समाचारं

दक्षिणकोरियादेशे "१,००० वोन" इति किफायतीभोजनं लोकप्रियं भवति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २३ अगस्त (सिन्हुआ) मूल्येषु उच्छ्रितस्य सम्मुखे बहवः कोरियादेशीयाः शॉपिङ्ग् करणसमये विवेकपूर्णाः भवितुम् आरब्धाः सन्ति व्यापारिणः अपि अस्याः स्थितिः लाभं गृहीत्वा लघुपैकेजिंग् सस्तीभिः मूल्यैः च "सहस्र-युआन्-उत्पादाः" प्रारब्धवन्तः (१,००० वोन, प्रायः ५.३३ युआन्), येषां विक्रीतम् अस्ति ।

२०२२ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य नागरिकाः एकस्मिन् सुपरमार्केट्-मध्ये शॉपिङ्गं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग यिलियाङ्ग इत्यस्य चित्रम्

दक्षिणकोरियादेशस्य "Joongang Daily" इति प्रतिवेदनानुसारं कोरियादेशस्य विपण्यां "सहस्र-युआन्-जलपानं" लोकप्रियं उत्पादं भवति । खाद्यकम्पनी ओरियन इत्यनेन प्रथमवारं आलूचिप्ससहितस्य सप्तप्रकारस्य जलपानस्य मूल्यं १,००० वोन् यावत् न्यूनीकृत्य पैकेजिंग् कृशं कृत्वा अभिलेखं न्यूनीकृतम्। कम्पनीयाः मते एतत् कदमः मूल्यानां निर्वाहार्थं वा न्यूनीकरणार्थं वा न, अपितु जीवने दबावस्य सामना कुर्वतां उपभोक्तृभ्यः किञ्चित् सुविधां प्रदातुं भवति ।

उपभोक्तृषु "सहस्रयुआन् बियर" अपि लोकप्रियम् अस्ति । अस्मिन् वर्षे एप्रिल-जून-मासेषु "७-इलेवेन्" इति सुविधाभण्डारः अल्पमूल्यानां बीयर-उत्पादानाम् एकां संख्यां प्रारब्धवान्, तस्य २,००,००० तः अधिकानां डिब्बानां सूची एकस्मिन् समये केवलं कतिपयेषु दिनेषु विक्रीतवती होमप्लस् इति अन्यः बृहत् सुपरमार्केट्-शृङ्खला अपि स्वकीयं न्यूनमूल्येन बीयर-ब्राण्ड्-प्रक्षेपणं कृतवती, यस्य विक्रयः प्रक्षेपणात् त्रयः दिवसाभ्यन्तरे ७०,००० डिब्बासु यावत् अभवत् ।

नवीनभोजनक्षेत्रे अपि सहस्र-युआन्-उत्पादानाम् संख्या वर्धमाना अस्ति । दक्षिणकोरियादेशस्य खुदराविशालकायस्य शिन्सेगे इत्यस्य स्वामित्वे "SSG.com" इति ई-वाणिज्यमञ्चः लशुनं, प्याजं, मशरूमं च सहितं विविधानि शाकानि १,००० वोन मूल्येन विक्रयति अनेके श्रृङ्खलाभण्डाराः अपि अतिसस्तेन टोफू इत्यादीनां सहस्र-युआन्-उत्पादानाम् स्वकीयाः ब्राण्ड्-प्रक्षेपणं कृतवन्तः ।

कोरियादेशस्य मीडियानां मतं यत् एषः विपण्यपरिवर्तनः विंशतित्रिंशत् वर्षेषु युवानां उपभोगदृष्टिकोणे परिवर्तनं प्रतिबिम्बयति। पूर्वं युवानः मन्यन्ते स्म यत् "भवन्तः एकवारमेव जीवन्ति" यत् इच्छन्ति तत् क्रीणन्ति अद्यत्वे "भवतः केवलं एकं वस्तु आवश्यकम्" इति जातम् अस्ति तथा च केवलं निश्चितमात्रायां दैनन्दिन-आवश्यकवस्तूनाम् क्रयणं प्राधान्यं ददति ।

कोरियादेशस्य युवानः अन्यक्षेत्रेषु उत्पादानाम् विषये अपि सावधानाः अभवन् । कोरिया नोन्घ्युप् बैंकेन प्रकाशितस्य ट्रेण्ड् रिपोर्ट् इत्यस्य अनुसारं गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे प्रथमार्धे युवानः न्यूनं व्ययम् अकरोत्, विशेषतः एक्सेसरीज-घटिका-इत्यादीनां विलासिता-वस्तूनाम्। तेषां काफी-उपभोगः अपि महतीं न्यूनीकृतः अस्ति, यत्र स्टारबक्स्-आदि-कॉफी-ब्राण्ड्-उपभोगः १३% न्यूनः अभवत्, यदा तु अधिक-किफायती-कॉफी-ब्राण्ड्-उपभोगः १२% अधिकः अभवत्

जूनमासे सीएनएन-पत्रिकायाः ​​प्रतिवेदनस्य उद्धृत्य जौङ्गआङ्ग इल्बो-पत्रिकायाः ​​उल्लेखः कृतः यत् विश्वे उपभोक्तारः सामान्यतया अधिकं सावधानाः अभवन् अमेरिकादेशे उच्च-आय-जनाः अपि अधुना छूट-भण्डारेषु शॉपिङ्गं कर्तुं रोचन्ते, केचन विक्रेतारः ग्राहकानाम् आकर्षणार्थं मूल्यानि न्यूनीकरोति बजट शॉपरः। (जिंग जिंग) ९.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया