समाचारं

एप्पल् इत्यस्य पूर्वनिर्धारित-अनुप्रयोगाः विलोपयितुं शक्यन्ते, केवलं यूरोपीयसङ्घ-देशे एव

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यनेन अद्यैव घोषितं यत् यूरोपीयसङ्घस्य उपयोक्तृणां आवश्यकतानां प्रतिक्रियायै अस्य वर्षस्य अन्ते पूर्वं स्वस्य iOS तथा iPadOS ऑपरेटिंग् सिस्टम् समायोजितुं तस्य लक्ष्यम् अस्ति। एतत् अद्यतनं अधिकानि अनुकूलनविकल्पानि प्रवर्तयिष्यति, उपयोक्तृभ्यः ब्राउजर् इत्यादीनां पूर्वनिर्धारित-अनुप्रयोगानाम् परिवर्तनस्य अनुमतिं दास्यति, अपि च iPhone तथा iPad उपयोक्तृभ्यः पूर्व-स्थापितानि प्रणाली-अनुप्रयोगाः विलोपयितुं अनुमतिं दास्यति विशेषतः, कोर सिस्टम् सेटिंग्स् तथा फ़ोन एप्लिकेशन्स् इत्येतयोः अतिरिक्तं पूर्वस्थापितानि एप्लिकेशन्स् यथा सफारी, एप् स्टोर, फोटो गैलरी, कैमरा, सन्देशप्रसारणं च सर्वाणि उपयोक्तृभिः विलोपयितुं शक्यन्ते

यूरोपीयसङ्घस्य iPhone-उपयोक्तारः पूर्वमेव स्वस्य ब्राउजर्, ईमेल-क्लायन्ट्, एप्-भण्डारः, सम्पर्करहित-भुगतान-सेवाः च कृते भिन्नानि पूर्वनिर्धारित-एप्स् सेट् कर्तुं शक्नुवन्ति । ततः परं, एप्पल् एतां क्षमतां विस्तारयिष्यति यत् उपयोक्तारः दूरभाष-कॉल, पाठ-सन्देश-गुप्तशब्द-प्रबन्धक, कीबोर्ड्, आह्वान-स्पैम्-छिद्रक, नेविगेशन-उपकरणं, अनुवाद-सेवा च कृते नूतनानि पूर्वनिर्धारित-अनुप्रयोगाः चयनं कर्तुं शक्नुवन्ति यथा, उपयोक्तारः मूलसन्देशप्रसारण-अनुप्रयोगस्य स्थाने पूर्वनिर्धारित-सन्देश-अनुप्रयोगरूपेण WhatsApp इति चिन्वितुं शक्नुवन्ति, अथवा Apple Maps इत्यस्य स्थाने Waze Maps इति पूर्वनिर्धारित-सञ्चार-उपकरणरूपेण सेट् कर्तुं शक्नुवन्ति ।

एतेषां नूतनानां वर्गानां कृते पूर्वनिर्धारित-अनुप्रयोगाः कथं सेट् कर्तव्याः इति विषये एप्पल् इत्यनेन अद्यापि विस्तरेण न उक्तं, परन्तु तत्सम्बद्धानां विशेषतानां विमोचनात् पूर्वं अधिकानि सूचनानि प्रदातुं प्रतिज्ञातं। योजनायाः अनुसारं iOS 18 तथा iPadOS 18 इत्येतयोः अनन्तरं अपडेट् तः आरभ्य उपयोक्तारः फ़ोन-कॉल, पाठ-सन्देश-गुप्तशब्द-प्रबन्धकाः, स्पैम-कॉल-छिद्रकाः, कीबोर्ड्-इत्येतयोः कृते पूर्वनिर्धारित-अनुप्रयोग-सेटिंग्स् परिवर्तयितुं शक्नुवन्ति, तथा च नेविगेशन-कृते पूर्वनिर्धारित-विकल्पेषु समायोजनं कर्तुं शक्नुवन्ति तथा अनुवादः २०२५ तमे वर्षे अपेक्षितः वसन्तऋतौ कार्यान्वितम्।

उपयोक्तृभ्यः एतेषां नूतनानां पूर्वनिर्धारित-एप्-विकल्पानां प्रबन्धनं सुलभं कर्तुं, एप्पल् सर्वाणि अनुकूलनीय-पूर्वनिर्धारित-एप्-सेटिंग्स् एकस्मिन् स्थाने प्रदर्शयितुं सेटिंग्स्-एप्-मध्ये "Default Apps" इति विभागं योजयिष्यति

तदतिरिक्तं एप्पल् इत्यनेन एतदपि घोषितं यत् यूरोपीयसङ्घस्य उपयोक्तृभ्यः एप् स्टोर्, मेसेज्स्, कैमरा, फोटो, सफारी इत्यादीनां मूल-अनुप्रयोगानाम् विलोपनस्य अनुमतिः भविष्यति, परन्तु सेटिंग्स्, फ़ोन-अनुप्रयोगाः च अपरिवर्तिताः एव भविष्यन्ति यदि उपयोक्ता अकस्मात् एप् स्टोर् अपास्यति तर्हि ते सेटिंग्स् एप् मार्गेण पुनः संस्थापयितुं शक्नुवन्ति, अन्ये विलोपितानि एप्स् एप् स्टोर् तः पुनः स्थापयितुं शक्नुवन्ति ।

ज्ञातव्यं यत् उपर्युक्ताः सर्वे परिवर्तनाः केवलं यूरोपीयसङ्घस्य विपण्यां iPhone तथा iPad उपयोक्तृणां कृते सन्ति तथा च iOS 18 तथा iPadOS 18 इत्येतयोः अपडेट् इत्यनेन सह कार्यान्विताः भविष्यन्ति।अमेरिकादेशे अन्येषु च क्षेत्रेषु उपयोक्तारः एतां सेवां न आनन्दयिष्यन्ति।