समाचारं

यूरोपीयसङ्घः प्रथमवारं स्वीकुर्वति यत् युक्रेनदेशे सः 'सङ्घर्षस्य भागः' अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तःरूसी उपग्रहसमाचारसंस्थायाः २३ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः जोसेफ् बोरेल् प्रथमवारं २३ दिनाङ्के सार्वजनिकरूपेण स्वीकृतवान् यत् यूरोपीयसङ्घः युक्रेनदेशे "सङ्घर्षस्य भागः" अस्ति, यद्यपि यूरोपीयसङ्घः सैन्यक्रियायाः पक्षः न भविष्यति स्म ।

समाचारानुसारं बोरेल् स्पेनदेशे २३ दिनाङ्के अन्तर्राष्ट्रीयसम्मेलने अवदत् यत् "युक्रेनदेशे यत् भवति तत् यूरोपीयभूराजनीतेः भविष्यं निर्धारयिष्यति। अस्माभिः युक्रेनदेशस्य स्थितिः प्रति ध्यानं दत्तव्यं, अस्य क्रीडायाः भागः भवितुमर्हति। वयम् अयं क्रीडा अस्ति संघर्षस्य भागः, परन्तु युद्धस्य पक्षः न, अस्य संघर्षस्य परिणामः शान्तिं अस्माकं सुरक्षां च प्रभावितं करिष्यति” इति ।

समाचारानुसारं यूरोपीयगतिविज्ञानेन २३ दिनाङ्के उक्तं यत् २०२२ तमस्य वर्षस्य फरवरीमासे आरभ्य युक्रेनदेशे यूरोपीयसङ्घस्य सैन्यसहायतामिशनस्य परिधिमध्ये प्रायः ६०,००० युक्रेनदेशस्य सैनिकाः प्रशिक्षणं प्राप्तवन्तः।

२०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य यूरोपीयसङ्घः युक्रेन-देशाय ३९ अरब-यूरो-अधिकं सैन्यसहायताम् अयच्छत् इति अपि जालपुटे उक्तम् ।

समाचारानुसारं युक्रेनदेशे यूरोपीयसङ्घस्य सैन्यसहायतामिशनस्य स्थापना अक्टोबर् २०२२ तमे वर्षे भविष्यति, तस्य कार्यकालः च वर्षद्वयं भविष्यति इति अपेक्षा अस्ति । सहायता-मिशनं न केवलं प्रशिक्षणं करोति, अपितु युक्रेन-सैन्यबलानाम् कृते शस्त्राणि अपि प्रदाति । अस्य मुख्यालयः ब्रुसेल्स्-नगरस्य यूरोपीय-बाह्य-कार्य-सेवा-भवने अस्ति ।

समाचारानुसारं रूसदेशः पूर्वं युक्रेनदेशाय शस्त्राणां आपूर्तिविषये प्रासंगिकदेशेभ्यः टिप्पण्यानि निर्गतवान् अस्ति । रूसस्य विदेशमन्त्री लावरोवः दर्शितवान् यत् युक्रेनदेशस्य शस्त्राणि युक्ताः कोऽपि पदार्थः रूसस्य वैधलक्ष्यं भविष्यति।