समाचारं

जर्मन-माध्यमानां मतं यत् – “युक्रेन-सेनायाः कुर्स्क-कार्यक्रमस्य लाभः न भवेत् ।”

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तःजर्मनीदेशस्य "ले मोण्डे" इति जालपुटे अगस्तमासस्य २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अगस्तमासस्य ६ दिनाङ्कात् आरभ्य कुर्स्कक्षेत्रे रूसीक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनाभिः कृताः आश्चर्यजनकाः आक्रमणाः अद्यावधि सफलाः इति भासते: सम्प्रति, युक्रेनदेशस्य सैनिकानाम् संख्या रूसदेशे प्रायः ६,००० जनाः प्राप्ताः । कीवतः अपुष्टसूचनानुसारं तेषां १२५० वर्गकिलोमीटर् भूमिः ९२ ग्रामाः नगराणि च कब्जाकृतानि सन्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की गर्वेण घोषितवान् यत् "समग्रतया एतत् अभियानं युक्रेनदेशीयान् रूसीपञ्जरात् मुक्तुं बृहत्तमं निवेशं जातम्" इति सः कुर्स्क-कार्यक्रमस्य वास्तविकलक्ष्याणि अवदत् किं एतत् लक्ष्यं यथार्थम् ? दुर्भाग्येन तत् यथार्थं नास्ति।

एतत् कदमम् अन्ततः २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् युक्रेन-देशः यस्मिन् रक्षात्मक-युद्धे प्रवृत्तः अस्ति तस्य समाप्तिः त्वरिता भवितुम् अर्हति, वार्ता-आगमनं च त्वरितं कर्तुं शक्नोति । लाभार्थी रूसदेशः भविष्यति, न तु युक्रेनदेशः। किमर्थम्‌?

प्रथमं, अल्पकालीनरूपेण पाश्चात्त्यदेशाः युक्रेनदेशाय शीघ्रमेव अत्यन्तं आवश्यकानि शस्त्राणि प्रदातुं न्यूनाः भविष्यन्ति, न तु अधिकं।

अमेरिकीसैन्यविश्लेषकः माइकल काफ्मैन् इत्यनेन बोधितं यत् पाश्चात्त्यदेशाः अस्मिन् क्षणे अधिकसहायतां दातुं साहसं न कुर्वन्ति येन वर्धमानस्य जोखिमः न भवति।

अस्य बहवः लक्षणानि सन्ति, यथा पाश्चात्त्यसर्वकारानाम् अद्यावधि प्रतिक्रिया: ते न युक्रेनदेशं प्रोत्साहयन्ति न च नूतनानि शस्त्राणि प्रदास्यन्ति इति घोषितवन्तः, अपितु केवलं मौनं कृतवन्तः। आक्रमणं अधिकपाश्चात्यशस्त्राणां कृते निराशाजनकं याचना अपि आसीत् । परन्तु यदि कुर्स्क-कार्यक्रमः असफलः भवति तर्हि पश्चिमैः प्रदत्ताः शस्त्राणि न्यूनीभवन्ति, कीव-देशस्य कृते पाश्चात्य-समाजस्य समर्थनं च निरन्तरं न्यूनीभवति, यतः युक्रेन-देशे "विजयस्य" आशा सर्वथा अन्तर्धानं भविष्यति