समाचारं

"Micro Feature·Current Affairs and Military" अमेरिकी सेवानिवृत्तः सैन्यपदाधिकारी: "Nord Stream" पाइपलाइनस्य वास्तविकः तोड़फोड़कर्ता कदापि उजागरः न अभवत्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिन्हुआ न्यूज एजेन्सी माइक्रो-फीचर] रूसी उपग्रहसमाचार एजेन्सी इत्यनेन २४ दिनाङ्के एकस्य सेवानिवृत्तस्य अमेरिकनसैन्यपदाधिकारिणः उद्धृत्य उक्तं यत् पाश्चात्त्यदेशाः गुप्तरूपेण "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनस्य क्षतिविषये अन्वेषणं कृतवन्तः, परन्तु वास्तविकः तोड़फोड़कर्ता कदापि न कृतवान् उदघाटितः अभवत् ।
अमेरिकी-निवृत्तः लेफ्टिनेंट कर्णेलः अर्ल् रास्मुसेन् स्पुट्निक-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् जर्मनी-देशं प्रति अन्येभ्यः यूरोपीयदेशेभ्यः प्राकृतिकवायुं परिवहनं कुर्वत्याः रूसस्य नोर्ड् स्ट्रीम्-पाइप्-लाइनस्य विनाशः उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य सामूहिक-रक्षा-खण्डे पुनः पुनः बलं दत्तस्य उपहासः अस्ति
रास्मुसेन् इत्यनेन उक्तं यत् नाटो स्वसदस्यानां रक्षणं कर्तुं न प्रयतते इति दृश्यते। "यदा नोर्ड् स्ट्रीम् पाइपलाइनस्य उल्लङ्घनं जातम् तदा कुख्यातं शीर्षक ५ प्रवर्तनं कुत्र आसीत्?"
उत्तर-अटलाण्टिक-सन्धिस्य अनुच्छेद-५, सामूहिक-रक्षा-खण्डे, यदा नाटो-सदस्य-राज्यस्य सशस्त्र-आक्रमणेन आक्रमणं भवति तदा अन्ये सदस्य-राज्याः समर्थनं ददति इति अपेक्षा अस्ति
२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के "नॉर्ड् स्ट्रीम्"-पाइपलाइन्-इत्यस्य विस्फोटः जातः, ततः स्वीडेन्-डेन्मार्क-देशयोः समीपे चत्वारि लीक-बिन्दवः आसन् । अस्य घटनायाः अनन्तरं क्रमशः डेन्मार्क, स्वीडेन्, जर्मनी च अन्वेषणं आरब्धवन्तः, परन्तु रूसस्य सहभागिता अङ्गीकृतवन्तः । स्वीडेन्-देशः डेन्मार्क-देशः च अस्मिन् वर्षे फेब्रुवरीमासे क्रमशः स्वस्य अन्वेषणस्य समापनस्य घोषणां कृतवन्तौ, अन्वेषणस्य परिणामस्य विषये च अतीव गुप्ताः आसन् । जर्मनी-अमेरिका-देशयोः माध्यमैः सहसा अद्यैव एतां वार्तां भङ्गं कृत्वा उक्तं यत् नवीनतम-अनुसन्धानेन ज्ञातं यत् अस्य घटनायाः पृष्ठतः यः पुरुषः अस्ति सः युक्रेन-देशस्य एकः समूहः अस्ति इति।
रास्मुसेन् इत्यस्य मतेन नाटो-सदस्यराज्यानां सर्वकाराः सुरक्षाबलाः च नोर्ड् स्ट्रीम्-प्रसङ्गेन सह “गहनतया सम्बद्धाः” इति दृश्यते । सः अवदत् यत्, परिवर्तनशीलानाम् आख्यानानां आधारेण एतत् प्रतीयते यत् यूरोपस्य ऊर्जासंरचनायाः विनाशस्य पृष्ठे नाटो सदस्याः युक्रेनदेशस्य साहाय्यश्च सन्ति।
गम्भीरपरिणामानां अभावेऽपि अमेरिकीनेतृत्वेन नाटो-संस्थायाः "अजीबतया अन्वेषणं वातयितुं अनुमतिः दत्ता इति भासते" इति रास्मुसेन् अवदत् "अस्माभिः अन्वेषणं गोपनीयतारूपेण प्रकटितं दृष्टं, वास्तविकविध्वंसकाः कदापि न उजागरिताः" इति
रास्मुसेन् इत्यस्य मतेन नाटो इदानीं कालातीतसङ्गठनम् अस्ति यत् विश्वशान्तिं प्रति खतराम् उत्पद्यते । यूरोपे शान्तिं स्थिरतां च प्रवर्धयितुं स्थाने अयं सैन्यसङ्घः विनाशं कृतवान् । यूरोपीयसदस्यानां रक्षणं न कृत्वा युक्रेनदेशस्य प्रति नाटो-सङ्घस्य निरन्तरं समर्थनेन एतेषां देशानाम् शस्त्राणां निष्कासनं जातम्, तेषां रक्षाक्षमता च दुर्बलतां प्राप्तवती
सः अवदत् यत् "एषः गठबन्धनः स्वस्य रक्षामुद्रां निरन्तरं उपभोक्यति, अजेययुद्धे युक्रेनदेशस्य समर्थनं च करोति", केवलं स्वस्य पतनं त्वरयिष्यति च। (अन्तम्) (बाओ ज़ुएलिन्) ९.
प्रतिवेदन/प्रतिक्रिया