समाचारं

"एक अकल्पनीय त्रासदी"! ५ वर्षीयः अमेरिकनबालकः आकस्मिकतया स्वयमेव गोलीं मारयति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २४ अगस्त (सिन्हुआ) एसोसिएटेड् प्रेस इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य २२ दिनाङ्कस्य अपराह्णे अमेरिकादेशस्य यूटा-नगरे ५ वर्षीयः बालकः अकस्मात् गृहे एव गोलिकापातं कृत्वा स्थले एव मृतः।

चित्रस्रोतः : एपी प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं स्थानीयपुलिसः अवदत् यत् बालकः स्वगृहे ९ एमएम पिस्तौलं प्राप्य तस्य शिरसि गोली मारितवान्।

तस्मिन् समये बालकस्य मातापितरौ अन्ये अपि कक्षेषु आसन् । तस्य पिता बन्दुकस्य गोलीं श्रुत्वा कक्षं प्रति त्वरितवान्, तस्य उपरि CPR कृतवान्, परन्तु निष्फलः ।

समाचारानुसारं पुलिसैः निष्कर्षः कृतः यत् एषः प्रकरणः दुर्घटना एव, तस्य मातापितृणां विरुद्धं अद्यापि कोऽपि आरोपः न कृतः । तत्सम्बद्धानि अन्वेषणं प्रचलति।

प्रतिवेदनानुसारं "विल्सन-हंसैक-परिवारेण" २३ दिनाङ्के जारीकृते वक्तव्ये गोलीकाण्डं "अकल्पनीय-दुःखदघटना" इति उक्तं, बालकानां सुरक्षां सुनिश्चित्य सावधानतां स्वीकुर्वन्तु इति जनान् स्मारयति च

गिफोर्ड्स् लॉ सेण्टर, बन्दुकहिंसाविरोधी समूहः अवदत् यत् यूटा-नगरे एतादृशाः कानूनाः नास्ति ये अनिरीक्षितं अग्निबाणं सुरक्षितं न कृत्वा अनिरीक्षितस्य नाबालिगस्य कृते सुलभं त्यक्त्वा दण्डयन्ति , तथा च अनिरीक्षितानि अग्निबाणानि क विशिष्टरूपेण वा अग्निबाणानां तालसहितं भवितुमर्हति इति।

अमेरिकनसमाजः बन्दुकैः आक्रान्तः अस्ति । बन्दुकसुरक्षावकालतसङ्गठनस्य एवरीटाउनस्य आँकडानुसारं २०२३ तमे वर्षे अमेरिकादेशे बालकैः किशोरैः च अनभिप्रेतं गोलीकाण्डेषु न्यूनातिन्यूनं १५७ जनाः मृताः, २७० जनाः च घातिताः