समाचारं

हङ्गरीदेशः पुनः आप्रवासनविषयेषु यूरोपीयसङ्घस्य प्रति असन्तुष्टिं प्रकटयति, "सर्वेभ्यः ब्रुसेल्स्-नगरं प्रति एकदिशायाः टिकटं दास्यति" इति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के बहुविधमाध्यमानां समाचारानुसारं हङ्गरीदेशस्य प्रधानमन्त्रिकार्यालयस्य निदेशिका गेर्गेली गुल्यास् इत्यनेन २२ अगस्तदिनाङ्के चेतावनी दत्ता यत् यदि यूरोपीयसङ्घः हङ्गरीदेशात् अधिकान् शरणार्थिनः स्वीकुर्वन्तु इति निरन्तरं आग्रहं करोति तर्हि हङ्गरीदेशः एतान् जनान् ब्रुसेल्स्-नगरं प्रेषयिष्यति |.

△"रूस टुडे" टीवी स्टेशनस्य जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्

गुल्यास् तस्मिन् दिने पत्रकारसम्मेलने यूरोपीयसङ्घस्य आलोचनां कृतवान् यत् हङ्गरीदेशं "किमपि मूल्येन आप्रवासिनः प्रवेशं दातुं" बाध्यं कृतवान्, अस्मिन् वर्षे जूनमासे यूरोपीयसङ्घस्य न्यायालयस्य निर्णयं च "लज्जाजनकम्" इति उक्तवान्

अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के यूरोपीयसङ्घस्य न्यायालयेन हङ्गरीदेशाय न्यायालयस्य २०२० तमस्य वर्षस्य निर्णयस्य अनुपालने असफलतायाः कारणेन दण्डः जारीकृतः, यदि तस्य भुक्तिः विलम्बः भवति तर्हि २० कोटि यूरो एकवारं दातुं आदेशः दत्तः प्रतिदिनं १० लक्ष यूरो दण्डः दातव्यः भविष्यति .

२०२० तमस्य वर्षस्य डिसेम्बर्-मासे यूरोपीयसङ्घस्य न्यायालयेन निर्णयः कृतः यत् हङ्गरीदेशः यूरोपीयसङ्घस्य कानूनस्य आदरं न करोति यत् ये जनाः हङ्गरीदेशे विना प्राधिकरणं प्रविष्टवन्तः तेषां शरणार्थम् आवेदनस्य अधिकारं न दत्त्वा हङ्गरीदेशस्य सर्बियादेशस्य सीमायां "पारगमनक्षेत्रे" त्यक्त्वा

हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् अस्मिन् वर्षे जूनमासे यूरोपीयसङ्घस्य न्यायालयस्य निर्णयं "आक्रोशजनकं अस्वीकार्यं च" इति उक्तवान्।

"अवैधप्रवासिनः स्वस्य यूरोपीयसङ्घस्य नागरिकानां अपेक्षया ब्रुसेल्स्-नगरस्य नौकरशाहानां कृते अधिकं महत्त्वपूर्णाः दृश्यन्ते।"