समाचारं

Samsung Galaxy Tab S10 Plus, Ultra टैब्लेट् रेण्डरिंग् पुनः उजागरितम्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन एण्ड्रॉयड् हेडलाइन् इत्यनेन कालमेव (२३ अगस्त) एकं प्रतिवेदनं प्रकाशितम्, यत्र पुनः सैमसंग गैलेक्सी टैब् एस१० प्लस् तथा गैलेक्सी टैब् एस१० अल्ट्रा टैब्लेट् इत्येतयोः रेण्डरिंग् साझां कृतम् अस्ति।

उजागरितप्रतिपादनात् न्याय्यं चेत्, Samsung Galaxy Tab S10 Plus इत्यस्य सीमाः स्थूलतराः सन्ति, यदा तु Galaxy Tab S10 Ultra टैब्लेट् इत्यस्य सीमाः संकीर्णाः सन्ति, परन्तु तदपि नॉच् डिजाइनं धारयति, अस्मिन् क्षेत्रे अग्रेमुखौ कॅमेराद्वयं स्थापितं भविष्यति

सैमसंग गैलेक्सी टैब् एस १० प्लस् तथा गैलेक्सी टैब् एस १० अल्ट्रा टैब्लेट् रजत-ग्रेफाइट्-रङ्गयोः उपलभ्यन्ते ।

सैमसंग केवलं गैलेक्सी टैब् एस ९ श्रृङ्खलायां बेज, ग्रेफाइट् च वर्णं प्रदाति, अतः अपेक्षा अस्ति यत् एस १० श्रृङ्खलायां केवलं उपरिष्टाद् वर्णद्वयं भविष्यति ।

IT House इत्यनेन मीडिया-समाचारस्य उद्धृतं यत् Samsung Galaxy Tab S10 इति श्रृङ्खला अक्टोबर्-मासे प्रक्षेपणं भविष्यति, तथा च मीडिया-समूहः अपेक्षां करोति यत् Samsung Galaxy S24 FE इत्यनेन सह एतत् विमोचयिष्यति ।