समाचारं

युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य प्रतिक्रियारूपेण अमेरिका-देशे रूसस्य राजदूतः : पुटिन् “निर्णयं कृतवान्” ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् संवाददाता सुई ज़िन्, झाङ्ग क्षियाओडोङ्ग्, लियू युपेङ्ग आओकी] रूसस्य रक्षामन्त्रालयेन २३ दिनाङ्के घोषितं यत् पश्चिमरूसस्य कुर्स्क-प्रान्ते विकीर्णानां युक्रेन-सशस्त्रसेनानां नाशार्थं रूसीसेना कार्यवाही निरन्तरं कुर्वती अस्ति। २४ घण्टाभिः अन्तः युक्रेन-सेनायाः ४०० सैनिकाः १७ बखरीवाहनानि च नष्टानि । विगतदिनद्वये रूसदेशेन युक्रेनदेशेन तस्य नौकायानानां परमाणुविद्युत्संस्थानानां च आक्रमणस्य आरोपः क्रमशः कृतः अस्ति अमेरिकादेशे रूसदेशस्य राजदूतः युक्रेनदेशस्य सेनायाः कुर्स्कप्रान्तस्य आक्रमणस्य प्रतिक्रियारूपेण “निर्णयः” कृतवान् इति। अगस्तमासस्य ६ दिनाङ्के कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणात् सप्ताहद्वयाधिकं यावत् तनावः अस्ति । केचन विश्लेषकाः मन्यन्ते यत् एषः आक्रमणः दीर्घकालं यावत् निरन्तरं भवितुं शक्नोति । यथा यथा युक्रेनदेशस्य आक्रमणस्य वर्तमानवेगः मन्दः भवति तथा तथा पूर्वीययुक्रेनदेशस्य पोक्रोव्स्क्-नगरे रूसस्य आक्रमणे अपि प्रगतिः भवितुम् अर्हति यद्यपि युक्रेन-माध्यमेन पूर्वं प्रकाशितं यत् युक्रेन-देशः अस्मिन् शरदऋतौ रूस-देशेन सह शान्तिवार्ता आरब्धुं योजनां करोति तथापि कुर्स्क-नगरे तनावस्य पृष्ठभूमितः रूस-देशः बहुधा श्रुतवान् यत् शान्तिवार्ता निराशाजनकाः सन्ति

आईएईएआगामिसप्ताहे कुर्स्क् परमाणुविद्युत्संस्थानस्य भ्रमणं कर्तुं महानिदेशकः

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन युक्रेनदेशस्य सेनायाः आरोपः कृतः यत् सः २३ दिनाङ्के रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्मिन् कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं प्रयतते इति, एतत् "परमाणुआतङ्कवादस्य कार्यम्" इति उक्तवान् दिनद्वये रूसदेशेन द्वितीयवारं प्रासंगिकाः आरोपाः कृताः। रूसस्य "व्यूपॉइण्ट्" इति पत्रिकायां ज्ञापितं यत् २१ दिनाङ्के सायं २२ दिनाङ्के प्रातःकाले यावत् युक्रेनदेशस्य सेना कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणार्थं गोलाबारूदयुक्तानां ड्रोन्-विमानानाम् उपयोगं कर्तुं प्रयतते स्म रूसीकानूनप्रवर्तनसंस्थाः युक्रेनदेशस्य ड्रोन्-विमानं पातितम् इति अवदन् । अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (IAEA) महानिदेशकः ग्रोस्सी इत्यनेन २२ तमे दिनाङ्के उक्तं यत् रूसदेशः तस्मिन् एव दिने एजन्सीम् अस्य विषयस्य सूचनां दत्तवान् सः आगामिसप्ताहे कुर्स्कपरमाणुविद्युत्संस्थानस्य भ्रमणं कर्तुं योजनां करोति तथा च स्थले एव स्थितिः आकलनं करिष्यति तथा च परमाणुविद्युत्संस्थानस्य सुरक्षां अवगच्छन्तु। तस्य प्रतिक्रियारूपेण पुटिन् अवदत् यत् - "अन्ततः ते तत् करिष्यन्ति इति आशासे" इति ।