समाचारं

अगस्तमासात् आरभ्य पूर्वचीनदेशे नागरिकविमानयानानां सरासरी संख्या प्रतिदिनं ७५०० अतिक्रान्तवती अस्ति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, २४ अगस्त (यिन लिकिन् वज्रपात) अगस्तमासात् आरभ्य पूर्वचीनदेशे निरन्तरं उच्चतापमानं अभिलेखविध्वंसकयात्राशिखरेण सह प्रतिध्वनितम् अस्ति। पूर्वचीनवायुयाननियन्त्रणस्य विभिन्नाः परिचालनदत्तांशाः ऐतिहासिक उच्चतमस्तरं प्राप्तवन्तः, पूर्वचीनवायुयानप्रबन्धनब्यूरो वायुयाननियन्त्रणकेन्द्रेण सह सम्बद्धानां सर्वेषां परिचालन-एककानां कृते ग्रीष्मकालीन-अवकाशात् पूर्वं तुलने उड्डयन-मात्रायां द्वि-अङ्कीय-वृद्धिः अभवत्

नियन्त्रकाः प्रत्येकं उड्डयनसञ्चालनं वास्तविकसमये निरीक्षन्ते । वज्रपातेन छायाचित्रितम्

सांख्यिकी दर्शयति यत् पूर्वचीनक्षेत्रे अगस्तमासस्य ७ दिनाङ्के ७,७६९ विमानयानानां गारण्टी दत्ता, इतिहासे प्रथमवारं ७,७०० विमानयानानां समीपं गच्छति, अगस्तमासात् आरभ्य पूर्वचीनक्षेत्रे प्रतिदिनं ७,५०० तः अधिकानि विमानयानानि सरासरीकृतानि सन्ति नूतनं अभिलेखं स्थापयति। तस्मिन् एव काले नागरिकविमाननस्य पूर्वचीनवायुयानप्रबन्धनब्यूरो इत्यस्य शाङ्घाईपुडोङ्गगोपुरेण अगस्तमासस्य ७ दिनाङ्के १५९७ विमानयानानां गारण्टी दत्ता ।अगस्तमासात् आरभ्य दैनिकविमानयानानां औसतसंख्या १५५० अतिक्रान्तवती, येन ऐतिहासिकविक्रमाः निरन्तरं स्थापिताः शङ्घाई-टर्मिनल्-क्षेत्रे अगस्त-मासस्य १५ दिनाङ्के ३,२४२ विमानयानानां समर्थनं कृतम्, अगस्त-मासात् आरभ्य दैनिक-सरासरी ३,१००-अतिक्रान्तम्, अपि च अभिलेख-उच्चतां प्राप्तवान् ।

शिखरस्य सम्मुखीभूय पूर्वी चीनस्य नागरिकविमाननप्रशासनस्य वायुयातायातनियन्त्रणकेन्द्रेण पूर्वमेव "लचीलविपथनम्" "गतिशीलप्रस्थानम्" इत्यादीनां विविधसुरक्षापरिपाटानां उन्नयनस्य आधारेण अतिरिक्तसञ्चालनकर्तव्यबलाः प्रेषिताः, तथा सर्वेषु स्तरेषु उत्तरदायी सहचराः जडं कृतवन्तः, सर्वेषु परिचालनसम्बद्धेषु दृष्टिः स्थापयितुं अग्रणीः भवन्ति, तथा च अग्रपङ्क्तिनियन्त्रकाणां कृते अनावश्यकप्रशासनिकव्यवस्थां न्यूनीकर्तुं सर्वप्रयत्नाः कुर्वन्ति ग्रीष्मकालीनयात्राकालः, सुनिश्चितं करोति यत् अग्रपङ्क्तिसञ्चालनबलाः एकाग्रतां प्राप्तुं शक्नुवन्ति, पर्याप्तविश्रामं कर्तुं शक्नुवन्ति, ग्रीष्मकालीनयात्राऋतुस्य महत्त्वपूर्णपदे च उत्तमं कार्यं कर्तुं शक्नुवन्ति गारण्टी: परिचालनस्य समये उत्पद्यमानानां विविधानां नवीनविरोधानाम्, नवीनजोखिमानां च प्रतिक्रियारूपेण , नागरिकविमाननस्य पूर्वचीनवायुयानप्रबन्धनब्यूरोस्य वायुयाननियन्त्रणकेन्द्रं तत्क्षणमेव विश्लेषणं शोधं च करोति, प्रासंगिकानुभवानाम् पाठानाम् सारांशं च करोति, तथा च तत्क्षणमेव प्रासंगिकप्रतिक्रियायोजनां निर्माति यत् दक्षतां सुरक्षां च निरन्तरं सन्तुलितं भवति।

सम्प्रति चीनस्य नागरिकविमाननप्रशासनस्य पूर्वचीनवायुयानप्रबन्धनब्यूरो इत्यस्य वायुयाननियन्त्रणकेन्द्रे सर्वे नियन्त्रकाः "पूर्वचीने विमानयानयानं सुरक्षितं, व्यवस्थितं, सुचारुं, कुशलं च कर्तुं" इति मिशनं मनसि धारयन्ति, निरन्तरं सुधारं कुर्वन्ति परिचालनसेवानां गुणवत्ता, तथा च ग्रीष्मकालीनयात्राऋतुस्य शिखरस्य अनुरक्षणम्। (उपरि)