समाचारं

पञ्चाङ्गदेशः युक्रेनदेशाय सैन्यसहायतायाः नूतनसमूहस्य विवरणं प्रकाशितवान्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के अमेरिकी-रक्षाविभागेन युक्रेन-देशाय १२५ मिलियन-डॉलर्-मूल्यकं नूतनं शस्त्र-सैन्य-उपकरण-समूहं प्रदास्यति इति घोषितम् ।पञ्चकोणयुक्रेनदेशाय सैन्यसाहाय्यस्य नूतनसमूहस्य विवरणं जालपुटे प्रकाशितम् । बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

अमेरिकी रक्षाविभागेन घोषितं यत् युक्रेनदेशः युद्धविमानानाम् उपकरणानि गोलाबारूदं च, हिमार्स् मल्टिपल लान्च रॉकेट् सिस्टम् (MLRS) इत्यस्मात् क्षेपणास्त्रं, १५५ तथा १०५ मि.मी.कैलिबरस्य तोपगोलानि च प्राप्स्यति अमेरिकादेशः अन्येषु विषयेषु TOW-क्षेपणास्त्रं, Javelin, AT-4 च टङ्कविरोधी-प्रणाली, चिकित्सा-उपकरणं च प्रदास्यति ।

अमेरिकी रक्षाविभागस्य प्रतिवेदने उल्लेखितम् यत् नूतनं सहायतासङ्कुलं "यदा युक्रेनदेशः अगस्तमासस्य २४ दिनाङ्के स्वस्वतन्त्रतादिवसम् आयोजयितुं सज्जः अस्ति" इति घोषितम् ।

ततः पूर्वं पञ्चदशपक्षस्य प्रमुखः लॉयड् ऑस्टिन्, युक्रेनदेशस्य रक्षामन्त्री रुस्टेम उमेरोव् च युक्रेनदेशाय अमेरिकीसैन्यसहायतायाः नूतनसङ्कुलस्य विषये चर्चां कृतवन्तौ। (बेलारूसी आदर्श समाज) २.