समाचारं

रूसस्य रक्षामन्त्रालयः : वायुरक्षासेनाभिः रात्रौ रूसस्य त्रयेषु क्षेत्रेषु ७ युक्रेनदेशस्य ड्रोन्-यानानि पातितानि

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचार एजेन्सी, मास्को, अगस्त २४ दिनाङ्कः : रूसस्य रक्षामन्त्रालयेन घोषितं यत् रूसीवायुरक्षासेनाभिः रात्रौ वोरोनेज् ओब्लास्ट् इत्यस्य उपरि ५ ड्रोन् नष्टं कृतम्, तथा च बेल्गोरोड् ओब्लास्ट् तथा ब्रायन्स्क ओब्लास्ट् इत्यत्र १-१ ड्रोन् नष्टम्।

सन्देशे उक्तं यत् - "गतरात्रौ यदा कीव-शासनेन रूसी-सङ्घस्य लक्ष्येषु आतङ्कवादीनां आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगस्य प्रयासः कृतः तदा वायुरक्षा-व्यवस्थायाः कर्तव्य-शस्त्रैः ७ स्थिर-पक्ष-ड्रोन्-यानानि नष्टानि अभवन् । वोरोनेज्-प्रान्तस्य उपरि ५ ड्रोन्-यानानि नष्टानि अभवन् ., बेल्गोरोड्-ब्रायन्स्क्-प्रदेशेषु एकैकं नष्टवान्” इति ।

डोन्बास् इत्यस्य रक्षणार्थं विशेषसैन्यकार्यक्रमाः

रूसी मुख्यकार्यकारी : वोरोनेज् ओब्लास्ट् इत्यत्र ३५ तः अधिकैः युक्रेनदेशस्य ड्रोन्-यानैः आक्रमणं कृतम्

रूसी उपग्रहसमाचारसंस्था, मास्को, अगस्तमासस्य १४ दिनाङ्के रूसी वोरोनेज् क्षेत्रस्य गवर्नर् अलेक्जेण्डर् गुसेवः स्वस्य टेलिग्रामचैनेल् इत्यत्र घोषितवान् यत् अगस्तमासस्य १४ दिनाङ्के प्रातःकाले राज्ये ३५ तः अधिकैः युक्रेनियन ड्रोन्-यानैः आक्रमणं कृतम्, तत्र कोऽपि घातितः नासीत् .

गुसेवः लिखितवान् यत् - "गतरात्रौ वोरोनेज्-प्रदेशे ३५ तः अधिकैः युक्रेन-ड्रोन्-यानैः आक्रमणं कृतम् । अस्माकं वायु-रक्षा-बलानाम् समन्वितकार्यस्य कारणात् अस्मिन् क्षेत्रे कोऽपि घातितः नासीत् । प्रारम्भिक-सूचनानुसारं अनेके आवासीय-भवनानि क्षतिग्रस्ताः अभवन् ड्रोनतः पतितैः मलिनैः, अनिवासीयसम्पत्त्याः, उपयोगितायाः आधारभूतसंरचनायाः, वाहनानां च क्षतिः भवति” इति ।

सः अपि अवदत् यत् परिचालनविभागात् अनुमोदनं प्राप्य क्षतिस्य मूल्याङ्कनं भविष्यति।

गुसेवः एतदपि बोधितवान् यत् ड्रोन्-आक्रमणस्य खतरा तावत्पर्यन्तं अस्मिन् प्रदेशे एव वर्तते ।