समाचारं

जापानदेशेन "समुद्रे मलजलस्य निर्वहनं" आरब्धस्य एकवर्षेण अनन्तरं ६०,००० टनाधिकं परमाणुदूषितं जलं समुद्रे प्रविष्टम्, येन चिन्ता उत्पन्ना

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोक्यो, २४ अगस्त (सञ्चारकर्त्ता झू चेन्क्सी) अस्मिन् वर्षे २४ अगस्तदिनाङ्के जापानदेशेन फुकुशिमापरमाणुदूषितजलस्य समुद्रे निर्वहनस्य प्रथमा वर्षाणि पूर्णानि सन्ति। गतवर्षस्य अगस्तमासस्य २४ दिनाङ्के देशे विदेशे च प्रबलविरोधस्य अभावेऽपि जापानदेशः फुकुशिमा-परमाणुदूषितजलस्य समुद्रे निर्वहनं कर्तुं आग्रहं कृतवान् विगतवर्षे ६०,००० टनाधिकं परमाणुदूषितं जलं समुद्रे निक्षिप्तं, येन जापानीजनानाम् अन्तर्राष्ट्रीयसमुदायस्य च चिन्ता उत्पन्ना

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये जापानीजनाः प्रतिनिधिसभायाः द्वितीयसदस्यभवने परमाणुदूषितजलस्य समुद्रे निर्वहनस्य विरोधार्थं सभां कृतवन्तः चीन न्यूज सर्विस इत्यस्य संवाददाता झू चेन्क्सी इत्यस्य चित्रम्

टोक्यो विद्युत् विद्युत् कम्पनी अगस्तमासस्य ७ दिनाङ्के फुकुशिमा परमाणुदूषितजलस्य अष्टमसमूहस्य समुद्रे निर्वहनं आरब्धवती, ततः अगस्तमासस्य २५ दिनाङ्कपर्यन्तं निर्वहनं निरन्तरं भविष्यति यदा जापानदेशः गतवर्षस्य अगस्तमासस्य २४ दिनाङ्के परमाणुदूषितजलं समुद्रे निर्वहणं आरब्धवान् तदा आरभ्य ६०,००० टनाधिकं परमाणुदूषितजलं निर्वहति।

जापानी-अलाभकारी-सङ्गठनस्य "परमाणु-ऊर्जा-आँकडा-सूचना-कार्यालयस्य" निदेशकः हाजिमे मत्सुकुबो-इत्यनेन चीन-समाचार-सेवायाः एकेन संवाददात्रेण सह अद्यतन-साक्षात्कारे उक्तं यत् यथा यथा परमाणु-दूषितं जलं समुद्रे निर्वहति, तथैव सम्भाव्य-नकारात्मक-परिणामानां कृते... पर्यावरणं चिन्ताजनकं भवति।

जापान जिजी न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य १५ दिनाङ्कपर्यन्तं फुकुशिमा डाइची परमाणुविद्युत्संस्थाने अद्यापि प्रायः १३१ लक्षटनं परमाणुदूषितं जलं वर्तते हाजिमे मत्सुकुबो इत्यनेन उक्तं यत् टोक्यो विद्युत् विद्युत् कम्पनीयाः योजनानुसारं परमाणुदूषितजलस्य समुद्रे निर्वहनस्य प्रक्रिया न्यूनातिन्यूनं ३० वर्षाणि यावत् स्थास्यति, उत्सर्जनस्य कुलमात्रा च महती अस्ति। सः जापानीजनानाम् अन्तर्राष्ट्रीयसमुदायस्य च आह्वानं कृतवान् यत् ते परमाणुदूषितजलस्य समुद्रे निर्वहनं निरन्तरं कुर्वन्तु इति परमाणुदूषितजलस्य समुद्रे निर्वहनप्रक्रियायाः समाप्त्यर्थं परिश्रमं कर्तुं।