समाचारं

अन्यः “१० अरब” कोषप्रबन्धकः राजीनामा ददाति!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - दलाली चीन

सार्वजनिकप्रस्तावः पुनः दृश्यते यतः “दशकोटिः” स्थिर-आय-निधि-प्रबन्धकाः राजीनामा ददति ।

२३ अगस्तदिनाङ्के आईसीबीसी क्रेडिट् सुइस फण्ड् इत्यनेन घोषितं यत् कोषप्रबन्धकः झाङ्ग लुएझाओ इत्यनेन व्यक्तिगतकारणात् अनेकेभ्यः उत्पादेभ्यः राजीनामा दत्तः, सम्पत्तिप्रबन्धनसङ्घेन सह रद्दीकरणप्रक्रियाः च गतः अस्मिन् समये राजीनामा दत्तस्य अनन्तरं झाङ्ग लुएझाओ इत्यस्य प्रबन्धनस्य अधीनं किमपि निधि-उत्पादं नास्ति । दलाली चीनस्य संवाददातारः उद्योगस्य अन्तःस्थेभ्यः ज्ञातवन्तः यत् झाङ्ग लुएझाओ इत्यनेन आईसीबीसी क्रेडिट् सुइस् फण्ड् इत्यस्मात् राजीनामा दत्तः, तस्य विशिष्टं गन्तव्यं च अद्यापि न निर्धारितम्।

विगतकालखण्डात् न्याय्यं चेत्, सार्वजनिकप्रस्तावस्य नियतआयस्य च महान् विकासस्य सन्दर्भे कोषप्रबन्धकानां प्रवाहस्य सूक्ष्मविश्वः अस्ति पूर्वं निधि-उद्योगे यान पेइक्सियन, झोउ एन्युआन्, वु यिन्क्सी इत्यादीनां सुप्रसिद्धानां स्थिर-आय-निधि-प्रबन्धकानां कार्याणि परिवर्तयितुं प्रकरणाः अभवन् एतेषां कोषप्रबन्धकानां गतिशीलता न केवलं व्यक्तिगतविकासस्य विषयः अस्ति, अपितु केषाञ्चन निधिकम्पनीनां नियत-आय-व्यापारस्य विस्तारस्य प्रबल-इच्छां अपि प्रतिबिम्बयति संवाददाता ज्ञातवान् यत् पूर्वप्रयत्नानाम् आधारेण केषाञ्चन प्रमुखानां सक्रिय-इक्विटी-सार्वजनिक-प्रस्ताव-कम्पनीनां बन्धक-निधि-आकार-क्रमाङ्कनं अधुना स्टॉक-निधि-क्रमाङ्कनं अतिक्रान्तम् अस्ति

एकदा झाङ्ग लुएझाओ इत्यस्य प्रबन्धनपरिमाणं ३६ अरब युआन् अतिक्रान्तम् आसीत्

ICBC Credit Suisse Fund इत्यस्य 23 अगस्तदिनाङ्के घोषणानुसारं व्यक्तिगतकारणात् झाङ्ग लुएझाओ 22 अगस्त दिनाङ्के ICBC Ruifu One-year Fixed-term Pure Bond Fund, ICBC Kaiyuan Interest Rate Bond Fund, 2019 इत्यस्य उद्घाटनार्थं स्वपदं त्यक्त्वा गमिष्यति। तथा ICBC Zunli अल्पकालिक-मध्यमकालीन-बाण्ड्-कोषस्य बहुविध-निधिनां प्रतीक्षां कुर्वन्तु। अस्मिन् समये राजीनामा दत्तस्य अनन्तरं झाङ्ग लुएझाओ इत्यस्य प्रबन्धनस्य अधीनं किमपि निधि-उत्पादं नास्ति ।