समाचारं

पुटिन् आर्मेनिया-प्रधानमन्त्री च "सुलभसमये साक्षात्कारं" कर्तुं सहमतौ ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तःरूसी उपग्रहसमाचारसंस्थायाः २३ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं आर्मेनियासर्वकारेण २३ दिनाङ्के उक्तं यत् आर्मेनियादेशस्य प्रधानमन्त्री निकोल पशिन्यान् रूसराष्ट्रपतिः व्लादिमीर् पुटिन् च द्विपक्षीयकार्यक्रमविषयेषु चर्चां कर्तुं दूरभाषवार्तालापस्य समये वार्तालापं कर्तुं सहमतौ।

आर्मेनिया-रूसी-द्विपक्षीय-कार्यक्रमस्य विषये चर्चां कर्तुं निकटभविष्यत्काले सुलभसमये मिलितुं पक्षद्वयं सहमतम् इति आर्मेनिया-सर्वकारेण विज्ञप्तौ उक्तम् इति कथ्यते

वक्तव्ये उक्तं यत् पुटिन् पशिन्यान् इत्यस्य हाले अजरबैजानदेशस्य यात्रायाः विषये अवगतवान्।

समाचारानुसारं क्रेमलिन-संस्थायाः अपि २३ दिनाङ्के पुटिन्-पशिन्यान्-योः दूरभाषस्य विषये वक्तव्यं प्रकाशितम् ।

क्रेमलिन-वक्तव्ये उक्तं यत् पुटिन्-पशिन्यान्-योः आह्वानस्य समये आर्मेनिया-अजरबैजानयोः सम्बन्धानां सामान्यीकरणसम्बद्धविषयेषु अपि चर्चा कृता।

वक्तव्ये उक्तं यत् पुटिन् आह्वानकाले व्यक्तवान् यत् रूसः एशिया-अफगानिस्तान-देशयोः शान्तिसन्धिं सम्पादयितुं साहाय्यं कर्तुं इच्छति।

पुटिन् १९ तमे दिनाङ्के अजरबैजान-राजधानी-बाकु-नगरे अवदत् यत् रूस-देशः अजरबैजान-आर्मेनिया-देशयोः सम्बन्धानां सामान्यीकरणं सर्वैः प्रकारैः प्रवर्धयिष्यति, अजरबैजान-आर्मेनिया-देशयोः मध्ये त्रिपक्षीय-आधारित-शान्ति-सन्धिं प्रवर्धयितुं प्रतिबद्धः अस्ति २०२० तमे वर्षे २०२२ तमे वर्षे च वक्तव्यं दत्तवन्तः ।

सोवियतसङ्घस्य विघटनानन्तरं नागोर्नो-काराबाख (नाका) क्षेत्रस्य स्वामित्वं कृत्वा अजरबैजान-आर्मेनिया-देशयोः मध्ये युद्धं प्रारब्धम् । यद्यपि १९९४ तमे वर्षे द्वयोः देशयोः युद्धविरामस्य व्यापकसम्झौता अभवत् तथापि नागोर्नो-काराबाख-विषये तेषां वैरस्य स्थितिः अस्ति, सशस्त्रसङ्घर्षाः च समये समये अभवन् २०२० तमस्य वर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के रूस-अजरबैजान-आर्मेनिया-देशयोः नेतारः एकस्मिन् वक्तव्ये हस्ताक्षरं कृत्वा १० दिनाङ्के मास्को-समये ०:०० वादनात् नागोर्नो-काराबाख-क्षेत्रे व्यापक-युद्धविरामस्य घोषणां कृतवन्तः, रूस-देशेन नागोर्नो-काराबाख-क्षेत्रे शान्तिसेनाः नियोजिताः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के दक्षिण-रूस-देशस्य तटीय-नगरे सोची-नगरे त्रयाणां देशानाम् नेतारः नागोर्नो-काराबाख-विषये त्रिपक्षीय-वार्ताम् अकुर्वन्, पूर्वं प्राप्तस्य प्रासंगिक-सहमतेः कठोर-अनुपालनस्य पुनः पुष्टिं कृत्वा, न इति सहमताः च संयुक्त-वक्तव्यं कृतवन्तः बलस्य प्रयोगं कर्तुं बलस्य तर्जनं वा कर्तुं।