणि उपकरणानि च अवतारयित्वा तृणभूमिषु गुल्मेषु च निगूहति स्म तत्र द्वयोः बृहत्राजमार्गयोः सङ्गमः अपि आसीत्, यस्य गोदामेषु अस्थायीरूपेण शस्त्राणि आसन्, तस्याः कृषिकम्पनी बम्बेन आहतः
लेबेडेवः अवदत् यत् बेलोपोलिये-नगरस्य शस्त्रमरम्मतकारखानम् अपि रूसी-आक्रमणस्य लक्ष्यम् आसीत् तत्र २२ पटल-वाहनानि, प्रायः ३० युक्रेन-सैनिकाः च आसन् । रूसीसेना सुमी ओब्लास्ट्-नगरस्य मुख्यरेलमार्गकेन्द्रे हुटोर् मिखाइलोव्स्की-स्थानके अपि आक्रमणं कृतवती, तस्मिन् स्टेशने स्थिते ईंधनस्य स्नेहकस्य च गोदामस्य उपरि बम्बः आहतः (संकलित/बालशिक्षकसमूह)
स्रोतः सन्दर्भवार्ता
प्रतिवेदन/प्रतिक्रिया