समाचारं

अमेरिकी-दक्षिणकोरिया-योः संयुक्तसैन्य-अभ्यासः, "उत्तर-दक्षिणकोरियायोः युद्धं कल्पयित्वा" ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-दक्षिणकोरिया-सैन्यैः १९ तमे दिनाङ्के प्रातःकाले "उल्ची-फ्रीडम-शील्ड्" इति कोड-नामकं संयुक्तं सैन्य-अभ्यासं आरब्धम्, अयं अभ्यासः अस्मिन् मासे २९ दिनाङ्कपर्यन्तं स्थास्यति, यत्र १९,००० तः अधिकाः दक्षिणकोरिया-देशस्य अधिकारिणः सैनिकाः च भागं गृह्णन्ति२२ तमे दिनाङ्के आयोजिते सैन्यआपूर्ति-अभ्यासस्य समये दक्षिणकोरिया-सेना "पैट्रियट्", "तिआङ्गोङ्ग"-क्षेपणानां स्थानान्तरणस्य अनुकरणं कृतवती ।

२२ तमे दिनाङ्के दक्षिणकोरियादेशस्य दाएगु-वायुस्थानके C-130 इति परिवहनविमानम् अवतरत् । तदनन्तरं दक्षिणकोरियादेशस्य सैनिकाः त्रीणि अनुकरणीयबम्बानि केबिनमध्ये धक्कायन्ति स्म - एतत् तस्मिन् दिने आयोजितः सैन्यआपूर्ति-अभ्यासः आसीत् ।प्रथमवारं दक्षिणकोरियायाः वायुसेना "पैट्रियट्" तथा "तिआङ्गोङ्ग" इति वायुरक्षाक्षेपणास्त्रयोः आधारयोः मध्ये स्थानान्तरणस्य अनुकरणार्थं अभ्यासं कृतवती । अभ्यासः कल्पयति यत् उत्तर-दक्षिणकोरिया-योः मध्ये युद्धस्य प्रारम्भस्य अनन्तरं दक्षिणकोरिया-सेनायाः भू-आपूर्ति-रेखायाः कटनेन अनन्तरं पृष्ठभागे स्थितस्य दाएगु-नगरात् समीपे किम्हाए-नगरे स्थितानां वायु-रक्षा-क्षेपणास्त्र-रक्षा-बलानाम् आपूर्तिः प्रदत्ता भविष्यति अग्रपङ्क्तिः ।

दक्षिणकोरियादेशस्य वायुसेनायाः क्षेपणास्त्ररक्षाकमाण्डस्य अधिकारी पार्क जङ्ग-इलः : १.दक्षिणकोरियादेशस्य युद्धकाले क्षेपणास्त्ररक्षाप्रणाल्याः मूलयुद्धक्षमता "देशभक्तः" "तिआङ्गोङ्ग" च क्षेपणास्त्राः सन्ति अबाधितरक्षामुद्रा अतीव महत्त्वपूर्णा अस्ति ।

दक्षिणकोरिया-सैन्येन उक्तं यत् आपत्काले सर्वदा निर्विघ्न-क्षेपणास्त्र-विरोधी-रक्षणं सुनिश्चित्य तस्मिन् दिने वायु-भूमौ च युगपत् सैन्य-आपूर्ति-अभ्यासः कृतःदक्षिणकोरियासेना प्रथमवारं ईंधनस्य अधिग्रहणप्रशिक्षणस्य आयोजनमपि कृतवती यस्मिन् सेना, नौसेना, वायुसेना, समुद्रीसेना च सर्वेषां ईंधनदलानां सहभागिता आसीत्

द्रष्टव्यं यत्१९ तमे दिनाङ्कात् आरभ्य दक्षिणकोरिया-अमेरिका-देशयोः वायुसेना अपि प्रथमवारं प्रायः एकसप्ताहं यावत् सर्वमौसम-उड्डयन-अभ्यासं कृतवन्तःदक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयस्य अनुसारं दक्षिणकोरिया-अमेरिकादेशयोः कुलम् प्रायः २०० सैन्यविमानानि प्रेषितानि, येषु दक्षिणकोरिया-वायुसेनायाः एफ-१५के-युद्धविमानानि, एफए-५०-युद्धविमानानि, केएफ-१६ युद्धविमानानि च सन्ति यथा अमेरिकीवायुसेनायाः ए-१० आक्रमणविमानाः क्रमशः गुन्सान् तथा ओसान्-अड्डेषु स्थिताः तथा च एफ-१६ युद्धविमानाः ।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया