समाचारं

युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कर्तुं अमेरिका-निर्मित-उच्च-सटीक-बम्ब-प्रयोगं करोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तःएसोसिएटेड् प्रेस इत्यनेन अगस्तमासस्य २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सैन्येन उक्तं यत्, अमेरिका-देशेन प्रदत्तानां उच्च-सटीक-ग्लाइड्-बम्बानां उपयोगेन रूसस्य कुर्स्क-क्षेत्रे आक्रमणं कृत्वा पूर्वी-युक्रेन-देशस्य खार्किव्-क्षेत्रे किञ्चित् क्षेत्रं पुनः गृहीतवान्, यत्... वसन्तकालात् आरभ्य संचालनं कृतम् अस्ति ।

समाचारानुसारं युक्रेनदेशस्य वायुसेनासेनापतिः निकोलाई ओलेसिउक् इत्यनेन २२ दिनाङ्के सायं एकः भिडियो प्रकाशितः यस्मिन् कुर्स्क्-नगरस्य रूसीसैन्यकेन्द्रे आक्रमणं कृतम् इति दृश्यते ओलेसिउक् इत्यनेन उक्तं यत् अस्मिन् आक्रमणे अमेरिकादेशेन प्रदत्तानां जीबीयू-३९ बम्बानां प्रयोगः कृतः, येन रूसीजनाः मृताः, उपकरणानां क्षतिः च अभवन् ।

भिडियायां बहुविधविस्फोटाः, घटनास्थलात् घनः धूमः च प्रवहति स्म ।

युक्रेनदेशस्य बहवः मित्रराष्ट्राः देशस्य आक्षेपं कुर्वन्ति यत् तेषां दानं प्राप्तानां शस्त्राणां उपयोगं रक्षाव्यतिरिक्तं किमपि प्रयोजनाय भवति । परन्तु युक्रेनदेशस्य तर्कः आसीत् यत् कुर्स्क-नगरे तस्य आक्रमणं "मूलतः रक्षात्मकम्" अस्ति, तस्य उद्देश्यं च "रूसस्य अस्मात् प्रदेशात् युक्रेन-क्षेत्रे आक्रमणानि न्यूनीकर्तुं" इति ।

अमेरिकी-अधिकारिणः वदन्ति यत् वाशिङ्गटन-देशः सीमापार-आक्रमणेषु ग्लाइड्-बम्ब-इत्यादीनां अल्पदूर-शस्त्राणां उपयोगाय युक्रेन-देशस्य समर्थनं करोति । एतावता अमेरिकादेशेन केवलं युक्रेन-सेनायाः कृते रूसदेशे लक्ष्यं प्रहारार्थं दीर्घदूरपर्यन्तं सेना-रणनीति-क्षेपणास्त्र-प्रणाली (ATACMS)-क्षेपणास्त्रस्य उपयोगः कर्तुं प्रतिबन्धः कृतः अस्ति (वू मेइ इत्यनेन संकलितः) २.