समाचारं

भारते बलात्कृतस्य हत्यायाः च एकस्य प्रशिक्षुवैद्यस्य मातापितरौ वदन्ति यत् पुलिसैः प्रकरणस्य समाधानं न कृतम्, अन्वेषणे हस्तक्षेपं कर्तुं सर्वकारं याचते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओवरसीज नेटवर्क् इत्यस्य अनुसारं २४ अगस्त, "टाइम्स् आफ् इण्डिया" इत्यस्य प्रतिवेदनानुसारं २४ अगस्त २०१८.भारते ९ अगस्तदिनाङ्के एकस्याः महिलाप्रशिक्षुवैद्यस्य निर्ममतापूर्वकं बलात्कारः, हत्या च अभवत्, तस्याः मातापितरौ अस्मिन् प्रकरणे अन्वेषणस्य प्रगतेः विषये कुण्ठिताः सन्ति इति वदन्तिअस्य घटनायाः १४ दिवसाः अभवन्, अद्यापि पुलिसैः प्रकरणस्य समाधानं न कृतम्, "अस्माकं धैर्यं नष्टम् अस्ति।"

पीडितायाः माता आशास्ति यत् पुलिस सक्रियरूपेण प्रकरणस्य अन्वेषणं करिष्यति, "वयं एकवर्षमिव जीवामः, पुलिसैः अपराधिनः यथाशीघ्रं ग्रहीतुं आवश्यकाः सन्ति, पीडितायाः पिता मन्यते यत् अपराधस्य स्थाने जानी-बुझकर छेदनं कृतम् आसीत्," इति। यत् अन्वेषणस्य विलम्बस्य कारणेषु अन्यतमम् अस्ति। पीडितायाः मातापितरौ २४ दिनाङ्केअन्वेषणे हस्तक्षेपं कर्तुं भारतसर्वकारेण याचना, तथा च जनान् आह्वानं कृतवान् यत् ते स्वपुत्र्याः मिथ्यावार्ताः, छायाचित्रं च सामाजिकमाध्यमेषु न प्रसारयन्तु, "कृपया तां कस्यचित् साधनं मा भवतु" इति।

पीडितायाः मातापितरौ साक्षात्कारः कृतः (Video report by India Today)

पूर्वभारतस्य कोलकातानगरस्य एकस्मिन् चिकित्सालये अगस्तमासस्य ९ दिनाङ्के ३१ वर्षीयायाः हत्यायाः महिलावैद्यस्य बलात्कारः, हत्या च कृता। भारतसर्वकारेण २०१३ तमे वर्षे यौनहिंसायाः, यौनशोषणस्य अपराधस्य च दण्डः वर्धयितुं कानूनम् अङ्गीकृतम् । नूतननियमस्य अन्तर्गतं पुनः पुनः बलात्कारिणः अथवा ये कस्यचित् गम्भीरं चोटं कोमा च जनयन्तः बलात्कारं कुर्वन्ति तेषां मृत्युदण्डः भवितुम् अर्हति । परन्तु अद्यापि देशे स्त्रियाः विरुद्धं यौनहिंसायाः अपराधाः बहुधा भवन्ति । एएफपी-अनुसारं २०२२ तमे वर्षे भारते प्रतिदिनं प्रायः ९० बलात्कारप्रकरणाः अभवन् । (विदेशीयसंजाल वाङ्ग शानिङ्ग्) २.

सम्पादक ली यिलिन्जी