समाचारं

सवाराः सेकेण्ड्-मात्रेषु समुदायं प्रविष्टुं कोडं स्कैन् कर्तुं शक्नुवन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुबेई दैनिक (रिपोर्टरः लियू जी, संवाददाता ली फेङ्गकिङ्ग्) अगस्तमासस्य २३ दिनाङ्के मेइटुआन्, वन्के प्रॉपर्टी च “राइडर एक्सेस सॉल्यूशन” इति विमोचितवन्तौ । कम्पनीद्वयेन डाटा डॉकिंग् इत्यस्य साक्षात्कारः कृतः अस्ति यत् सवाराः तत्क्षणसत्यापनार्थं समुदायस्य प्रवेशद्वारे लघुकार्यक्रमस्य QR कोडं स्कैन् कर्तुं शक्नुवन्ति। द्वयोः पक्षयोः सहकार्यस्य परिणामाः अस्मिन् मासे अन्तः वन्के प्रॉपर्टी इत्यनेन प्रबन्धितेषु ३००० तः अधिकेषु समुदायेषु प्रारब्धाः भविष्यन्ति।
तस्मिन् दिने प्रातः ११:३० वादने जियाङ्गहानमण्डलस्य वैन्के हान्कोउ लेजेण्ड् टङ्ग्युए समुदायस्य दक्षिणद्वारे हुआङ्ग जी नामकः मेइटुआन् सवारः यः भोजनं वितरितुं आगतः सः द्वारे स्थितं क्यूआर कोडं स्वस्य मोबाईलफोनेन स्कैन् कृतवान् सः स्वस्य मोबाईल-फोन-सङ्ख्यां सिस्टम्-पृष्ठे प्रविष्टवान् । हुआङ्ग जी इत्यनेन "प्रवेशसङ्केतं" समुदायस्य अभिगमनियन्त्रणसाधनं प्रति सूचितं, अभिगमनियन्त्रणं च स्वयमेव उद्घाटितम्, ततः भोजनं वितरितुं समुदायं प्रविष्टवान्
"खलु अतीव सुविधाजनकम् अस्ति। पूर्वं रक्षककार्यालये पञ्जीकरणं कर्तव्यम् आसीत्, यत् कतिपयानि निमेषाणि यावत् समयः भवति स्म, चरमकालेषु पञ्जीकरणार्थं पङ्क्तिं स्थापयितुं भवति स्म। अधुना स्वचालितपरिचयः केवलं कतिपयेषु सेकेण्ड्षु एव सम्पन्नं कर्तुं शक्यते, यत् कार्यदक्षतायां बहु सुधारं करोति" इति हुआङ्ग जी अवदत्।
Vanke Property Management इत्यस्य उत्पादप्रबन्धकः Tong Xiaoxia इत्यनेन उक्तं यत् सवारः स्वस्य मोबाईल-फोन-सङ्ख्यां प्रविष्टस्य अनन्तरं सवारस्य परिचयं सत्यापयितुं शक्नोति “यदा सवाराः एकस्मिन् समुदाये प्रविशन्ति तदा ते ७ दिवसेषु द्विवारं स्वस्य मोबाईल-फोन-सङ्ख्यां प्रविष्टुं आवश्यकता नास्ति ।”
ताङ्ग्युए समुदायस्य सुरक्षारक्षकः गोङ्ग जियान् अवदत् यत् प्रतिदिनं दक्षिणद्वारात् भोजनं वितरन्ति शताधिकाः मेइतुआन् सवाराः पूर्वं भोजनवितरणस्य चरमकालस्य मध्ये तेषां द्वारे पङ्क्तिं स्थापयितुं भवति स्म register.अधुना नूतनव्यवस्थायाः सह सवाराः आगच्छन्ति एव अन्तः आगन्तुं शक्नुवन्ति, यत् बहु अधिकं सुविधाजनकम् अस्ति .
गतवर्षे ५ "मैत्रीपूर्णसमुदायस्य" पायलट्-निर्माणस्य आधारेण वुहानः सदैव नूतनव्यापार-रोजगारसमूहानां प्रति निकटतया ध्यानं दत्तवान्, चिन्तयति च, अस्मिन् वर्षे १०० "मैत्रीपूर्णसमुदायस्य" निर्माणस्य योजनां करोति, यत्... सवारस्य वितरणस्य अन्तिमः १०० मीटर् समस्या .
वानवुयुन् इत्यस्य उपमहाप्रबन्धकः वाङ्के प्रॉपर्टी इत्यस्य मुख्यः भागीदारः च याङ्ग गुआङ्गहुई इत्यनेन उक्तं यत् अस्य समाधानस्य पृष्ठतः द्वयोः कम्पनीयोः प्रौद्योगिकीनां सहकार्यं वर्तते, यत् न केवलं सवारयानस्य दक्षतां पूरयति, अपितु सामुदायिक आगन्तुकानां पञ्जीकरणस्य क्रमं सुनिश्चितं करोति, उद्योगस्य वेदनाबिन्दून् सेवा मुख्यविषयेषु परिणमय . वन्के सेवा सह-निर्माणे सक्रियरूपेण भागं गृह्णीयात्, अन्तिम-शत-मीटर्-पर्यन्तं वितरण-अनुभवस्य सुधारं च निरन्तरं करिष्यति ।
मेइटुआन् डिलिवरी महाप्रबन्धकः झाङ्ग रुओयुः अवदत् यत् सामुदायिक खाद्यवितरणस्य अन्तिमशतमीटर्-समस्यायाः समाधानार्थं सम्पत्ति-प्रबन्धकाः प्रमुखाः शक्तिः सन्ति एकदा एव ३,००० तः अधिकेभ्यः समुदायेभ्यः वितरितुं शक्यते । मेइटुआन् सवार-अनुकूल-समुदायेषु वन्के-सेवायाः सह अधिकं सहकार्यं करिष्यति यत् सवार-अनुकूल-समुदाय-परिवेषण-समाधानस्य प्रचारं त्वरितं करिष्यति तथा च निवासिनः जीवनस्य सुविधां समुदायस्य क्रमं च गृह्णीयात् |.
हुबेई दैनिकग्राहकः हुबेई-विश्वस्य प्रमुखघटनासु केन्द्रितः अस्ति, एतत् न केवलं उपयोक्तृभ्यः आधिकारिकनीतिव्याख्यां, ताजाः उष्णवार्ताः, व्यावहारिकाः च सुविधाजनकाः सूचनाः च प्रदाति, अपितु हस्तगतं वृत्तपत्रपठनं, रिपोर्टिंग्, इत्यादीनां विशेषकार्यस्य श्रृङ्खलां अपि प्रारभते शिक्षणं, तथा च ऑनलाइन-अन्तर्क्रिया।
प्रतिवेदन/प्रतिक्रिया