समाचारं

युक्रेन-सैन्येन एफ-१६-युद्धविमानानाम् उच्च-प्रोफाइल-आयोग-समारोहः आयोजितः झोउ वेइजेङ्गः : संख्या सीमितम् अस्ति, युद्धक्षेत्रस्य स्थितिं परिवर्तयितुं न शक्नोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव युक्रेन-सैन्येन नाटो-राष्ट्रैः सहाय्येन एफ-१६-युद्धविमानानाम् उच्चस्तरीयं आज्ञापन-समारोहः आयोजितः, सः व्यक्तिगतरूपेण उपस्थितः भूत्वा भाषणं कृतवान् । तस्मिन् एव काले रूसदेशः अपि सु-३०एसएम२ युद्धविमानानि अग्रपङ्क्तौ नियोजयति । विश्लेषकाः मन्यन्ते यत् एतत् युक्रेनदेशे एफ-१६ युद्धविमानानाम् आगमनेन सह सम्बद्धम् अस्ति ।

अतः, युक्रेनस्य बहुप्रतीक्षितानां एफ-१६ युद्धविमानानाम् भाग्यं रूस-युक्रेन-सङ्घर्षे के चराः आनेतुं शक्नोति? रूसी-सु-३०एसएम२-युद्धविमानानाम् परिनियोजनस्य पृष्ठतः के रहस्याः सन्ति ? सैन्यपर्यवेक्षकः झोउ वेइजेङ्गः व्याख्यातवान्।

किं एफ-१६ युद्धे प्रविष्टम् अस्ति ?

आँकडा मानचित्रम् : यूक्रेनदेशेन सुसज्जिताः F-16 युद्धविमानाः, ऊर्ध्वाधरपुच्छं युक्रेनस्य वायुसेनायाः पीतत्रिशूलस्य सैन्यचिह्नेन चित्रितम् अस्ति (स्रोतः: द पेपरः)

मेजबानः - किं एफ-१६ युद्धविमानाः आधिकारिकतया युद्धकार्यक्रमेषु भागं गृहीतवन्तः?

झोउ वेइजेङ्गः - यद्यपि खर्सोन् इत्यादिषु क्षेत्रेषु एफ-१६ युद्धविमानानाम् उड्डयनस्य भिडियो सामाजिकमञ्चेषु प्रसारिताः सन्ति तथापि सम्प्रति एफ-१६ युद्धविमानैः वास्तविकयुद्धे भागं गृहीतम् इति सिद्धयितुं निश्चिता सूचना नास्ति।