समाचारं

सन याङ्गस्य प्रथमस्य पुनरागमनप्रदर्शनस्य टिकटं विक्रीतम् अस्ति, तस्य ४०० मीटर् फ्रीस्टाइल् पञ्जीकरणस्य परिणामः अद्यापि देशस्य शीर्षस्थानेषु अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन याङ्गः मैचपूर्वं अनुकूलनप्रशिक्षणं करोति ।

अगस्तमासस्य २५ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं बीजिंगसमये २०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः आयोजनं हेफेइ-नगरे, पेरिस्-ओलम्पिक-क्रीडायाः अनन्तरं भविष्यति यद्यपि पेरिस-ओलम्पिक-क्रीडायां भागं गृह्णन्तः बहवः राष्ट्रियदलस्य क्रीडकाः अस्य क्रीडायाः गमनं त्यक्ष्यन्ति तथापि सन याङ्गस्य पुनरागमनस्य पदार्पणस्य कारणात् अयं कार्यक्रमः कदापि अधिकं लोकप्रियः न अभवत्, सन याङ्गस्य क्रीडादिवसस्य सर्वाणि टिकटानि च विक्रीताः सन्ति अस्मिन् स्पर्धायां सन याङ्गः पुरुषाणां ४०० मीटर् फ्रीस्टाइल् स्पर्धायां झेजियांग्-दलस्य प्रतिनिधित्वं करिष्यति निलम्बनकालस्य अनन्तरं एषा अपि प्रथमा स्पर्धा अस्ति ।

अगस्तमासस्य २३ दिनाङ्के सन याङ्गः झेजियाङ्ग-तैरणदलेन सह हेफेइ-नगरम् आगत्य प्रतियोगितास्थले जलपरीक्षाप्रशिक्षणं कृतवान् । अन्तिमवारं सन याङ्गः २०२० तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के बीजिंग-नगरे आयोजितस्य फिना-चैम्पियनशिप्-तैरण-श्रृङ्खलायाः पुरुषाणां ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां भागं गृहीतवान्, यदा सः ३ मिनिट्, ४४ सेकेण्ड्, ९८ सेकेण्ड्-समयेन चॅम्पियनशिपं प्राप्तवान्

उल्लेखनीयं यत् २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां सन याङ्गः ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां ३ मिनिट्, ४० सेकेण्ड्, १४ सेकेण्ड्-समयेन ओलम्पिक-अभिलेखं भङ्गं कृत्वा चीनस्य प्रथमः पुरुष-तैरण-ओलम्पिक-विजेता अभवत् अद्यपर्यन्तं ।

कार्यक्रमानुसारं सन याङ्गः २५ अगस्तदिनाङ्के प्रातःकाले पुरुषाणां ४०० मीटर् फ्रीस्टाइल् प्रीलिमिनरी स्पर्धायां भागं गृह्णीयात् ।तस्य पञ्जीकृतः समयः ३ निमेषाः ४५ सेकेण्ड् च अस्ति यदि सः अग्रे गच्छति तर्हि तस्याः रात्रौ आयोजनस्य अन्तिमपक्षे भागं गृह्णीयात् एतत् अपि १६८० दिवसेभ्यः परं सन याङ्गस्य स्पर्धायां पुनरागमनं भविष्यति।

पेरिस-ओलम्पिक-क्रीडायां ४०० मीटर्-फ्रीस्टाइल्-स्पर्धायां चीनीय-क्रीडकः फी लिवेइ-इत्यनेन व्यक्तिगत-श्रेष्ठं कृत्वा ओलम्पिक-क्रीडायां ३ मिनिट्-४४.२४ सेकेण्ड्-समयेन षष्ठस्थानं प्राप्तम् ४६.७६ सेकण्ड् ।

सन याङ्गस्य पुनरागमनस्य पदार्पणेन राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगिता अधिकं लोकप्रियं जातम् ।

२०२१ तमस्य वर्षस्य जूनमासे अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयेन घोषितं यत् २०१८ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के स्पर्धायाः बहिः डोपिंग-परीक्षां नकारयितुं सन याङ्गस्य अष्टवर्षीयप्रतिबन्धः चतुर्वर्षत्रयमासपर्यन्तं न्यूनीकृतः (२८ फेब्रुवरी २०२० तः गणितम्) । ततः परं सन याङ्गस्य तरणक्षेत्रे आकस्मिकः समाप्तिः अभवत् ।

अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के सन याङ्गस्य चतुर्वर्षीयः त्रयः मासाः च प्रतिबन्धः समाप्तः । एतेन तस्य स्पर्धात्मकतैरणक्रीडायाः पुनः आरम्भः अभवत् । तस्मिन् एव दिने सन याङ्गस्य स्टूडियो इत्यनेन एकः लेखः प्रकाशितः यत् "स्वतः परं तैरकाः निर्भयाः भवन्ति" इति ।

विश्वविरोधी डोपिंग एजेन्सी नियमानाम् अनुसारं सन याङ्गः निलम्बनकालस्य समाप्तेः मासद्वयं पूर्वं सार्वजनिकप्रशिक्षणं कर्तुं शक्नोति।मार्चमासस्य २८ दिनाङ्कात् आरभ्य सन याङ्गः स्वस्य पुनरागमनस्य सज्जतायै दिवसे द्विवारं प्रशिक्षणस्य लयं पुनः आरभेत इति कथ्यते।

सन याङ्गस्य पुनरागमनस्य पदार्पणेन दिवसस्य क्रीडायाः टिकटं अपि विक्रीतम् । अनहुई प्रान्तीयक्रीडाब्यूरो इत्यस्य एकः अन्तःस्थः दवनन्यूज इत्यस्मै अवदत् यत् प्रतियोगितास्थले प्रसिद्धानां आगमनेन सुरक्षादबावः अपि वर्धितः अस्ति यत् "क्रीडासामान्यप्रशासनेन विशेषतया बोधितं यत् अस्माभिः सुरक्षापरिपाटनेषु सुधारः करणीयः" इति।

अस्मिन् स्पर्धायां कुलम् ४९९ क्रीडकाः भागं गृहीतवन्तः, मुख्यतया १९९१ तमे वर्षे डिसेम्बरमासे जन्म प्राप्य युवानः क्रीडकाः अस्मिन् स्पर्धायां ज्येष्ठतमः क्रीडकः अस्ति, यदा तु २०१३ तमे वर्षे जन्म प्राप्य अन्हुई-दलस्य खिलाडी झू हाङ्गः अस्ति जुन्यी, तयोः मध्ये २२ वर्षाणां अन्तरम् अस्ति ।

परन्तु सन याङ्गस्य कृते वयः कोऽपि बाधकः नास्ति यः तस्य अग्रे गन्तुं निवारयति। सन याङ्गः अद्यैव एकस्मिन् कार्यक्रमे भागं गृहीत्वा अवदत् यत् - "भवन्तः मां आगामिवर्षे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-राष्ट्रियक्रीडायां अवश्यमेव पश्यन्ति, अहं च स्वस्य सद्पक्षं अपि दर्शयितुं प्रयत्नेन प्रयतस्ये, भवेत् तत् उत्तमशारीरिकदशा वा प्रतिस्पर्धात्मकम् वा condition, I hope मम समर्थनं कुर्वतां प्रशंसकानां तरणप्रशंसकानां च समक्षं प्रस्तुतुं वस्तुतः गतचतुर्वर्षेषु मम चिन्तां कृतवन्तः सर्वेभ्यः प्रतिदानं कर्तुं भवति।”.