समाचारं

"रेड हॉल मञ्चः अबिजान् मेघसंवादः: चीनीयमाधुनिकीकरणं आफ्रिका च हस्तेन हस्तेन गच्छन्ति" इति कोटे डी आइवरनगरे आयोजितम्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, अबिजान्, २४ अगस्त (रिपोर्टरः झाङ्ग जियान) यथा चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनं भवितुं प्रवृत्तम् अस्ति, तथैव "रेड हॉल मञ्चः·अबिजान् मेघसंवादः: चीनी आधुनिकीकरणं अफ्रीका च" इति आयोजनं कृतम् by the Africa Branch of Xinhua News Agency "Working Together" इति २३ दिनाङ्के कोटे डी आइवरस्य आर्थिकराजधानी अबिजान् इत्यत्र आयोजितम् आसीत्।
इदं "रेड हॉल मञ्च·अबिजान् मेघसंवादः: चीनी आधुनिकीकरणं आफ्रिका च हस्तेन हस्तेन" इति ऑनलाइन-समागमस्य स्क्रीनशॉट् अस्ति । सिन्हुआ समाचार एजेन्सी
कोटे डी आइवरनगरे चीनदेशस्य दूतावासस्य, कोटे डी आइवरस्य डिजिटलरूपान्तरणस्य डिजिटाइजेशनस्य च मन्त्रालयस्य, कोटे डी आइवरस्य राष्ट्रियसूचनाप्रशासनस्य अन्येषां संस्थानां च प्रतिनिधिः, कोटे डी आइवरस्य न्यूज एजेन्सी, नाइजर इत्यस्य सह मिलित्वा न्यूज एजेन्सी, सेनेगल न्यूज एजेन्सी, आफ्रिकादेशे चीन-आफ्रिका-सहकार्यस्य विकासस्य च व्यावसायिकपत्रकारानाम् संघः, तथैव बेनिन्, बुर्किनाफासो, टोगो, काङ्गो (DRC), कैमरून, माली इत्यादिभ्यः आफ्रिकादेशेभ्यः ५० तः अधिकाः मीडियाप्रतिनिधिः देशाः मेघे एकत्रिताः "२० तमे सीपीसी केन्द्रीयसमितेः तृतीयं पूर्णसत्रं चीनीयआधुनिकीकरणस्य विश्वप्रभावः च" तथा च "मीडियायाः दृष्ट्या चीन-आफ्रिका परस्परं लाभप्रदसहकार्यम्" "चीन-आफ्रिका-माध्यमेषु अवसराः चुनौतयः च" इति चर्चां कृतवन्तः सहकार्यम्" इत्यादिविषयाणां आदानप्रदानं कृतम् ।
"चीनशैल्याः आधुनिकीकरणेन आफ्रिकादेशे बहु प्रेरणा प्राप्ता। अन्तिमेषु वर्षेषु आफ्रिका-चीन-सहकार्यस्य निरन्तरं गभीरतायाः विकासस्य च कारणेन अधिकाधिकाः आफ्रिकादेशिनः चीनदेशं अवगन्तुं, व्यावसायिकपत्रकारानाम् अध्यक्षस्य समीपं गन्तुं च इच्छन्ति आफ्रिकादेशे चीन-आफ्रिका-सहकारस्य विकासस्य च संघः बर्ग् रे इत्यनेन उक्तम्। सः अवदत् यत् आफ्रिका-चीन-सम्बन्धेषु मीडिया महत्त्वपूर्णां भूमिकां निर्वहति, तथा च आफ्रिका-चीनयोः मध्ये सक्रिय-माध्यम-सहकार्यस्य स्थापना अधिक-प्रामाणिक-वस्तुनिष्ठ-रिपोर्टिंग्-सामग्री-प्रस्तुतये अनुकूलं भवति तथा च आफ्रिका-चीन-सहकार्यस्य विषये पाश्चात्य-माध्यमानां पूर्वाग्रहं दुर्बोधं च भङ्गयितुं अनुकूलम् अस्ति |.
कोटे डी आइवरनगरे चीनदूतावासस्य राजनैतिकविभागस्य प्रमुखः वाङ्ग यिजी इत्यनेन उक्तं यत् चीनशैल्या आधुनिकीकरणं सुधारस्य प्रक्रियायां उद्घाटनस्य च प्रक्रियायां निरन्तरं प्रवर्तते, तथा च सुधारस्य प्रक्रियायां व्यापकसंभावनाः अपि उद्घाटयिष्यति तथा च उद्घाट्य । "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य परिधिमध्ये चीनदेशः कोटे डी आइवरस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् ।
कैमरून-चीन-समाचार-जालस्य मुख्यसम्पादकः न्जोआ इत्यनेन उक्तं यत् आफ्रिका-चीनयोः सहकार्यं सुदृढं कर्तुं कैमरून-चीन-माध्यमेन कृतं योगदानं सर्वेषां कृते स्पष्टम् अस्ति, ते च आफ्रिका-चीन-योः मध्ये विकासस्य प्रवर्तकाः, आदान-प्रदानस्य प्रवर्तकाः च सन्ति आफ्रिका-चीनयोः मध्ये, आफ्रिका-चीनयोः मैत्रीसाक्षिणः च ।
बेनिन्-देशस्य स्वतन्त्रः नीतिविश्लेषकः पत्रकारः च वुसुः अवदत् यत् बेनिन-देशस्य चीनीय-माध्यमेषु च द्वयोः देशयोः मध्ये आधारभूत-संरचना-निर्माणे, ई-वाणिज्य-संस्कृतेः च सहकार्यस्य विषये सूचनां दातुं उत्तमः संचारः अभवत् यत् सः चीनीय-माध्यमेन सह सहकार्यं सुदृढं कर्तुं आशास्ति | पक्षाः सूचनां प्रसारयितुं शक्नुवन्ति, आफ्रिका-देशयोः सम्बन्धेषु सकारात्मकं भूमिकां निरन्तरं निर्वहन्ति ।
आगामिमासस्य आरम्भे बीजिंगनगरे भवितुं शक्नुवन्तः चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य विषये वदन् नाइजर-समाचार-संस्थायाः मुख्यसम्पादकः सानी अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिका-चीनयोः मध्ये आदान-प्रदानस्य सहकार्यस्य च प्रवर्धनाय महत्त्वपूर्णं मञ्चं प्रददाति सः आशां करोति यत् चीन-चीन-देशयोः परस्परविश्वासः मैत्री च अधिकतया सुदृढां कर्तुं शक्नोति यत् सततविकासाय साधारणसमृद्धेः च नूतनमार्गः उद्घाटितः अस्ति।
प्रतिवेदन/प्रतिक्रिया