समाचारं

आस्ट्रेलिया-ब्रिटिश-अमेरिका-सङ्घटनेन सैन्यशस्त्रीकरणस्य त्वरितता भवति तथा च नार्वे-देशस्य सैन्य-उद्योगः आस्ट्रेलिया-देशे एफ-३५-इत्यस्य कृते क्षेपणास्त्रनिर्माणं करोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तः एजेन्स फ्रांस्-प्रेस् इत्यस्य प्रतिवेदनानुसारं अगस्तमासस्य २२ दिनाङ्के आस्ट्रेलियादेशेन गुरुवासरे नार्वे-देशस्य समूहेन सह ५११ मिलियन-यूरो-रूप्यकाणां सम्झौतेः घोषणा कृता यत् अधुना आरभ्य २०२७ तमवर्षपर्यन्तं आस्ट्रेलिया-देशस्य भूमौ नौसैनिक-आक्रमण-क्षेपणानि, संयुक्त-आक्रमण-क्षेपणानि च निर्मातुं शक्यन्ते प्रशान्तसागरस्य शस्त्रदौडस्य सन्दर्भः।

आस्ट्रेलियादेशस्य रक्षाउद्योगमन्त्री पैट् कॉनरोयः अवदत् यत् एतत् अस्माकं उन्नतनिर्माणे निवेशं कृत्वा अस्माकं सार्वभौमरक्षा औद्योगिकमूलस्य विकासस्य विषयः अस्ति।

सः अवदत् यत् एतानि क्षेपणानि आस्ट्रेलियादेशस्य रक्षासेना निर्यातार्थं च उपयुज्यन्ते इति।

"वैश्विकमागधा विशाला अस्ति तथा च वैश्विकआपूर्तिशृङ्खलाः बाधिताः सन्ति। अतः अत्र निर्माणं न केवलं व्ययप्रतिस्पर्धात्मकं अपितु वास्तवतः विदेशेषु उत्पादनरेखासु अवलम्बनस्य अपेक्षया शीघ्रं क्षेपणास्त्रं वितरति" इति न्यूकास्लेनगरे वार्ताकारसम्मेलने कोन्रोयः अवदत् "एतेषां निर्यातस्य विशालाः अवसराः अपि सन्ति क्षेपणास्त्राः" इति उक्तम् ।

सिड्नी-नगरस्य उत्तरदिशि कारखानस्य निर्माणम् अस्मिन् वर्षे आरभ्यते इति एकः अधिकारी एएफपी-सञ्चारमाध्यमेन अवदत्। २०२७ तमे वर्षे अस्मिन् संयंत्रे प्रतिवर्षं १०० यावत् संयुक्त-प्रहार-क्षेपणास्त्र-उत्पादनं कर्तुं शक्यते । एतानि क्षेपणास्त्राणि अमेरिकी-एफ-३५ए-युद्धविमानेषु स्थापयितुं शक्यन्ते ।

संयुक्तप्रहारक्षेपणास्त्रं आक्रमणक्षेपणम् अस्ति यत् एफ-३५ युद्धविमानस्य शस्त्रखाते वहितुं शक्यते । आस्ट्रेलियादेशे एफ-३५ चोरीयुद्धविमानस्य द्वौ स्क्वाड्रनौ स्तः, ये न्यूकास्ले-नगरस्य समीपे विलियमटाउन-नगरे, उत्तर-ऑस्ट्रेलिया-देशस्य रॉयल-वायुसेना-अड्डे टिण्डल्-इत्यत्र च स्थिताः सन्ति, यस्य उन्नयनं अमेरिका-देशेन अमेरिकी-देशस्य समायोजनाय क्रियतेबम्ब-प्रहारकः

एतानि क्षेपणानि नार्वेदेशस्य राज्यस्वामित्वयुक्तेन कोङ्ग्स्बर्ग्-समूहेन निर्मिताः भविष्यन्ति, यः न केवलं क्षेपणास्त्राणां अपितु सैन्यवाहनानां कृते वायुरक्षाप्रणालीनां, घूर्णनगोपुराणां च डिजाइनं करोति

कोन्रोयः अवदत् यत् अमेरिकी-समुद्रीसेना स्थलाधारित-ट्रकान् नौसैनिक-प्रहार-क्षेपणास्त्रैः सुसज्जयति यत् तेभ्यः जहाज-विरोधी-क्षमताम् अयच्छति।

"न केवलं अस्माकं क्षेपणास्त्राणां परिपालनस्य, अद्यतनीकरणस्य च क्षमता भविष्यति, अपितु तानि अमेरिकीसैनिकेभ्यः अपि प्रदातुं शक्नुमः ये भारत-प्रशान्त-देशे नियोजिताः भवितुम् अर्हन्ति" इति सः अवदत्

आस्ट्रेलियादेशः क्रमेण अन्तिमेषु वर्षेषु स्वस्य सैन्यबलं सुदृढं कृत्वा यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः सह आस्ट्रेलिया-ब्रिटिश-अमेरिकन-गठबन्धनं कृतवान्

अगस्तमासस्य १२ दिनाङ्के त्रयः देशाः नौसेनायाः परमाणुशक्तियुक्तैः पनडुब्बीप्रणोदनप्रणालीभिः सह सम्बद्धानां सूचनानां उपकरणानां च आदानप्रदानं अधिकृत्य सम्झौतां कृतवन्तः २०२१ तमस्य वर्षस्य सितम्बरमासे सम्पन्नस्य आस्ट्रेलिया-यूके-अमेरिका-गठबन्धनसन्धिनानुसारं २०४० तः आस्ट्रेलिया-देशे परमाणु-सञ्चालित-पनडुब्बी-बेडाः भविष्यन्ति ।

आस्ट्रेलियादेशः अपि अमेरिकादेशेन सह सहविकासं कुर्वन् अस्तिअतिशयोक्तिपूर्णक्षेपणास्त्रं कृत्वा आगामिवर्षे अमेरिकादेशेन सह संयुक्तरूपेण मार्गदर्शितक्षेपणास्त्रनिर्माणं आरभेत। (संकलित/लिन Xiaoxuan)