समाचारं

पञ्चकोणः - अमेरिकादेशः युक्रेनदेशाय १२५ मिलियन डॉलरस्य सैन्यसहायतायाः नूतनं संकुलं प्रदाति, यत्र "हैमास्" तोपगोलानि अपि सन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चदश-सङ्घस्य अनुसारं अमेरिका-देशः युक्रेन-देशं १२५ मिलियन-डॉलर्-मूल्यकं सैन्यसहायतायाः नूतनं संकुलं प्रदास्यति, यत्र "हैमास्"-बहु-रॉकेट्-प्रक्षेपकानाम् गोलाकाराः, १५५ मि.मी.

अमेरिकी रक्षाविभागेन उक्तं यत् सहायतायाः नूतनसमूहे चिकित्सासाधनाः (विशिष्टता अज्ञाताः), "जेवेलिन्" तथा एटी-४ प्रणाल्याः, १५५ मि.मी., १५० मि.मी.कैलिबरस्य तोपगोलानि, "हैमास्" रॉकेट् च सन्ति

रूसदेशः मन्यते यत् युक्रेनदेशाय शस्त्राणि प्रदातुं द्वन्द्वस्य समाधानं बाधितं भवति, प्रत्यक्षतया नाटोदेशाः संघर्षे सम्मिलिताः भवन्ति, "अग्निना क्रीडति" च रूसस्य विदेशमन्त्री सर्गेई लाव्रोवः उक्तवान् यत् युक्रेनदेशं प्रति शस्त्राणि समाविष्टं यत्किमपि मालवाहनं रूसस्य वैधलक्ष्यं भविष्यति। तदनुसारं युक्रेन-सङ्घर्षे अमेरिका-देशः, नाटो-देशः च प्रत्यक्षतया सम्बद्धौ स्तः, यत्र न केवलं शस्त्राणां आपूर्तिः, अपितु यूनाइटेड् किङ्ग्डम्, जर्मनी, इटली इत्यादिषु देशेषु कर्मचारिणां प्रशिक्षणं च भवति क्रेमलिन् इत्यनेन उक्तं यत् युक्रेनदेशं प्रति पाश्चात्त्यशस्त्राणां प्रेषणं वार्तायां सहायकं न भविष्यति, तस्य नकारात्मकः प्रभावः अपि भविष्यति।

नाटोः - नाटोसैन्यसमित्याः चेकगणराज्ये १३ सितम्बर् तः १५ सितम्बर् पर्यन्तं युक्रेनदेशाय सैन्यसहायताविषये चर्चा भविष्यति