समाचारं

युन्नान डाली-नगरे अवैधरूपेण संचालिताः ४२ B&B-स्थानानि बन्दाः अभवन्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य चित्राणि Dali Fusion Media

बी एण्ड बी सरायस्य प्रबन्धनं अधिकं सुदृढं कर्तुं, बी एण्ड बी सरायस्य व्यापारक्रमं मानकीकृत्य, बी एण्ड बी सरायस्य सेवागुणवत्तायां सुधारं कर्तुं च, डाली टाउन, डाली सिटी, युन्नान प्रान्ते अद्यतने निरीक्षणं वर्धितवती अस्ति तथा च जनसङ्गठनेन केन्द्रीकृतसुधारकार्याणि प्रारब्धाः सुरक्षा, बाजारपरिवेक्षणम् अन्ये च कार्यात्मकविभागाः 21 अगस्तपर्यन्तं नियमानाम् उल्लङ्घनेन संचालिताः 42 B&Bs बन्दाः अभवन्।

डाली-नगरं डाली-नगरस्य, डाली-बाई-स्वायत्त-प्रान्तस्य, युन्नान-प्रान्तस्य, पूर्वदिशि एरहाई-सरोवरस्य, पश्चिमे काङ्गशान-पर्वतस्य च सीमायां स्थितम् अस्ति दीर्घकालीन-इतिहासस्य गहनसांस्कृतिकविरासतस्य च प्राचीनं डाली-नगरं अस्मिन् नगरे स्थितम् अस्ति, युन्नान-प्रान्तस्य महत्त्वपूर्णेषु पर्यटनस्थलेषु अन्यतमम् अस्ति

डाली मीडिया केन्द्रस्य अनुसारं प्रारम्भिकपदे डालीनगरस्य प्रासंगिककार्यविभागैः बी एण्ड बी तथा सरायस्य अनुज्ञापत्रप्रसंस्करणस्य, सीवेज डिस्चार्जस्य स्थितिः इत्यादीनां विषये क्षेत्रीकरणेन समूहीकरणेन च व्यापकं सर्वेक्षणं कृतम्। निरीक्षणकाले आविष्कृतानां समस्यानां प्रतिक्रियारूपेण कानूनप्रवर्तनपदाधिकारिणः अवैधसञ्चालनस्य सम्भाव्यसुरक्षाखतराणां च विषये स्मरणसूचनाः जारीकृतवन्तः, येन व्यवसायस्वामिनः स्वनिरीक्षणं कर्तुं स्वयमेव सुधारणं कर्तुं च स्मरणं कृतवन्तः।

केन्द्रीकृतसुधारकालस्य कालखण्डे कानूनप्रवर्तनपदाधिकारिणः तेषां व्यवहारं सुधारयन्ति स्म ये सुधारणं कर्तुं असफलाः आसन् तथा च सुधारणकार्यस्य सहकार्यं कर्तुं असफलाः आसन्, तथा च प्राधिकरणं विना कार्यं कुर्वन्तः, परिचालनशर्ताः न पूरयन्ति स्म, सुधारणं कर्तुं न अस्वीकृतवन्तः, B&Bs-स्थानानि बन्दं कृतवन्तः

अग्रिमे चरणे डाली-नगरं बी एण्ड बी-सराययोः पर्यवेक्षणं निरन्तरं वर्धयिष्यति, संचालकानाम् आग्रहं करिष्यति यत् ते कानून-अनुपालनस्य, सुरक्षा-जागरूकतायाः, जोखिम-जागरूकतायाः च विषये सशक्त-जागरूकतां स्थापयितुं, कानून-विधानानाम् अनुसारं व्यावसायिक-क्रियाकलापं कर्तुं, स्वस्थं च निर्वाहयिष्यन्ति | तथा व्यवस्थितं पर्यटनविपण्यवातावरणम्।