समाचारं

अन्तर्राष्ट्रीयनिरीक्षणम्|पावेल् "स्पष्टतया" व्याजदरेषु कटौतीं कृतवान् तथा च अमेरिकीमौद्रिकनीतेः जोखिमानां समाधानं कठिनम् अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिङ्गटन, अगस्त २३ (रिपोर्टरः ज़ियोङ्ग माओलिंग्) अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् २३ दिनाङ्के अवदत् यत् मौद्रिकनीतेः समायोजनस्य "समयः आगतः" इति। अन्तर्राष्ट्रीयपर्यवेक्षकाणां मतं यत् अमेरिकादेशे महङ्गानां दबावस्य न्यूनता, दुर्बलं रोजगारविपण्यं च मुख्यकारणानि सन्ति यत् फेडरल् रिजर्वः मौद्रिकनीतिं समायोजयितुं सज्जः अस्ति। परन्तु यदि फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते चेदपि उच्चव्याजदरेण उत्पन्नः उच्चऋणव्ययः किञ्चित्कालं यावत् तिष्ठति, येन अमेरिकादेशस्य स्वस्य आर्थिकविकासः निरन्तरं कर्षति तस्मिन् एव काले फेडरल् रिजर्वस्य मौद्रिकनीतेः अनन्तरं दिशायाः कारणात् वैश्विकवित्तीयविपण्येषु आर्थिकविकासेषु च महती अनिश्चितता अपि अभवत्

एतत् २०२१ तमस्य वर्षस्य जनवरीमासे २७ दिनाङ्के अमेरिकादेशस्य वाशिङ्गटननगरे गृहीतं फेडरल् रिजर्व् भवनम् अस्ति । (चित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू जी)

वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे कान्सास्-सिटी-फेड्-संस्थायाः वार्षिक-आर्थिक-संगोष्ठ्यां वदन् पावेल्-महोदयः अवदत् यत् व्याज-दर-कटाहस्य समयः, गतिः च नवीनतम-आँकडानां, आर्थिक-दृष्टिकोणे परिवर्तनस्य, जोखिम-सन्तुलनस्य च उपरि निर्भरं भविष्यति प्रायः सावधानतया वदति पावेल् दुर्लभतया एव एतादृशं ऋजुसन्देशं विपण्यं प्रति प्रदाति ।

महङ्गानि निबद्धुं फेडरल् रिजर्व् इत्यनेन मार्च २०२२ तः जुलै २०२३ पर्यन्तं क्रमशः ११ वारं व्याजदराणि वर्धितानि, यत्र व्याजदरवृद्धेः सञ्चितदरः ५२५ आधारबिन्दुपर्यन्तं प्राप्तवान् विगतवर्षे फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरस्य लक्ष्यपरिधिः ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति