समाचारं

मकुर्स्कं पिबन् युक्रेन-सेना कदा स्थगयिष्यति ?丨सप्ताहस्य उष्णस्थानानि

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य युक्रेनदेशस्य स्वातन्त्र्यदिवसः अस्ति । अस्मिन् मासे ६ दिनाङ्के रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते युक्रेन-सेनायाः आक्रमणं कृत्वा प्रायः २० दिवसाः व्यतीताः । द्वयोः सेनायोः सम्मुखीकरणस्य वर्तमानः स्थितिः का अस्ति ?
सेनाद्वयं परस्परं सम्मुखीभवति
मेमासे रूसदेशः खार्किव्-क्षेत्रे आक्रमणं प्रारब्धवान् ततः परं युक्रेन-देशः बहुधा रक्षात्मके एव अस्ति । अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशेन रूससीमायां कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतम् । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १९ दिनाङ्के सायं कालस्य परिचयं कृतवान् यत् युक्रेनदेशस्य सेना कुर्स्क-प्रान्तस्य १,००० वर्गकिलोमीटर्-अधिकं भूमिं नियन्त्रयति, यत्र ९२ आवासीयक्षेत्राणि सन्ति २१ दिनाङ्के सायंकाले सः अपि अवदत् यत् युक्रेन-सेना निरन्तरं युद्धं कुर्वती अस्ति, केषाञ्चन क्षेत्राणां नियन्त्रणं च कृतवान् इति
रूसराष्ट्रपतिः व्लादिमीर् पुटिन् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः दृढतया प्रतिक्रियां दास्यति इति अवदत्। रूसस्य रक्षामन्त्रालयेन २० दिनाङ्के घोषितं यत् रूसीसेना युक्रेनसेनायाः आक्रमणानि निरन्तरं पराजितवती, जनानां रक्षणार्थं च त्रीणि नूतनानि सेनानि निर्मितवती TASS-समाचार-संस्थायाः रूसी-चिकित्साविभागस्य सूचनां उद्धृत्य २१ दिनाङ्के ज्ञापितं यत् २१ दिनाङ्के प्रातः यावत् युक्रेन-सेना कुर्स्क-क्षेत्रे ३१ जनाः मृताः, १४३ जनाः च घातिताः, ४ बालकैः सह ७९ जनाः च घातिताः गम्भीररूपेण घातितः सन् चिकित्सालये स्थापितः च।
अतः, रूसदेशे आक्रमणं कृतवती युक्रेन-सेनायाः कति जनाः सन्ति ? रूसस्य पूर्वप्रकाशनानाम् अनुसारं यूक्रेनदेशात् अन्यदेशेभ्यः च प्रायः १२,००० सैनिकाः अद्यैव रूसस्य कुर्स्क्-प्रान्ते प्रविष्टाः सन्ति । रूसस्य रक्षामन्त्रालयेन २२ तमे दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् यदा युक्रेनदेशस्य सेना अगस्तमासस्य ६ दिनाङ्के कुर्स्क-प्रान्ते आक्रमणं कृतवती तदा आरभ्य तस्य सञ्चितहानिः ४७०० तः अधिकाः जनाः ६८ टङ्काः च अभवन् केवलं २१ दिनाङ्के युक्रेन-सेनायाः कुर्स्क-प्रान्ते प्रायः ३०० जनाः, ३ टङ्काः च हारिताः । परन्तु युक्रेन-वायुसेना स्वस्य सामाजिक-माध्यम-अकाउण्ट्-मध्ये उक्तवती यत् रूस-सेनायाः प्रक्षेपितानां अधिकांश-क्षेपणास्त्राणां लक्ष्यं त्यक्त्वा कोऽपि क्षतिः न अभवत्
युद्धक्षेत्रे परमाणुसुविधाः अतीव स्पष्टाः सन्ति । रूसस्य विदेशमन्त्रालयेन २३ दिनाङ्के उक्तं यत् युक्रेनदेशस्य कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणार्थं ड्रोन्-इत्यस्य उपयोगस्य प्रयासः परमाणु-आतङ्कवादस्य कार्यम् अस्ति
न केवलं कुर्स्क्-नगरे रूसी-युक्रेन-सेना बहुषु स्थानेषु चिन्तापूर्वकं युद्धं कुर्वन्ति । ज़ेलेन्स्की १९ तमे दिनाङ्के अवदत् यत् डोनेट्स्क्-प्रदेशे रूसीसेनायाः भयंकरः आक्रमणः अस्ति । रूसदेशः अपि अवदत् यत् डोन्बास्, जापोरोझ्ये इत्यादिषु प्रदेशेषु तस्य सैन्यबलं प्रबलम् अस्ति ।
बहुपक्षीय हस्तक्षेप
रूसदेशः सैन्यकार्यक्रमस्य योजनायां नाटो-देशः, पाश्चात्यदेशाः च सम्मिलिताः इति चिह्नितवान् । तेषु संयुक्तराज्यसंस्थायाः, ब्रिटेनस्य, पोलैण्डस्य च सुरक्षासंस्थाः कुर्स्क्-देशे प्रवेशं कुर्वतां युक्रेन-सैन्यकर्मचारिणां प्रशिक्षणं गुप्तचरं च दत्तवन्तः;
अस्य सैन्यकार्यक्रमस्य विषये अमेरिकादेशस्य पूर्वज्ञानं नासीत् इति श्वेतभवनेन उक्तम् । परन्तु रूसी उपग्रहसमाचारसंस्थायाः 21 तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीनिजीसैन्यकम्पनी "Forward Observation Group" इत्यनेन सामाजिकमाध्यमेषु एकं चित्रं अपलोड् कृतम्, तस्य समूहस्य त्रयः सदस्याः सैन्यवाहनस्य पुरतः स्थिताः आसन् फोटो इत्यस्य स्थानं कुर्स्क्-नगरे इति दर्शितम् । रूसस्य विदेशमन्त्रालयेन अमेरिकादेशे प्रबलविरोधः कृतः ।
पाश्चात्त्यदेशाः अपि शीघ्रमेव स्वमतानि प्रकटितवन्तः । युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य दशमदिने अगस्त-मासस्य १५ दिनाङ्के अमेरिका-देशः, ब्रिटेन-जर्मनी-जर्मनी-स्वीडेन्-आदिदेशाः युक्रेन-देशाय सैन्यसाहाय्यस्य समर्थनस्य घोषणां कृतवन्तः अमेरिकी रक्षाविभागस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन उक्तं यत् युक्रेनदेशाय विविधानि शस्त्राणि प्रदातुं तस्य अधिकारः सुरक्षितः अस्ति;
ज़ेलेन्स्की इत्यनेन पश्चिमेभ्यः आह्वानं कृतम् यत् ते रूसीक्षेत्रे आक्रमणं कर्तुं पाश्चात्त्यशस्त्राणां उपयोगेन युक्रेनदेशे प्रतिबन्धान् हर्तुं शक्नुवन्ति तथापि युक्रेनदेशेन प्रथमवारं २१ दिनाङ्के स्वीकृतम् यत् युक्रेनदेशस्य सेना अमेरिकानिर्मितस्य "हैमास्" रॉकेटप्रक्षेपकव्यवस्थायाः उपयोगेन अनेके पोण्टून्-प्रक्षेपण-प्रणाल्याः... कुर्स्कक्षेत्रम्।रूसस्य लक्ष्यीकरणे पाश्चात्त्यशस्त्राणां उपयोगः क्षेत्रे सीमापारं आक्रमणेषु कृतः अस्ति। इदानीं एषः प्रतिबन्धः कथं बाध्यः इति अस्पष्टम् अस्ति ।
शान्तिार्थं युद्धम्
युद्धनिवेदनानि जलप्लावनवत् बहिः आगतानि, ते च क्लिष्टाः आसन् । परन्तु अस्मिन् समये रूसीमुख्यभूमिं प्रति आक्रमणं कर्तुं युक्रेनदेशस्य उद्देश्यं सर्वथा स्पष्टम् अस्ति ।
प्रथमं नूतनानि युद्धक्षेत्राणि उद्घाट्य सामरिकपरिकल्पनार्थं प्रयत्नः । १८ दिनाङ्के सायंकाले ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य कार्यस्य एकः मुख्यः उद्देश्यः रूसदेशे बफरक्षेत्रस्य स्थापना अस्ति । विशेषज्ञाः मन्यन्ते यत् युक्रेनदेशः आशास्ति यत् डोन्बास्-प्रदेशात् केचन रूसीसैनिकाः स्थानान्तरिताः भविष्यन्ति, परन्तु रूसीसैन्येन कुर्स्क-नगरस्य दबावस्य निवारणाय अन्यदिशि कार्याणां तीव्रताम् निरन्तरं स्थापयितुं चयनं कृतम् अस्ति
द्वितीयं सैन्यस्य जनानां च आत्मविश्वासं वर्धयितुं। आरआईए नोवोस्टी तथा ब्रिटिश "टाइम्स्" इत्यनेन गतमासस्य अन्ते ज्ञापितं यत् मतदानेन ज्ञातं यत् २०२३ तमस्य वर्षस्य मे-मासात् आरभ्य "शान्ति-प्रदेशः" इति सहमताः युक्रेन-देशिनः अनुपातः १०% तः ३२% यावत् वर्धितः अस्ति एषा क्रिया युक्रेनदेशे आशावादं वर्धयितुं शक्नोति।
तृतीयः अन्तर्राष्ट्रीयस्तरस्य दर्शयितुं यत् युक्रेन-सेना अद्यापि युद्धं कर्तुं शक्नोति, येन पश्चिमेभ्यः अधिकं साहाय्यं याचयितुम्। युक्रेन-सेना रूस-मुख्यभूमिं आक्रमितमात्रेण त्रयाणां दिवसानां अन्तः श्वेतभवनेन युक्रेन-देशाय १२५ मिलियन-अमेरिकीय-डॉलर्-मूल्यानां सैन्यसाहाय्यस्य नूतनपरिक्रमस्य घोषणा कृता, यत्र "स्टिङ्गर्"-क्षेपणास्त्राः, तोपाः, विविधाः गोलाबारूदाः च सन्ति, "राष्ट्रपतिपदस्य" अपि उपयोगं करिष्यति withdrawal authority" ”, प्रसवसमयान् लघु कृत्वा। ज़ेलेन्स्की इत्यनेन अपि स्थितिः लाभः गृहीत्वा प्रस्तावितं यत् जमेन ५० अरबं रूसीसम्पत्त्याः प्राप्त्यर्थं तन्त्रस्य आवश्यकता वर्तते ।
चतुर्थं "सङ्घर्षद्वारा एकता" इति, रूस-युक्रेनयोः मध्ये अन्तिम-युद्धविराम-वार्तालाप-मेजस्य उपरि कुर्स्क-नगरात् सैनिकानाम् निवृत्तिः सौदामिकीरूपेण उपयुज्यते ज़ेलेन्स्की इत्यनेन १९ तमे दिनाङ्के प्रत्यक्षतया उक्तं यत् रूसीक्षेत्रे युक्रेन-सेनायाः "सक्रिय-रक्षात्मक-कार्यक्रमाः" "अत्यन्तं प्रभावी प्रतिकार-उपायाः" इति तस्मिन् एव दिने रूसीराष्ट्रपतिसहायकः उशाकोवः मीडियासमूहेभ्यः अवदत् यत् वर्तमानकाले शान्तिवार्ता न भविष्यति, परन्तु युक्रेनसंकटस्य समाधानार्थं राष्ट्रपतिपुटिन् इत्यस्य पूर्वपरिकल्पना न रद्दीकृता भविष्ये स्थितिः कथं विकसिता भवति इति युद्धक्षेत्रस्य स्थितिः उपरि निर्भरं भवति-। अस्मिन् स्वाभाविकतया कुर्स्क-युद्धक्षेत्रं समावेशितम् अस्ति ।
कुर्स्क-नगरे किञ्चित्कालं यावत् पक्षद्वयं मल्लयुद्धं करिष्यति इति पूर्वानुमानम् । जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन २१ तमे दिनाङ्के भविष्यवाणी कृता यत् युक्रेनदेशस्य सैन्यकार्यक्रमेण बहु परिणामः न प्राप्नुयात् यतोहि अन्तरिक्षस्य समयस्य च दृष्ट्या अत्यन्तं सीमितम् अस्ति
एतत् खलु अस्ति : शत्रुक्षेत्रे गभीरं गत्वा बहुषु मोर्चेषु युद्धं कृत्वा यदि स्थितिः शीघ्रं उद्घाटयितुं न शक्यते तर्हि यदा युक्रेनसेना पुनः वार्तामेजस्य समीपं आगच्छति तदा युक्रेनसेनायाः प्रहारस्य सौदामिकीचिपस्य मूल्यं भविष्यति सम्भवतः अश्रुभिः विक्रीयते।
Text丨यांग्चेङ्ग इवनिंग न्यूज रिपोर्टर वू सायरेन्
प्रतिवेदन/प्रतिक्रिया