समाचारं

IBM China R&D कर्मचारिणां प्रवेशाधिकारः पुनः गृहीतः अस्ति, अथवा कार्मिकसमायोजनस्य नूतनः दौरः भवितुम् अर्हति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jiemian समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

अगस्तमासस्य २४ दिनाङ्के अनेकेभ्यः अन्तरफलकवार्ता आगतवतीIBMचीनकर्मचारिकार्यालयेन ज्ञातं यत् कम्पनी शुक्रवासरे रात्रौ IBM चीनस्य अनुसंधानविकासपरीक्षणस्थानेषु कर्मचारिणां प्रवेशं बन्दं कृतवती। प्रयोगशालायाः एकः तकनीकीकर्मचारिणः अवदत् यत् प्राधिकरणस्य बन्दीकरणात् पूर्वं कम्पनीयाः कर्मचारीः सामान्यतया कार्यात् अवतरितुं गच्छन्ति स्म, विना किमपि चेतावनीम् अथवा "संकेतं", तथा च केचन तकनीकीकर्मचारिणः अद्यापि अतिरिक्तसमयं कार्यं कुर्वन्ति स्म सम्प्रति एते कर्मचारिणः संचारसॉफ्टवेयरस्य उत्पादसमूहात् निष्कासिताः सन्ति, ते VPN मार्गेण कम्पनीयाः इन्ट्रानेट् मध्ये प्रवेशं कर्तुं न शक्नुवन्ति, परन्तु ते अद्यापि ईमेल-पत्राणि प्राप्तुं शक्नुवन्ति

IBM China इत्यस्य अनेकाः शाखाः सन्ति येषां कर्मचारिणां अनुमतिः अस्मिन् समये निवृत्ता अभवत् ते IBMV इत्यस्य सन्ति, यस्मिन् CDL (IBM China Development Center) तथा CSL (IBM China System Center) च सन्ति, ये मुख्यतया अनुसन्धानस्य विकासस्य च परीक्षणस्य च उत्तरदायी सन्ति उपर्युक्ताः कर्मचारिणः अवदन् यत् यथावत् ते जानन्ति, बीजिंग, शङ्घाई, डालियान् इत्यादिषु सहितं देशे सर्वत्र अनुसन्धान-विकास-परीक्षण-पदेषु कर्मचारिणां अधिकाराः निवृत्ताः सन्ति, येषु विक्रय-पश्चात्-परामर्श-कार्यं च प्रायः सहस्रं जनाः सम्मिलिताः सन्ति विभागानां अद्यापि सामान्यप्रवेशाधिकारः अस्ति ।

सम्प्रति कर्मचारिणः न जानन्ति यत् कम्पनी किमर्थम् एतत् निर्णयं कृतवती। नवीनतमवार्ता अस्ति यत् कम्पनी येषां कर्मचारिणां अनुमतिः निरस्तः अस्ति तेषां कृते सोमवासरे वार्तालापं कर्तुं, ऑनलाइन-समागमे भागं ग्रहीतुं च सूचितवती अस्ति।

उपर्युक्तवार्तायाः विषये Jiemian News इत्यनेन IBM China इत्यस्मात् प्रतिक्रियां याचिता, परन्तु प्रेससमयपर्यन्तं प्रतिक्रिया न प्राप्ता ।

परिवर्तनं खलु आकस्मिकम् आसीत्।

अगस्तमासस्य २२ दिनाङ्के IBM Greater China इत्यस्य अध्यक्षः महाप्रबन्धकः च Chen Xudong इत्यनेन China Business News इत्यस्य साक्षात्कारे उक्तं यत् चीनदेशे IBM इत्यस्य AI व्यवसायस्य वृद्धिस्थानस्य विषये कम्पनी आशावादी अस्ति। अस्मिन् वर्षे मार्चमासे मीडियासञ्चारसमागमे चेन् ज़ुडोङ्ग् इत्यनेन घोषितं यत् २०२४ तमे वर्षे ग्रेटरचीनदेशे कम्पनीयाः रणनीतिः अतीव स्पष्टा अस्ति, अर्थात् प्रमुखग्राहकानाम् क्षमतायाः उपयोगं कृत्वा, नूतनानां विपण्येषु प्रवेशं कृत्वा, चैनलानां सशक्ततया विस्तारः च।

तस्मिन् समये IBM Greater China इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी Xie Dong इत्यपि अवदत् यत् अद्यत्वे हाइब्रिड् क्लाउड्, AI च मूलरणनीतिरूपेण चीनीय अनुसंधानविकासदलः IBM इत्यस्य वैश्विक अनुसंधानविकासप्रणाल्याः महत्त्वपूर्णः भागः अस्ति गतवर्षस्य अगस्तमासे IBM इत्यनेन ग्रेटर चीनस्य कृते जननात्मकं AI तथा data platform Watsonx इति प्रक्षेपणं कृतम् ।

परन्तु विगतवर्षद्वये IBM-संस्थायाः विश्वे बहुविधं परिच्छेदं कृतम् अस्ति । २०२३ तमस्य वर्षस्य जनवरीमासे IBM इत्यनेन ३,९०० जनान् परित्यज्यते इति घोषितम्, २०२३ तमस्य वर्षस्य उत्तरार्धे IBM इत्यनेन नियुक्तिः स्थगितव्या इति घोषितम्, प्रायः ८,००० कार्याणि कृत्रिमबुद्ध्या प्रतिस्थापयितुं योजना कृता अस्मिन् वर्षे मार्चमासे विदेशीयमाध्यमेन ज्ञापितं यत् IBM इत्यस्य केषुचित् विभागेषु ८०% यावत् न्यूनीकरणलक्ष्यानुपातः अस्ति ।

गतवर्षे IBM चीनदेशः अपि प्रभावितः अस्ति । एकः आन्तरिकः कर्मचारी अवदत् यत् गतवर्षे CDL इत्यस्य उत्पादपङ्क्तौ एकस्याः परिच्छेदः अभवत्, कम्पनीयाः क्षतिपूर्तिः च N+3 आसीत्, यस्य बफर अवधिः एकवर्षस्य आसीत् । सामाजिकमाध्यमेषु केचन कर्मचारीः अवदन् यत् अस्मिन् वर्षे मार्चमासे तेषां परिच्छेदसूचनाः प्राप्ताः, ते जुलैमासस्य अन्ते यावत् कम्पनीं त्यक्तवन्तः।

नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे IBM इत्यस्य कुलराजस्वं प्रायः १५.८ अरब अमेरिकीडॉलर् आसीत्, २% वृद्धिः, शुद्धलाभः १.८३४ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १.५८३ अरब अमेरिकीडॉलर् आसीत् तेषु कम्पनीयाः सॉफ्टवेयरव्यापारस्य (संकरक्लाउड् मञ्चः समाधानं च, लेनदेनप्रक्रियाकरणमञ्चः च समाविष्टः) राजस्वः प्रायः ६.७ अरब अमेरिकीडॉलर् आसीत्, यत् परामर्शव्यापार-एककस्य (व्यापारपरिवर्तनं, प्रौद्योगिकीपरामर्शं, अनुप्रयोगव्यापारं च सहितम्) राजस्वं ७.१% वृद्धिः अभवत् द्वितीयत्रिमासे ५.१७९ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ०.९% न्यूनता अभवत् ।