2024-08-24
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, अगस्तमासस्य २४ दिनाङ्कः जापानस्य क्योडोसमाचारसंस्थायाः अनुसारं २४ अगस्तदिनाङ्के स्थानीयसमये जापानस्य लिबरल् डेमोक्रेटिकपक्षस्य पूर्वमहासचिवः शिगेरु इशिबा इत्यनेन दलस्य अध्यक्षपदार्थं प्रत्याशी भविष्यति इति घोषितम्।
आँकडा मानचित्रम् : जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा ।
समाचारानुसारं सः पञ्चमवारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं आव्हानं कृतवान् अस्ति। इशिबा अवदत् यत् - "मम ३८ वर्षीयराजनैतिकजीवनस्य पराकाष्ठारूपेण अन्तिमयुद्धं प्रारम्भबिन्दुं प्रति प्रत्यागत्य समर्थनं प्राप्तुं सर्वं कर्तुं भविष्यति।"
"कृष्णसुवर्ण" काण्डस्य विषये वदन् सः अवदत् यत् सः राजनैतिकनिधिनां पारदर्शितायाः उन्नयनार्थं यथाशक्ति प्रयतते इति तथा च "नियमपालनशीलराजनीतिं नियमपालकं लिबरल् डेमोक्रेटिकपक्षं च निर्मातुं" बलं दत्तवान्
रिपोर्ट्स् इत्यनेन सूचितं यत् शिगेरु इशिबा राष्ट्रपतिनिर्वाचने औपचारिकरूपेण स्वस्य सहभागितायाः घोषणां कृतवान् द्वितीयः व्यक्तिः अस्ति, यतः आर्थिकसुरक्षासुरक्षामन्त्री पूर्वमन्त्री कोबायाशी ताकायुकी इत्यस्य अनुसरणं करोति।
अगस्तमासे क्योडो न्यूजस्य जनमतसर्वक्षणस्य परिणामेषु ज्ञातं यत् शिगेरु इशिबा "वर्तमानराष्ट्रपतित्वेन सर्वाधिकयोग्यप्रत्याशिषु" प्रथमस्थानं प्राप्तवान् तथा च तस्य समर्थनस्य दरः सर्वाधिकः आसीत् तथा च जापानीजनानाम् मध्ये अतीव लोकप्रियः आसीत्
समाचारानुसारं तु दलस्य अन्तः तस्य आधारः दुर्बलः अस्ति, येन काङ्ग्रेस-पक्षे तस्य मतवृद्धिः कठिना भवति । सः जनानां मध्ये स्वस्य लोकप्रियतायाः आधारेण दलस्य अन्तः समर्थनस्य विस्तारं कर्तुं योजनां करोति ।
समाचारानुसारं इशिबा शिगेरुः एकदा जापानदेशस्य रक्षामन्त्री, स्थानीयपुनर्जन्ममन्त्री, लिबरल् डेमोक्रेटिकपक्षस्य महासचिवः च आसीत् । सः चतुर्वारं राष्ट्रपतिपदार्थं धावितुं आह्वानं कृतवान्, परन्तु प्रत्येकं समये असफलः अभवत् ।
जापानस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं १२ सितम्बर् दिनाङ्के घोषितं भविष्यति, मतगणना च २७ सितम्बर् दिनाङ्के भविष्यति।तस्मिन् समये १० तः अधिकैः उम्मीदवारैः सह मेले इत्यस्य स्थितिः भवितुम् अर्हति।