समाचारं

२०,००० डॉलर दैनिकवेतनेन भाडेकर्तृत्वेन कार्यं कर्तुं रूसदेशं गमनम्? कूटकरण!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शाण्डोङ्ग-आदिस्थानानां केचन नेटिजनाः स्वस्य पाठसन्देशानां स्क्रीनशॉट् लघु-वीडियो-मञ्चेषु स्थापितवन्तः यत् ते "रूसी-सर्वकारस्य भाडेकर्तृत्वेन समाविष्टाः" अभवन्, "दैनिकं २०,००० अमेरिकी-डॉलर्-वेतनं च अर्जयन्ति" इतिअन्वेषणानन्तरं एषः विषयः मिथ्यावार्ता इति ज्ञातम् ।

केचन नेटिजनाः अवदन् यत् ते बहुषु लघु-वीडियो-अनलाईन-मञ्चेषु केषाञ्चन पाठसन्देशानां स्क्रीनशॉट् दृष्टवन्तः, सामग्रीः अत्यन्तं समाना आसीत्, मोटेन पठितवती यत् "[रूसी-रक्षा-मन्त्रालयः] भवान् रूसी-सर्वकारस्य भाडे-सैनिकरूपेण समाविष्टः अस्ति । कृपया स्वस्य आईडी आनयतु card to Qingdao Jiaodong International Airport." विमानं आरुह्य रूसीसर्वकारस्य कर्मचारिणः भवता सह सम्पर्कं कृत्वा प्रत्यक्षतया रूसस्य मास्कोनगरं, ततः युक्रेनदेशं प्रति युद्धे सम्मिलितुं गमिष्यन्ति, प्रतिदिनं २०,००० अमेरिकीडॉलर् वेतनं प्राप्नुयुः।”.

किङ्ग्डाओ न्यूज नेटवर्क् इत्यस्य संवाददातृणां पृच्छानुसारं किङ्ग्डाओ जियाओडोङ्ग् अन्तर्राष्ट्रीयविमानस्थानकात् अगस्तमासस्य २३ दिनाङ्के २५ अगस्तदिनाङ्के च मास्कोनगरं प्रति प्रत्यक्षविमानयानानि न अभवन् तदतिरिक्तं पाठसन्देशे तिथिस्मरणं "बोर्डिङ्गस्थानम्" इति वर्णनं च त्रुटिभिः लोपैः च परिपूर्णं भवति, अतः "पाठसन्देशे" प्रदत्ता सूचना मिथ्यासूचना भवितुमर्हति

किङ्ग्डाओ न्यूज नेटवर्क् संवाददातारः अपि आविष्कृतवन्तः यत् कतिपयवर्षेभ्यः पूर्वं अन्तर्जालमाध्यमेषु "भाडेकर्तृपाठसन्देशानां" एतादृशाः एव अफवाः प्रचलन्ति स्म । एतेषु पाठसन्देशेषु सम्बद्धाः देशाः, "चेक-इन" इत्यस्य समयः स्थानं च, पारिश्रमिकम् अन्यसूचनाः च किञ्चित् भिन्नाः सन्ति, परन्तु मुख्यार्थः मूलतः समानः अस्ति नेटिजन्स् इत्यस्य मते अन्तर्जालस्य उपरि तत्सम्बद्धं सॉफ्टवेयरम् अपि अस्ति ।

एतादृशानां अफवानां प्रतिक्रियारूपेण @中国PoliceOnline इत्यनेन एकदा उक्तं यत् एतादृशीनां अफवानां दुष्टः प्रभावः भवति, ते च आक्रोशजनकाः सन्ति। युद्धं सर्वदा गम्भीरं क्रूरं च भवति, अस्मिन् क्षणे अस्माकं बहवः देशवासिनः युद्धग्रस्तक्षेत्रेषु एव सन्ति । अस्माभिः अफवाः प्रसारस्य दृढतया आलोचना, प्रतिरोधः च कर्तव्यः।

अन्तर्जालः कानूनात् बहिः स्थानं नास्ति।

स्रोतः - किङ्ग्डाओ न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया