समाचारं

मोदी सप्तघण्टापर्यन्तं युक्रेनदेशं गत्वा ज़ेलेन्स्की इत्यस्मै आश्वासनं दत्तवान् यत् सः "शान्तिप्राप्त्यर्थं व्यक्तिगतरूपेण भूमिकां कर्तुं" इच्छति इति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] २३ तमे स्थानीयसमये प्रातःकाले भारतीयप्रधानमन्त्री मोदी युक्रेनराजधानी कीवनगरं प्राप्तुं १० घण्टायाः रेलयानं स्वीकृत्य आधिकारिकतया युक्रेनदेशस्य ७ घण्टायाः यात्रां आरब्धवान् मोदी प्रथमः अभवत् भारतस्य प्रधानमन्त्री युक्रेन भ्रमणं करिष्यति।

युक्रेनदेशस्य प्रवदापत्रिकायाः ​​अनुसारं यूक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की, मोदी च कीवनगरस्य युक्रेनदेशस्य द्वितीयविश्वयुद्धस्य ऐतिहासिकसङ्ग्रहालये मिलितवन्तौ, रूस-युक्रेन-सङ्घर्षे प्राणान् त्यक्तवन्तः बालकाः आलिंगितवन्तौ, हस्तौ च कृत्वा शोकं कृतवन्तौ। मोदी सामाजिकमञ्चे छायाचित्रं स्थापितवान् अस्मिन् सत्रे मोदी इत्यनेन बोधितं यत् युद्धक्षेत्रे कस्यापि समस्यायाः समाधानं कर्तुं न शक्यते।

पश्चात् मोदी युक्रेनदेशस्य मरीन्स्की-महलम् अगच्छत् । युक्रेन-देशस्य स्वतन्त्र-समाचार-संस्थायाः २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं द्वयोः नेतारयोः स्वस्व-उच्चस्तरीय-प्रतिनिधिमण्डलस्य परिचयः कृतः, प्रायः द्वौ घण्टां यावत् बन्द-द्वारेण वार्तालापः कृतः । समाचारानुसारं द्वयोः पक्षयोः चिकित्सासेवा, कृषिः, मानवतावादः, संस्कृतिः च क्षेत्रेषु सहकार्यस्य विषये चत्वारि सहकार्यसम्झौताः कृताः सन्ति। तदतिरिक्तं द्वयोः देशयोः मध्ये सामरिकसाझेदारी, व्यापारः, सैन्य-तकनीकी-सहकार्यं च स्थापयितुं संयुक्तं वक्तव्यं अपि निर्मितम्

२३ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं मोदी इत्यनेन ज़ेलेन्स्की इत्यनेन सह मिलनकाले उक्तं यत् युक्रेन-सङ्घर्षस्य सर्वेषां पक्षेभ्यः वार्तायां समाधानं प्राप्तुं वार्ता आरब्धा भवेत् तथा च द्वन्द्वस्य समाधानस्य एकमात्रं मार्गं कूटनीतिकप्रयत्नाः सन्ति। मोदी इत्यनेन ज़ेलेन्स्की इत्यस्मै अपि आश्वासनं दत्तं यत् सः "शान्तिप्राप्त्यर्थं व्यक्तिगतरूपेण भूमिकां कर्तुं" इच्छति इति ।