समाचारं

बोइङ्ग् अथवा स्पेसएक्स् : नासा अस्मिन् रविवासरे पृथिव्यां प्रत्यागच्छन्तौ "स्टारलाइनर" अन्तरिक्षयात्रिकौ अन्तिमं सस्पेन्सं प्रकाशयिष्यति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् नासा संस्था शनिवासरे स्थानीयसमये (रविवासरे प्रातः १:०० वादने, बीजिंगसमये) एकं पत्रकारसम्मेलनं करिष्यति यत् अन्तरिक्षयात्रिकद्वयं कथं पृथिव्यां पुनः आगमिष्यति इति विषये स्वस्य अन्तिमनिर्णयं घोषयिष्यति, अर्थात् बोइङ्ग् चोस् इति स्टारलाइनरस्य मध्ये वा... स्पेसएक्स क्रू ड्रैगन।

बोइङ्ग् इत्यनेन प्रथमं "स्टारलाइनर" इति मानवयुक्तं अन्तरिक्षयानं जूनमासस्य ५ दिनाङ्के प्रक्षेपितम् ।मूलतः अन्तर्राष्ट्रीयअन्तरिक्षस्थानके अष्टदिनानि यावत् स्थातुं योजना आसीत् तथापि प्रोपेलरस्य विफलता, हीलियमस्य लीक इत्यादीनां समस्यानां कारणात् अन्तरिक्षयानस्य पुनरागमनसमयः पुनः पुनः आसीत् विलम्बितम्।द्वौ अन्तरिक्षयात्रिकौ चालकदलः मासद्वयाधिकं यावत् अन्तरिक्षे अटत्।

नासा तथा बोइङ्ग् इत्यनेन सम्भाव्यतकनीकीचुनौत्यं अधिकतया अवगन्तुं स्टारलाइनरस्य थ्रस्टर्-हीलियम-प्रणाल्याः विषये अन्तरिक्ष-भूमि-आँकडाः एकत्रिताः सन्ति, समीक्षायां मिशन-स्थिति-अद्यतनं, तकनीकी-आँकडानां समीक्षाः इत्यादीनि च समाविष्टानि भविष्यन्ति, तथैव अन्तरिक्ष-स्थानक-निष्कासनात् प्राप्तुं उड्डयन-औचित्यस्य प्रमाणीकरणं च भविष्यति निर्वतनम्।

बोइङ्ग्-कम्पनी मासान् यावत् स्टारलाइनर-समस्यानां विषये नासा-सम्बद्धानां चिन्तानां निवारणाय नूतन-परीक्षण-आँकडानां कृते कार्यं कुर्वन् अस्ति यत् कम्पनी कथयति यत् अन्तरिक्षयात्रिकाणां कृते कैप्सूलस्य सुरक्षां प्रमाणीकरोति, नासा-संस्था च मिशनस्य न्यून-जोखिम-प्रोफाइलस्य विरुद्धं आँकडानां तौलनं कुर्वन् अस्ति इति नासा-क्षमतायाः अनुसारम्।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानां उल्लेखं कृत्वा नासा इत्यनेन स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानमिशनस्य बुच् विल्मोर्, सुनी विलियम्स इति द्वयोः अन्तरिक्षयात्रिकयोः कृते आसनद्वयं प्रदातुं योजना बी सज्जीकृता अस्ति

यदि नासा योजना B अनुसरणं कर्तुं चयनं करोति तर्हि तस्य अर्थः अस्ति यत् विल्मोर् विलियम्स च गृहं प्रति प्रत्यागन्तुं २०२५ तमस्य वर्षस्य फेब्रुवरीमासे क्रू-९ मिशनस्य समाप्तिपर्यन्तं प्रतीक्षां कर्तुं प्रवृत्तौ भविष्यतः, यदा तु स्टारलाइनर् मानवरहितं पुनरागमनस्य प्रयासं करिष्यति

यदि नासा-संस्थायाः मतं यत् स्टारलाइनरः अन्तरिक्षयात्रिकद्वयस्य सुरक्षां सुनिश्चितं कर्तुं शक्नोति तर्हि एजन्सी स्पेसएक्स्-मिशनस्य कृते अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य डॉकिंग्-बन्दरस्य मुक्तिं कर्तुं आगामि-मासस्य अन्तः पुनरागमनस्य निर्णयं कर्तुं शक्नोति

स्पेसएक्स् इत्यनेन सह स्पर्धां कर्तुं "स्टारलाइनर्" इत्यस्य विकासाय परिश्रमं कुर्वन् बोइङ्ग् इत्यस्य कृते एषः निर्णयः महत्त्वपूर्णः इति न संशयः । दाखिलीकरणदस्तावेजाः दर्शयन्ति यत् बोइङ्ग् इत्यस्य अस्मिन् परियोजनायां १.६ अरब अमेरिकीडॉलर् हानिः अभवत् (IT Home Note: वर्तमानकाले प्रायः ११.४२९ अरब युआन्)।