समाचारं

Moore Thread आन्तरिकपरीक्षणं "Black Myth: Wukong" अनन्यग्राफिक्सकार्डचालकः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञातं यत् Moore Thread इत्यनेन मंगलवासरे ग्राफिक्स् कार्ड् चालकस्य v270.80 संस्करणं प्रकाशितम्, येन DX11 इत्यस्य अन्तर्गतं "Black Myth: Wukong" इत्यस्य Benchmark crash समस्यायाः समाधानं जातम्, परन्तु अद्यापि एतत् क्रीडायाः सुचारुतायाः गारण्टीं दातुं न शक्नोति।

मूर् थ्रेड् इत्यनेन अद्य एकः विडियो प्रकाशितः यस्मिन् "आन्तरिक बीटा चालकस्य" अन्तर्गतं MTT S80 ग्राफिक्स् कार्ड् इत्यस्य कार्यक्षमतां दर्शयति।

विडियोतः वयं द्रष्टुं शक्नुमः यत् MTT S80 नूतनस्य चालकस्य साहाय्येन "Black Myth: Wukong" सुचारुतया चालयितुं शक्नोति दैनिकं प्ले 35~55 फ्रेम दरपरिधिमध्ये स्थिरं कर्तुं शक्यते, यदा तु v270.80 संस्करणस्य चालकस्य केवलं अस्ति १० ~ २० फ्रेम्स।

मूर् थ्रेड् एमटीटी एस८० घरेलुग्राफिक्स् कार्ड् नवम्बर् २०२२ तमे वर्षे प्रारम्भिकमूल्येन २,९९९ युआन् इति विमोचनं भविष्यति, परन्तु अस्मिन् वर्षे ६१८ प्रचारस्य कालखण्डे १,२७५ युआन् मूल्येन विक्रेतुं शक्यते यथावत् IT House जानाति, MTT S80 प्रथमः घरेलुः ग्राफिक्स् कार्ड् उत्पादः अस्ति यः विण्डोज वातावरणं तथा DirectX ग्राफिक्स् अन्तरफलकं समर्थयति, तत्सह, एतत् मुख्यधारायां ग्राफिक्स् इन्टरफेस् यथा Vulkan, OpenGL, OpenGL ES इत्यादीनां समर्थनं अपि प्रदाति

कोर विन्यासस्य दृष्ट्या MTT S80 गेमिंग ग्राफिक्स् कार्ड् सम्पूर्णेन "Chunxiao" चिप् कोरेन, अन्तर्निर्मितेन 4096 MUSA स्ट्रीम प्रोसेसिंग कोरेन, 16GB GDDR6 उच्च-गति-वीडियो-स्मृति-सहितं सुसज्जितम् अस्ति, तथा च एकल- 14.4TFLOPS प्रदातुं शक्नोति। 1.8GHz इत्यस्य मुख्यावृत्तौ सटीकता प्लवमानबिन्दुगणना।