समाचारं

ताङ्गवंशस्य आक्रमणम् : जापानी सम्राटस्य गृहरक्षायोजना

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६६३ तमे वर्षे सम्राट् टेन्ची इत्यस्य अभियानबेडाः शिराकावाकोउ-युद्धे सम्पूर्णतया नष्टाः अभवन् । अस्य परिणामः न केवलं दशसहस्राणां अभिजातवर्गस्य हानिः, अपितु लोहसहयोगिनः बेक्जे इत्यस्य पूर्णविनाशः, ताङ्गवंशात् सम्भाव्यः अधिकः प्रतिकारः च आसीत् अनेन जापानदेशः तनावपूर्णवातावरणे आवृतः अभवत्, आगमिष्यमाणस्य सर्वव्यापीसङ्घर्षस्य विविधाः सज्जताः अपि कर्तव्याः आसन् ।

परन्तु प्रायद्वीपे द्रुतगत्या परिवर्तमानायाः स्थितिः शीघ्रमेव ताङ्ग-वंशस्य ध्यानं आकर्षितवती, चीन-जापान-देशयोः अस्थायीसैन्यगठबन्धनं प्रायः कृतम्

सम्राटस्य कामना

आसुकायुगे जापानस्य राष्ट्रियशक्तिः महतीं वर्धिता परन्तु अद्यापि प्रायद्वीपेन सह व्यापाराश्रयात् मुक्तिः न प्राप्ता आसीत् ।

५३८ तमे वर्षे जापानदेशः आधिकारिकतया आसुकायुगे प्रविश्य राज्यानां मूलगठबन्धनात् केन्द्रीकृतशक्तिं प्रति परिवर्तनस्य प्रयासं कृतवान् । यथा, प्रसिद्धः राजकुमारः शोटोकुः मुख्यभूमिस्थं सुई-ताङ्ग-साम्राज्यं सन्दर्भरूपेण गृहीत्वा पारम्परिकसामन्तव्यवस्थायाः स्थाने स्वेन प्रचारितैः अधिकारिभिः प्रतिस्थापयितुं आशां कृतवान् तस्मिन् एव काले बहूनां स्थानीयलौहधातुनां खननं कृतम्, येन जापानदेशः अस्मिन् क्षेत्रे विदेशीयआयातस्य आश्रयात् मुक्तः अभवत् । मूलतः तुल्यकालिकरूपेण अवसादितः द्वीपसमूहः अग्रे महतीं प्रगतिम् कर्तुं समर्थः अभवत्, प्रौद्योगिकीसञ्चयस्य, कृषिनिर्गमस्य, जनसंख्यायाः आकारस्य च दृष्ट्या उल्लेखनीयं परिणामं प्राप्तवान् पश्चात् दुर्बलशाखानां सुदृढीकरणस्य सुधारलक्ष्यं अधिकं गभीरं कर्तुं प्रमुखं सुधारं प्रारब्धवान् ।

तदपि तस्मिन् समये जापानस्य विकासः कोरियाद्वीपसमूहस्य व्यापारमागधायाः अविभाज्यः एव आसीत् । तेषु प्रायद्वीपस्य नैर्ऋत्यभागे स्थितं बेक्जे-नगरं विशेषतया महत्त्वपूर्णम् अस्ति । एतत् मुख्यतया यतोहि जापानी-कुरोशिओ-धारा-पीत-सागर-धारा-योः संयुक्तप्रभावेन जहाजानां कृते प्रायद्वीपस्य पश्चिमदिशि गन्तुं सुकरं भवति, पुनरागमनयात्रा अपि तुल्यकालिकरूपेण सुलभा भवति अतः सैद्धान्तिकरूपेण राज्यस्य समीपस्थस्य सिल्ला इत्यस्य तया सह विरक्तः सम्बन्धः आसीत्, येन अनन्तरं कूटनीतिकसैन्यनिर्णयः गम्भीररूपेण प्रभाविताः केचन आधुनिकविद्वांसः अपि निष्कर्षं गतवन्तः यत् यायोई-काले जापानदेशे अवतरन्तः अधिकांशः पूर्वजाः बेक्जे-दिशातः आगताः, जेजु-द्वीपस्य प्रारम्भिकाः देशीयाः उच्चारणाः अपि कोरिया-भाषायाः अपेक्षया अधिकं जापानी-भाषायाः आसन्

पीतसागरे प्रवाहस्य कारणात् जापान-बेक्जे-देशयोः मध्ये संचारः सर्वाधिकं सुलभः अस्ति ।

अतः जापानदेशाय लघुदेशस्य बेक्जे इत्यस्य महत्त्वं निःसंदेहं वर्तते, तस्य निकटतमः "बाल्यकालस्य भागीदारः" इति गणयितुं शक्यते । यदा पूर्वः गोगुर्येओ-प्रकरणस्य कारणेन बृहत्-प्रमाणेन युद्धे सम्मिलितः आसीत्, तदा सः ताङ्ग-वंशस्य, सिल्ला-सङ्घस्य च सैनिकैः एकस्मिन् समये आक्रमणं कृतवान् तदा सः सहायतां कर्तुं न संकोचम् अकरोत् अस्य परिमाणं, दृढनिश्चयः च इतिहासे अपूर्वः अस्ति । परन्तु सेनायाः बलस्य भृशः अभावः आसीत्, मुख्यभूमियुद्धस्य तीव्रतायां सहजबोधस्य अभावः च आसीत्, अतः सा केवलं बैजियाङ्ग-नद्याः मुखस्य विनाशकारीपराजयस्य कटुपरिणामान् एव निगलितुं शक्नोति स्म

तथापि देशस्य पराजयस्य अर्थः परमशासकस्य व्यक्तिगतविफलता न भवति! यद्यपि तस्मिन् समये सम्राट् टेन्चीः अभियानस्य आरम्भात् पूर्वं अस्थायीरूपेण सिंहासने सफलः अभवत् तथापि राजकुमारत्वेन दीर्घकालं यावत् सः अनेकानि आश्चर्यजनकाः कदमः अकरोत् यथा, ६४५ ई. तमे वर्षे ओटोमी-घटनायाः समये सः तस्य मित्रेण फुजिवारा कामजु इत्यनेन सह संयुक्तरूपेण शक्तिशालिनः सोगा-कुलीनसमूहस्य प्रत्यक्षतया उन्मूलनार्थं अभियानं प्रारब्धवान् अनेन राजपरिवारः राजनीतिस्य मूलस्थानं प्रति प्रत्यागतवान्, भविष्ये सत्तायाः अधिककेन्द्रीकरणाय ठोसः आधारः स्थापितः । बेक्जे इत्यस्य सैन्यसाहाय्यस्य विषये अपि सम्राट्-परिवारस्य इच्छायां क्रीडति स्म । किन्तु यावत् संकटः स्थास्यति तावत् सर्वत्र शक्तिशालिनः शक्तिः स्वस्य अधिकारस्य हितस्य च क्षयः सहितुं समर्थाः भविष्यन्ति । सैनिकाः अग्रे लज्जिताः अपि पृष्ठभागे तेषां निरन्तररणनीतिनिर्माणं न प्रभावितं करिष्यति ।

सम्राट् टेन्ची जापानीभाषायां उकियो-ई

संकटस्य उभयपक्षस्य भोजनस्य मार्गदर्शकः

आसुकायुगे जापानीसेना

६६४ तमे वर्षे प्रायद्वीपीययुद्धस्य पराजयः निश्चितः आसीत्, तथैव सम्पूर्णे जापानदेशे आतङ्कः प्रसृतः । समयः पक्वः इति दृष्ट्वा सम्राट् टेन्ची निर्णायकरूपेण "जिओशी सुधारस्य" आरम्भार्थं आज्ञापत्रं निर्गतवान् । अस्मिन् बहुधा सामग्रीः समाविष्टा अस्ति, परन्तु मुख्यविषयः मूलतः सैन्यसङ्घटनस्य परितः परिभ्रमति, यस्य अभिप्रायः अस्ति यत् सैनिकानाम् नियुक्त्यर्थं नवप्रदानितानां कुलीनपरिवारानाम् बहूनां उपयोगः करणीयः इदं राष्ट्रियनीतेः मूल-अभिप्रायस्य विरुद्धं अपि गच्छति, एतेषां स्थानीय-उत्थानानां सक्रियरूपेण शस्त्रनिर्माणं कर्तुं, मुख्यभूमि-देशे आगामि-निर्णायक-युद्धाय रक्तस्रावं कृत्वा मृत्यवे च प्रोत्साहयति |.

उपरिष्टात् जियाजी इत्यस्य सुधारपरिपाटाः पारम्परिककुलीनवर्गस्य कृते रियायतं इव भासन्ते स्म, परन्तु वस्तुतः ते वसीयतपदवीं अधिकं न्यूनीकर्तुं दुष्टान् अभिप्रायं गोपयन्ति स्म सर्वप्रथमं एते उदयमानाः कुलीनकुटुम्बाः प्रायः सम्राट् इत्यनेन नियुक्ताः भवन्ति, तेषां मनोवैज्ञानिकस्तरस्य साम्राज्यशक्तिं प्रति गहनं कृतज्ञता भवितुमर्हति द्वितीयं, तेषां स्वरूपमेव स्वगृहनगरे वृद्धानां कुलीनानाम् प्रतिबन्धने अपि भूमिकां कर्तुं शक्नोति । अन्ते ताङ्गवंशस्य सैन्यधमकी न निवृत्ता इति कारणतः ते दीर्घकालं यावत् युद्धस्य अवस्थायां भविष्यन्ति । खड्गं कुत्र लक्ष्यं कर्तव्यमिति मुख्यतया राजधानीनगरस्य आसुकानगरस्य निर्णयनिर्माणे एव निर्भरं भवति ।

ताङ्गवंशस्य सम्भाव्यस्य त्रासस्य सम्मुखीभूय सम्राट् तटीयरक्षणं सुदृढं कर्तुं निश्चितवान्

तदतिरिक्तं सम्राट् टेन्ची इत्यस्य परिचालनसुधारेषु सैन्य-इञ्जिनीयरिङ्ग-निर्माणम् अपि अभवत्, पश्चिमतटे खतराणां विरुद्धं त्रीणि रक्षारेखाः निर्मातुं च कतिपयवर्षेभ्यः समयः अभवत् :

तेषु प्रथमा रक्षापङ्क्तिः कोरियाजलसन्धिस्थे त्सुशिमाद्वीपे इकीद्वीपे च, क्यूशुद्वीपस्य उत्तरदिशि च चिकुशीजलदुर्गे च स्थिता अस्ति समुद्रप्रवाहस्य दिशाकारणात् एते क्षेत्राणि जापानदेशस्य बहिः जगतः सह संवादं कर्तुं सेतुशिरः भवन्ति । विशेषतः द्वीपे स्थितौ दुर्गौ बीकनसुविधाभिः सुसज्जितौ स्तः, येन पृष्ठभागं यथाशीघ्रं शत्रुस्य स्थितिः सूचयितुं शक्यते

क्यूशुद्वीपस्य उत्तरदिशि स्थितस्य चिकुशीप्रान्ते जलदुर्गस्य जीर्णोद्धारनक्शा

ततः द्वितीया रक्षापङ्क्तिः अस्ति, यत्र चिकुशी-राज्ये स्थितः ओनो-दुर्गः, तातारु-दुर्गः च, नागाटो-राज्ये नूतनः दुर्गः च अस्ति तटरेखातः अपि अदूरे अस्ति, जलसन्धिस्य, अन्तर्देशीयपृष्ठक्षेत्रस्य च सङ्गमे अन्तर्भवति ।

अन्ते नारा-नगरस्य समीपे ताकायासु-दुर्गे, शिकोकु-द्वीपे यामाडा-दुर्गे च आधारिता तृतीया रक्षापङ्क्तिः अस्ति । प्रतीयते यत् एतत् ताङ्गवंशस्य नौसैनिकाः सेटो-अन्तर्देशीयसागरेण सह निरन्तरं गत्वा राजधानीद्वारं भग्नाः न भवेयुः इति निवारयितुं कृतम् आसीत्

सम्राटस्य राष्ट्ररक्षापरियोजनानां बृहत् भागः आन्तरिकनियन्त्रणं सुदृढं कर्तुं भवति

निम्नकुलीनजनानाम् सशस्त्रसेनानां संयोजनस्य तुलने तृतीयपङ्क्तिनिर्माणं खलु बाह्यरक्षायां अधिकं केन्द्रितं भवति, परन्तु तदपि स्थानीयराजकुमाराणां लक्ष्यीकरणाय पृष्ठद्वारं त्यजति विशेषतः द्वितीयतृतीयपङ्क्तिदुर्गाः ये तुल्यकालिकरूपेण दूरं पृष्ठतः सन्ति ते केवलं सम्राटस्य गलानि कांसाईनगरे प्रमुखस्थानेषु प्रविष्टानि सन्ति । न केवलं क्षेत्रान्तरसम्बद्धतां प्रभावीरूपेण नियन्त्रयितुं शक्नोति, अपितु केन्द्रसर्वकाराय प्रत्यक्षतया सैनिकानाम् स्थापनार्थं उत्तमं बहानामपि प्रददाति।

जापानदेशस्य पर्वतीयवातावरणं प्राचीनमार्गाणां वाहनक्षमतासीमान् च गृहीत्वा एते दुर्गाः द्रुतजलमार्गमार्गाणां कृते विद्रोहप्रतिरोधकपारगमनस्थानानि अपि सन्ति यथा ताङ्गवंशस्य आक्रमणं सहितुं शक्नोति वा इति विषये अस्मिन् लेखे चर्चा कर्तव्या सामग्री नास्ति ।

राजधानी आसुका-नगरं केन्द्रीकृत्य रक्षापङ्क्तयः त्रीणि आसन्

योजनाः परिवर्तनस्य तालमेलं स्थापयितुं न शक्नुवन्ति

युद्धानन्तरं ताङ्गवंशः जापानदेशं गन्तुं दूतान् प्रेषयितुं आरब्धवान्

यदा सम्पूर्णः जापानदेशः राष्ट्रियरक्षापरियोजनानां निर्माणे व्यस्तः आसीत् तदा गुओ वुटेङ्ग इत्यस्य नेतृत्वे ताङ्गवंशस्य मिशनं वस्तुतः तेषां सम्पर्कं कर्तुं आगतः । व्यवहारः च अत्यन्तं शान्तिपूर्णः आसीत्, अभियोजनार्थं सेनायाः उत्थापनस्य अभिप्रायः नासीत्, तथा च युद्धेन सह मिलितस्य वैरिणः देशस्य सदृशः सर्वथा भिन्नः आसीत् एतत् न तु चाङ्ग'आन्-नगरस्य सम्राट् जापानदेशं दृष्टवान्, अपितु प्रायद्वीपस्य दुर्गतेः स्थितिं निबद्धुं अस्थायी उपायरूपेण

एतत् निष्पन्नं यत् बेक्जे इत्यस्य प्रतिरोधस्य आशां सम्पूर्णतया छित्त्वा ताङ्गवंशः बद्धराजपरिवारस्य परिसमापनं न कृतवान् । अपि तु नूतनस्वामिनः कृते कब्जाकृतक्षेत्राणि निरन्तरं स्थिरीकर्तुं स्वराजकुमारं अधिकारीरूपेण नियुक्तवान् । तस्मिन् एव काले ताङ्गवंशः उत्तरदिशि गोगुर्येओ-नगरं प्रति स्वस्य सामरिकं ध्यानं स्थापयितुं सज्जः आसीत्, तस्य चिन्ता च आसीत् यत् बेक्जे-नगरस्य अवशेषाः पुनर्स्थापनस्य आधाररूपेण जापानस्य उपयोगं निरन्तरं करिष्यन्ति इति अतः न्यूनपदवीधारकः, प्रायः अभिलेखः नासीत् इति गुओ वुटिङ्ग् इत्ययं पक्षद्वयस्य सम्बन्धं सुलभं कर्तुं आशां कुर्वन् भ्रमणार्थं प्रेषितः

बेक्जे-पतनस्य अनन्तरं ताङ्ग-वंशस्य गोगुर्येओ-वंशस्य च युद्धम् अचलत् ।

सम्राट् अस्मिन् विषये अत्यन्तं भावुकः आसीत्, बाह्य-धमकी-हानिम् अपि अतीव दुःखी आसीत् । अतः सः तत् परिहरितुं चयनं कृत्वा सम्पूर्णं मिशनं त्सुशिमा-नगरे ७ मासाधिकं यावत् अटत् । अन्ते मया तस्य निवारणं कष्टम् अभवत्, अतः अहं जनरल् झेन्क्सी इत्यस्य नामधेयेन पत्रेण उत्तरं दत्त्वा तस्मै केनचित् उपहारेन पुरस्कृत्य परपक्षं तं निष्कासयितुं आदेशं दत्तवान्

६६५ तमे वर्षे सितम्बरमासे ताङ्गवंशः यस्य किमपि कार्यं कर्तुं आशा नासीत्, सः झुगुओतः लियू डेगाओ सहितं २५४ जनान् जापानदेशं गन्तुं प्रेषितवान्, यतः सः यथाशीघ्रं सम्बन्धेषु गतिरोधस्य समाधानं कर्तुं आशां कृतवान् अस्मिन् समये सम्राटस्य मनोवृत्तिः स्पष्टतया मृदुतां प्राप्तवती, येन मिशनं त्सुशिमाद्वीपात् त्सुकुशीप्रान्ते गन्तुं शक्नोति, परपक्षेण प्रदत्तं अभिव्यक्तिपत्रं च स्वीकृतवान् एतत् स्यात् यतोहि शुइचेङ्ग-नगरस्य रक्षासुविधाः आकारं ग्रहीतुं आरब्धाः आसन्, पूर्वस्य मिशनस्य आगमनसमये निर्माणं प्रचलति स्म अतः परपक्षं निकटतः पश्यितुं शक्नुवन् ज्ञायते यत् जापानदेशे सैन्यधमकीभिः सह निवारणस्य क्षमता, दृढनिश्चयः च अस्ति । दूतानां कृते स्वस्य सैन्यबलं दर्शयितुं अक्टोबर्-मासे बृहत्-प्रमाणेन सैन्य-परेडम् अपि आयोजितम् ।

सम्राट् टेन्ची इत्यनेन ताङ्गवंशस्य दूतानां कृते सैन्यपरेडः अपि कृतः

अवश्यं सम्राट् युद्धं वस्तुतः न प्रारभ्यते इति न इच्छति स्म, क्रमेण ताङ्गवंशस्य मिशनस्य प्रति स्वस्य दृष्टिकोणं समायोजितवान् । प्रथमं नवम्बर-डिसेम्बर-मासेषु द्विवारं पुरस्कृतः, ततः तस्य गमनसमये तस्य विरामार्थं वरिष्ठाधिकारिणः प्रेषिताः । न्यूनातिन्यूनम् किञ्चित् सम्झौतां प्राप्तम् इति दर्शयति, परन्तु समग्रस्थितिः अद्यापि शीता अस्ति, परस्परं बहु विश्वासः सर्वथा नास्ति । वर्षत्रयानन्तरं सम्राट् अपि राजधानीम् आसुकातः ओमिनगरं स्थानान्तरितवान् यत् ताङ्गवंशस्य युद्धं निरन्तरं कुर्वन् आसीत् गोगुर्येओ इत्यनेन सह सम्पर्कस्य सुविधां कर्तुं यावत् हाननद्याः उत्तरभागः पूर्णतया शान्तः न अभवत् तावत् पुनः गमनस्य योजना नासीत् ।

परन्तु चीन-जापानयोः उदासीनकूटनीतिः अद्यापि ६७० तमे वर्षे महतीं विपर्ययम् अनुभवति स्म । अस्मिन् समये सिल्ला, यः मूलतः ताङ्गवंशस्य मित्रपक्षः आसीत्, सः युद्धस्य परिणामेषु एकाधिकारं कर्तुम् इच्छति स्म, तस्मात् सः पुरातनस्य सुजेरेन् इत्यनेन सह पतनं कर्तुं चितवान् यः स्वयमेव बर्बरराज्यम् इति अवहेलयति स्म सम्यक् सज्जतायाः, आकस्मिकस्य आक्रमणस्य च कारणात् ते प्रायद्वीपे स्थितस्य ताङ्ग-सैनिकस्य उपरि महत् दबावं कृतवन्तः । एतेन प्रभाविताः पूर्वमेव क्षमाप्राप्ताः बेक्जे-कुलीनाः सर्वदिशि पलायिताः केचन प्योङ्गयाङ्ग-नगरे निगूढुं नदीं लङ्घितवन्तः, अन्ये तु जापानदेशं प्राप्तुं समुद्रं लङ्घितवन्तः ते एव रक्षकं लियू रेङ्गुइ इत्यस्मै सम्राट् इत्यनेन सह मिलित्वा सिल्ला-राजस्य उपरि आक्रमणं कर्तुं प्रस्तावम् अयच्छन् ।

गोगुर्येओ-पतनस्य अनन्तरं सिल्ला प्रायद्वीपे ताङ्गवंशस्य एकमात्रः प्रतिद्वन्द्वी अभवत् ।

तदनन्तरवर्षस्य नवम्बरमासे पुनः त्सुशिमाद्वीपं गन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् गुओ वुताई जापानदेशेन सह कूटनीतिकवार्तालापस्य तृतीयचक्रस्य आरम्भं कृतवान् यतः ली ताङ्गः स्पष्टतया साहाय्यं याचयितुम् इच्छति स्म, तस्मात् ते तुल्यकालिकरूपेण सौम्यरूपेण कार्यं कृत्वा बैजियाङ्गकोउ-युद्धे गृहीतानाम् १४०० जापानीसैनिकानाम् पुनः प्रेषणस्य उपक्रमं कृतवन्तः दुर्भाग्येन सम्राट् टेन्ची अत्यन्तं रोगी भूत्वा शीघ्रमेव पश्चिमदिशि प्रस्थितवान्, अतः ६७२ ई.वर्षस्य वसन्तपर्यन्तं वार्तायां अस्य चक्रस्य विलम्बः अभवत् ताङ्गवंशस्य प्रतिनिधित्वेन गुओ वुताई झुजीराज्ये अवतरित्वा दुर्वार्ता ज्ञातवान्, सर्वेषां सदस्यानां शोकवस्त्रेण श्रद्धांजलिम् अर्पयितुं च नेतृत्वं कृतवान् प्रतिफलस्वरूपं तेषां उत्तराधिकारिणः तान् उपहारवृष्टिं कृतवन्तः । सामान्यक्षौम-कर्पासयोः अतिरिक्तं धनुष-बाण-कवच-आयुधानि अपि सन्ति ।

अवश्यं नवनिर्वाचितः राजकुमारः ओटोमो ताङ्गवंशस्य अनुरोधं न स्वीकृतवान्, सिल्ला-नगरे आक्रमणं कर्तुं प्रायद्वीपं प्रति सैनिकं प्रेषयितुं न अस्वीकृतवान् । कारणं स्यात् यत् सः घरेलुकार्यं प्रथमस्थाने स्थापयित्वा सामन्तस्य न्यूनीकरणाय स्वपितुः सुधारान् गभीरं कुर्वन् आसीत् । अतः वयं स्वराष्ट्रशक्तिं अपव्ययितुं पूर्वविरोधिनां कृते प्यादारूपेण कार्यं कर्तुं न इच्छामः। परन्तु केचन समकालीनविद्वांसः अवलोकितवन्तः यत् कुओ वुताई इत्यस्य मिशनस्य ४७ जहाजानां पुनरागमनसमये बहुशः अवशिष्टः स्थानं आसीत्, तेषां सैन्यव्ययस्य प्रतिपूर्तिं कर्तुं सम्राट् इत्यनेन प्रदत्तानि शस्त्राणि सम्पत्तिः च पुनः प्योङ्गयाङ्गनगरं प्रति परिवहनीयानि आसन् यदि एषा परिकल्पना सत्या तर्हि सिल्लाविरुद्धे युद्धे जापानदेशः अवश्यमेव योगदानं दत्तवान् ।

अनेकविवर्तनानन्तरं जापानदेशः ताङ्गदूतान् भ्रमणार्थं प्रेषयितुं कदापि न त्यक्तवान् ।

तस्मिन् वर्षे मेमासे एतत् विशालं ताङ्गवंशस्य मिशनं जापानदेशात् निर्गन्तुं प्रस्थितवान् । एकमासपश्चात् एव राजकुमारः ओटोमो, यस्य स्थितिः अस्थिरः आसीत्, सः इम्शिन् विद्रोहस्य सम्मुखीभूय पश्चात् सम्राट् तेन्मु इत्यनेन पराजितः । सः अधिकं धूर्तं कूटनीतिकं रणनीतिं स्वीकृतवान्, सिल्ला-नगरं प्रति स्वस्य सद्भावनाम् अभिव्यक्तुं जनान् प्रेषयितुं उपक्रमं कृतवान्, अपि च एतावत् विकसितः यत् प्रतिवर्षं पक्षद्वयं मिशनस्य आदान-प्रदानं करोति स्म तस्मिन् एव काले साम्राज्यस्य विविधव्यवस्थाः नियमाः च ज्ञातुं चाङ्ग'आन्-नगरं ताङ्ग-दूतान् प्रेषयितुं न विस्मरति स्म, परिस्थितेः विकासे भागं ग्रहीतुं प्रायद्वीपं प्रति सैनिकं न प्रेषयति स्म

अन्ते ताङ्ग-वंशः कोरिया-द्वीपसमूहे सिल्ला-महोदयस्य वर्चस्वं स्वीकृत्य प्योङ्गयाङ्ग-नगरात् लिआओडोङ्ग-नगरं प्रति आण्डोङ्ग-संरक्षितक्षेत्रं स्थानान्तरयितुं उपक्रमं कृतवान् जापानदेशः २० वर्षाणाम् अनन्तरं हेयान् युगं प्रति संक्रमणं कृतवान्, तथा च ताङ्गवंशस्य दूतान् प्रेषयितुं व्यवस्थां निरन्तरं कृतवान् यावत् हुआङ्ग चाओ इत्यनेन चाङ्ग'आन्...

(पूर्णपाठः समाप्तः) २.