समाचारं

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजः विशेष-प्रौद्योगिकी-कम्पनीनां सूचीकरणस्य मार्केट-पूञ्जीकरण-सीमायाः शिथिलीकरणं करोति, व्यावसायिक-कम्पनीनां कृते सीमां न्यूनीकरोति, येन 4 अरब-हॉन्ग-डॉलर्-रूप्यकाणि यावत् न्यूनीकरोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार हुआंग वानयिन संपादक डोंग ज़िंगशेंग

23 अगस्त दिनाङ्के हाङ्गकाङ्ग-प्रतिभूति-नियामक-आयोगेन, हाङ्गकाङ्ग-स्टॉक-एक्सचेंजेन च मुख्य-बोर्ड-सूची-नियमेषु अल्पकालिक-परिवर्तनस्य घोषणा कृता प्रथमं, तेषां सूचीकरणसमये विशेष-प्रौद्योगिकी-कम्पनीनां न्यूनतमं विपण्यमूल्यं न्यूनीकृतम् द्वितीयम् SPAC (Special Purpose Acquisition Company) कृते SPAC विलयनं अधिग्रहणं च कर्तुं नियमाः। सर्वे परिवर्तनाः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यन्ति ।

विशेषतः सूचीकृतानां विशेषप्रौद्योगिकीकम्पनीनां विपण्यमूल्यं ३३% वा २०% वा न्यूनीकरिष्यते । येषां कम्पनीनां व्यावसायिकीकरणं कृतम् अस्ति, तेषां कृते सीमा ६ अर्ब हांगकाङ्ग डॉलरतः ४ अर्ब हांगकाङ्ग डॉलरपर्यन्तं न्यूनीकृता भवति, येषां कम्पनीनां व्यावसायिकीकरणं न कृतम् अस्ति, तेषां कृते सीमा १० अर्ब हांगकाङ्ग डॉलरतः ८ अर्ब हांगकाङ्ग डॉलरपर्यन्तं न्यूनीकृता भवति; तेषु व्यावसायिककम्पनयः अत्यन्तं नवीनतम लेखापरीक्षितवित्तवर्षे न्यूनातिन्यूनं HK$250 मिलियन (व्यावसायिकीकरणराजस्वदहलीज) राजस्वयुक्तानि विशेषप्रौद्योगिकीकम्पनयः निर्दिशन्ति अव्यावसायिककम्पनयः विशेषप्रौद्योगिकीकम्पनयः निर्दिशन्ति ये तस्मिन् समये व्यावसायिकीकरणराजस्वदहलीजं न प्राप्तवन्तः of listing विशेष प्रौद्योगिकी कम्पनी।

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सूचीकरणस्य प्रमुखः वु जीएक्सुआन् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंजः सूचीकरण-तन्त्रस्य निरन्तरं समीक्षां कृत्वा सुधारं कर्तुं प्रतिबद्धः अस्ति यत् एतत् सुनिश्चितं भवति यत् सः समयेन सह तालमेलं स्थापयितुं शक्नोति तथा च हाङ्गकाङ्ग-राजधानीयाः आकर्षणं प्रतिस्पर्धां च वर्धयितुं शक्नोति market इति सूचीकरणरूपरेखायाः लचीलतां जीवन्ततां च अधिकं सुधारयितुम् इदं सूचीकरण-अनुप्रयोगानाम्, तत्सम्बद्धानां व्यवहारानां च निबन्धने प्राप्तस्य अनुभवस्य उपरि अपि अवलम्बते। एते परिवर्तनानि निर्गतकर्तृभ्यः निवेशकेभ्यः च कठोरनियामकमानकानां निर्वाहं कुर्वन् अधिकं लचीलतां स्पष्टतां च प्रदास्यन्ति।

हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः आधिकारिकतया अध्याय-१८सी-विशेष-प्रौद्योगिकी-कम्पनी-तन्त्रस्य आरम्भस्य सार्धवर्षात् न्यूनकालानन्तरं एतत् परिवर्तनं कृतम् अस्ति । अक्टोबर् २०२२ तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजेन "विशेषप्रौद्योगिकीकम्पनीनां कृते सूचीकरणव्यवस्था" इति परामर्शदस्तावेजं जारीकृतम्, २०२३ तमस्य वर्षस्य मार्चमासे च "विशेषप्रौद्योगिकीकम्पनीनां कृते सूचीकरणव्यवस्था" इति विषये परामर्शसारांशः प्रकाशितः, यस्य निर्णयः "स्टॉक एक्सचेंज आफ् हांगकाङ्ग लिमिटेड अद्यापि वर्तमान हाङ्गकाङ्ग मुख्यमण्डलस्य सूचीकरणस्य आवश्यकताः न पूरिताः हाङ्गकाङ्गदेशे सूचीकृताः भवितुम् अर्हन्ति।