समाचारं

डोङ्ग युहुइ इत्यनेन १२९ मिलियन युआन् प्राप्तम्! यु मिन्होङ्गः - नूतनवित्तवर्षे ओरिएंटलचयनस्य विकासः हुई पीयरस्य विनिवेशात् हानिः पूरयिष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्ग युहुई इत्यस्य त्यागपत्रस्य अनन्तरं प्राच्यचयनं कथं प्रतिक्रियां दास्यति?

अगस्तमासस्य २३ दिनाङ्के ओरिएंटल सेलेक्शन् (०१७९७.एच्के) इत्यनेन २०२४ तमस्य वर्षस्य मेमासस्य ३१ दिनाङ्के समाप्तस्य २०२४ वित्तवर्षस्य परिणामानां घोषणा कृता । २०२४ वित्तवर्षे प्राच्यचयनकम्पन्योः कुलराजस्वं ७.०७२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ५६.८% वृद्धिः अभवत् । ओरिएंटल सेलेक्शन् इत्यस्य कुल जीएमवी (कुलव्यवहारस्य मात्रा) १४.३ अरब युआन् आसीत्, यत् वर्षे वर्षे ४३% वृद्धिः अभवत् । निरन्तरसञ्चालनात् तथा विच्छिन्नसञ्चालनात् समायोजितः शुद्धलाभः २.२ अरब युआन् (शिक्षाव्यापारस्य विक्रयात् करपश्चात् निपटानलाभेषु १.३ अरब युआन् सहितः) आसीत्, यदा तु गतवर्षस्य समानकालस्य १.१ अरब युआन् आसीत् निरन्तरकार्यक्रमेभ्यः समायोजितः शुद्धलाभः ७०९ मिलियन युआन् आसीत्, यदा वित्तवर्षे २०२३ तमे वर्षे ९१६ मिलियन युआन् आसीत् । कम्पनीयाः स्वामिनः कृते लाभः १.७१९५ अरब युआन् आसीत्, यत् वर्षे वर्षे ७७% वृद्धिः अभवत् ।

ज्ञातव्यं यत् वित्तीयप्रतिवेदनानुसारं डोङ्ग युहुई इत्यस्मै प्राच्यचयनात् प्रायः १२९ मिलियन युआन् पुरस्कारः प्राप्तः । द पेपर इत्यस्य संवाददातारः अस्मिन् विषये परिचितेभ्यः जनाभ्यः ज्ञातवन्तः यत् वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं बन्द-शेयरधारक-विनिमय-समागमे यू मिन्होङ्ग् इत्यनेन प्रकटितं यत्,वित्तवर्षे २०२५ तमे वर्षे प्राच्यचयनस्य विकासेन हुई पीयरस्य विनिवेशेन नष्टस्य जीएमवी (सकललेनदेनमात्रायाः) क्षतिपूर्तिः भविष्यति

२३ तमे दिनाङ्के समापनपर्यन्तं ओरिएंटल सेलेक्शन् २.८४% वर्धमानं हाङ्गकाङ्ग डॉलरं १०.८८ इति यावत् समाप्तं जातम् ।

स्वसञ्चालित एपीपी जीएमवी इत्यस्य १०% तः न्यूनं योगदानं ददाति

व्यावसायिकखण्डानां दृष्ट्या ओरिएंटलचयनस्य मूलव्यापारस्वसञ्चालितउत्पादानाम् तथा लाइवप्रसारणस्य ई-वाणिज्यक्षेत्रस्य कुलराजस्वं वर्षे वर्षे ६८.१% वर्धमानं ६.५ अरब युआन् यावत् अभवत् वित्तीयप्रतिवेदनानुसारं, पर्याप्तवृद्धिः मुख्यतया डौयिन्, ताओबाओ इत्यस्य बहु-मञ्च-रणनीत्याः तथा च स्वस्य अनुप्रयोगानाम्, विविध-उत्पाद-वर्गाणां, एसकेयू-इत्यस्य च, तथा च कम्पनीयाः सदस्यदिवसस्य प्रचारस्य कारणेन अस्ति यत् २०२३ तमस्य वर्षस्य दिसम्बर-मासे प्रारब्धम् अस्ति