समाचारं

अर्धमासाधिकं गतम्, रूसीसेना किमर्थं युक्रेनसेनादेशात् बहिः निष्कासयितुं न शक्तवती?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Observer.com इत्यस्य अनुसारं यदा युक्रेनदेशे संकटः सार्धद्विवर्षं यावत् अभवत् तदा युक्रेनदेशस्य सेना आकस्मिकं कार्यं कृत्वा रूसस्य मुख्यभूमिस्थे कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृतवती

अधुना अर्धमासाधिकः व्यतीतः, रूसीसेना अद्यापि युक्रेन-सेनायाः प्रतिहरणार्थं बृहत्-प्रमाणेन प्रभावी च प्रति-आक्रमणस्य आयोजनं किमर्थं न कृतवती? अग्रे रूसदेशः कथं प्रतिक्रियां दास्यति ? अस्मिन् अमेरिकादेशस्य नेतृत्वे नाटो-सङ्घस्य का भूमिका अस्ति ? स्थितिः कथं विकसिता भविष्यति ?

युक्रेनदेशस्य ओकुर्स्क्-नगरे जोखिमपूर्णस्य आक्रमणस्य किं प्रयोजनम् ?

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः वर्षद्वयाधिकं यावत् प्रचलति, पाश्चात्य-सहायता-शस्त्र-समर्थनेन युक्रेन-देशः न पराजितः, परन्तु समग्रतया सः हानिकारकः अस्ति, वित्तपोषणस्य, शस्त्रस्य, सैनिकस्रोतानां च दृष्ट्या कष्टानां सामनां करोति , मनोबलं च ।

रूसीसीमायां लक्ष्याणां विरुद्धं बहुवारं दीर्घदूरपर्यन्तं आक्रमणं कृतवान् युक्रेनदेशेन अस्मिन् समये रूसस्य मुख्यभूमिभागे सीमापारं आक्रमणं कर्तुं चितम्, यत् दुर्लभं अप्रत्याशितम् च अस्ति।

चीनसामान्यविश्वविद्यालयस्य रूसीअध्ययनकेन्द्रस्य कार्यकारीनिदेशकः चाइनासोसाइटी आफ् इन्टरनेशनल् रिलेशंसः लियू जुन् इत्यनेन व्यावहारिकरूपेण प्रतीकात्मकरूपेण च Observer.com इत्यस्मै उक्तम् terms.

सः मन्यते यत् युक्रेनदेशः अस्य प्रतिआक्रमणस्य माध्यमेन अनेकानि लक्ष्याणि प्राप्तुम् इच्छति-

प्रथमं युक्रेन-सेनायाः मनोबलं आत्मविश्वासं च वर्धयन्तु ।

द्वितीयं, एतत् अमेरिका-देशाय, पाश्चात्य-देशेभ्यः च सिद्धयति यत् युक्रेन-देशः साहाय्येन अग्रे गन्तुं शक्नोति, केषुचित् प्रमुखदिशि कतिपयानि विजयानि परिणामानि च प्राप्तुं शक्नोति, रूस-देशं अपि प्राप्तुं शक्नोति |. युक्रेनदेशः चिन्तितः अस्ति यत् यदि ट्रम्पः कार्यभारं स्वीकुर्वति तर्हि सः युक्रेनदेशाय सहायतां स्थगयितुं शक्नोति तस्मिन् समये यूरोपीयदेशाः नाटोदेशाः च अमेरिकादेशेन सह सङ्गतिं करिष्यन्ति, युक्रेनदेशः च बहुधा युद्धं कर्तुं असमर्थः भविष्यति।