समाचारं

अमेरिकीमाध्यमेन "बेक्सी" विस्फोटस्य "दोषी" युक्रेनदेशस्य जिन यिनान् इति चिह्नितम्: अमेरिकादेशः स्वस्य "चिप्" परिवर्तयिष्यति इति न निराकृतम्।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनविस्फोटः अद्यैव अमेरिकी-जर्मनी-माध्यमानां प्रकाशनानां कारणेन पुनः ध्यानं आकर्षितवान् । प्रकाशनानुसारं "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनस्य तोड़फोड़ः युक्रेनदेशस्य विरुद्धं रूसस्य विशेषसैन्यकार्यक्रमस्य प्रतिकाररूपेण युक्रेनदेशस्य एकेन गिरोहेण कृतः। युक्रेनदेशः तत्क्षणमेव एतत् अङ्गीकृतवान् यत् विध्वंसकार्यक्रमाः केवलं बृहत् परिमाणेन तान्त्रिकवित्तीयसंसाधनेन एव कर्तुं शक्यन्ते, युक्रेनदेशे च एतादृशी क्षमता नास्ति इति अतः, यस्मिन् काले रूस-युक्रेनयोः मध्ये कुर्स्क्-नगरे युद्धं भयंकरं वर्तते, तनावाः च वर्धन्ते, तस्मिन् काले "नॉर्ड-स्ट्रीम्"-पाइपलाइन-विस्फोटस्य दीर्घकालीन-अनुसन्धानेन पुनः किमर्थं तरङ्गाः उत्पन्नाः? पाश्चात्त्यमाध्यमानां किं अभिप्रायः अस्ति यत् ते सहसा युक्रेनदेशं प्रति अङ्गुलीं दर्शयन्ति? कृपया "राष्ट्रीय रक्षा समय स्थान" दक्षिण-दक्षिण सैन्य मञ्चे ध्यान दें।

आँकडा-नक्शा : २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के स्थानीयसमये "बेइक्सी" प्राकृतिकवायु-पाइपलाइनस्य विस्फोटः अभवत् (स्रोतः : CCTV Today)

ली युए : वालस्ट्रीट् जर्नल् इत्यनेन अद्यैव एकः दीर्घः लेखः प्रकाशितः यस्मिन् नोर्ड् स्ट्रीम् प्राकृतिकगैसपाइपलाइनविस्फोटस्य अन्वेषणपरिणामानां घोषणा कृता। प्रतिवेदने सूचितं यत् षट् युक्रेन-देशस्य सक्रिय-कर्तव्य-सैनिकैः व्यापारिभिः च निर्मितः एकः गिरोहः नौकाः, गभीर-गोताखोरी-उपकरणाः अन्ये च उपकरणानि भाडेन स्वीकृत्य, २०२२ तमस्य वर्षस्य सितम्बर-मासे "नॉर्ड-स्ट्रीम्" प्राकृतिक-गैस-पाइपलाइनस्य तोडफोडं कृतवान् तया अपि सूचितं यत् एषा गुप्तयोजना प्रारम्भे युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन अनुमोदिता, परन्तु पश्चात् अमेरिकीहस्तक्षेपेण स्थगिता । परन्तु तस्मिन् समये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः ज़ालुज्नी अडिगः भूत्वा सफलतया कार्यं कृतवान् ।