समाचारं

एफ-१६ युद्धविमानानाम् युक्रेनदेशं प्रति स्थानान्तरणं कृत्वा अमेरिकनजनाः काः युक्तयः कृतवन्तः?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकीवायुसेनासचिवः फ्रैङ्क् केण्डल् इत्यनेन उक्तं यत् अमेरिकादेशः एफ-१६ युद्धविमानानि युक्रेनदेशं प्रति स्थानान्तरयितुं योजनां न करोति।

अमेरिकीवायुसेनायाः शीर्षप्रशासकत्वेन केण्डल् इत्यनेन उक्तं यत् सः एफ-१६ युद्धविमानानां युक्रेनदेशं प्रति स्थानान्तरणस्य अमेरिकीयोजनायाः विषये अनभिज्ञः अस्ति ।

योजना नास्ति इति भावः !

वयं जानीमः यत् अमेरिकादेशः नेदरलैण्ड्, बेल्जियम इत्यादिभिः यूरोपीयदेशैः सह एफ-१६ युद्धविमानं युक्रेनदेशं प्रति स्थानान्तरयितुं सहमतः अस्ति, एते देशाः अपि तानि स्थानान्तरयितुं आरब्धाः सन्ति

खैर, इदानीं, गम्भीरक्षणे, अमेरिकनः स्वयमेव तत् न समर्पितवान् अहं न जानामि यत् ते स्वस्य F-16 युद्धविमानं धनार्थं विक्रेतुं इच्छन्ति वा? अन्ततः अन्तर्राष्ट्रीयविपण्ये सम्प्रति अस्य मॉडलस्य अभावः अस्ति, परन्तु युक्रेनदेशाय प्रदत्ताः एफ-१६ युद्धविमानाः पुरातनमाडलाः सन्ति, मूल्यवान् न च

————————————

लेखकस्य परिचयः "झी गे जून इज मे": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः जनमुक्तिसेनायाः वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति, सेवां च कृतवान् अस्ति २२ वर्षाणि यावत् । अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च समर्पितः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।