समाचारं

बीजिंगस्य स्वविकसितस्य पूर्णाकारस्य मानवरूपस्य रोबोट् "Tiangong 1.2 MAX" इत्यस्य अनावरणं कृतम्: विश्वस्य प्रथमं विशुद्धरूपेण विद्युत्-सञ्चालितं मानवरूपी रनिंग मशीनम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : बीजिंगस्य स्वविकसितः पूर्णाकारस्य मानवरूपस्य रोबोट् "Tianggong 1.2 MAX" इत्यस्य पदार्पणम्: विश्वस्य प्रथमः विशुद्धरूपेण विद्युत्-सञ्चालितः मानवरूपी धावनं, स्वर-अन्तर्क्रियायां निपुणता, हड़प-क्षमता च

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलने अगस्तमासस्य २१ तः २५ पर्यन्तं बीजिंग एम्बोडीड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर् इत्यनेन स्वतन्त्रतया विकसितस्य "टियान्गोङ्ग्" रोबोट् इत्यस्य प्रदर्शने अनावरणं कृतम्

अस्मिन् वर्षे एप्रिलमासस्य आरम्भे एव अस्य रोबोट्-उच्चता अभवत्, तस्य भारः च ४३ किलोग्रामः अस्ति, येन विश्वस्य प्रथमः विशुद्ध-विद्युत्-चालितः पूर्ण-आकारस्य मानवरूपी रोबोट्-इत्यस्य गतिः प्राप्तः मानवरूपतः ।

४ मासानां अनन्तरं "तिआङ्गोङ्ग" पुनः उन्नयनं कृतम् अस्ति राज्यस्मृतौ आधारितं भविष्यवाणीसुदृढीकरणं अनुकरणशिक्षणपद्धत्या न केवलं अधिकानि क्रियाप्रतिमानाः सन्ति, अपितु मूर्तबुद्धिमान् बृहत्प्रतिरूपस्य समर्थनेन स्वरपरस्परक्रियां गृहीतुं क्षमता अपि निपुणाः सन्ति

तदतिरिक्तं तिआङ्गोङ्ग रोबोट् इत्यस्य उन्नयनं १.२ MAX संस्करणं कृतम् अस्ति, यस्य ऊर्ध्वता १७३से.मी., भारः ६० किलोग्रामः, समग्ररूपेण च बृहत्तरः आकारः अस्ति ।

नवीनताकेन्द्रे मानवरूपी रोबोट-एल्गोरिदम्-विशेषज्ञस्य झाङ्ग-कियाङ्गस्य मते, "यदा कश्चन व्यक्तिः स्वर-आज्ञां ददाति तदा मूर्तरूपेण बुद्धिमान् रोबोट् 'खुले शब्दावली-लक्ष्य-परिचयस्य मनमाना-वस्तु-विभाजनस्य च' आधारेण ग्रहण-विमोचन-क्रियाणां समुच्चयं पूर्णं कर्तुं शक्नोति multi-modal model' द्रव्य।"

झाङ्ग किआङ्ग इत्यनेन इदमपि प्रकटितम् यत् "वयं मूर्तबुद्धिमानरोबोट्-इत्यस्य प्रमुखप्रौद्योगिकीनां अनुसन्धानविकासाय पारिस्थितिकनिर्माणाय च प्रतिबद्धाः स्मः। अधुना वयं बीजिंगस्य यिझुआङ्गनगरे अवतरितवन्तः। वयं 'तिआङ्गोङ्गस्य प्रमुखपरियोजनाद्वयस्य माध्यमेन प्रौद्योगिकीनवाचारं औद्योगिकविकासं च प्रवर्धयिष्यामः ' तथा 'कैवु', तथा उद्योगस्य नेतृत्वं कुर्वन्तु।" उद्योगे सामान्यसमस्यानां समाधानं कुर्वन्तु।”

आईटी हाउस् इत्यनेन अवलोकितं यत् एकस्मिन् समये प्रक्षेपितः मूर्तरूपेण बुद्धिमान् सेवारोबोट् "तिआनी" १६३से.मी.इदं बुद्धिपूर्वकं सेवावस्तुनः ऊर्ध्वतां स्थितिं च अनुकूलितुं शक्नोति सम्पूर्णबाहूः वक्षःस्थलस्य च विशालपर्दे, इदं स्वागतं, भ्रमणमार्गदर्शकं, परामर्शं च स्थितिनिर्धारणं, सुचारुगतिः, प्राकृतिकसंवादं च साक्षात्कर्तुं शक्नोति तथा प्रश्नोत्तर, आयोजनस्थलस्य परिचयः, नृत्यम् इत्यादयः विविधाः दृश्याः।