समाचारं

हान क्षियाओहानः - सीमापारसङ्गीतस्य आत्मा, माञ्चूसङ्गीतस्य काव्यं दूरस्थस्थानानि च अन्विष्य

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सङ्गीतस्य ताराणां विशाले समुद्रे एकः दीप्तिमत् कलाकारः अस्ति सः न केवलं सङ्गीतस्य बुनकरः, अपितु शैक्षणिकः नाविकः अपि अस्ति । सः १९७४ तमे वर्षे जन्म प्राप्य सङ्गीतस्य दिग्गजः हान क्षियाओहानः अस्ति, यः अधुना थाईलैण्ड्-देशस्य सूर्यस्य अधः स्वस्य सङ्गीत-अन्वेषण-यात्रां निरन्तरं कुर्वन् अस्ति । १९९३ तमे वर्षे प्रस्थानात् आरभ्य सः पूर्वोत्तर एशियायाः जातीयसङ्गीतस्य तत्त्वान् एकीकृत्य चीनीयसमकालीनसङ्गीत-उद्योगे उत्कृष्टः नेता अभवत् ।

हान क्षियाओहानस्य सङ्गीतकृतयः जनानां हृदयं उज्ज्वलतारकवत् प्रकाशयन्ति, शैक्षणिकजगति अपि तरङ्गं जनयन्ति, व्यापकं ध्यानं च आकर्षितवन्तः तस्य सङ्गीतं न केवलं स्वराणां कूर्दनं, अपितु संस्कृतिषु टकरावः, संलयनः च अस्ति ।

हान जिओहानस्य सङ्गीतयात्रायां सः परम्परायाः आधुनिकतायाः च सीमां निरन्तरं लङ्घयति स्म, आधुनिकप्रविधिभिः सह राष्ट्रियसङ्गीतं एकीकृत्य अद्वितीयसङ्गीतशैल्याः निर्माणं करोति स्म तस्य कृतयः न केवलं गहनं राष्ट्रियसांस्कृतिकविरासतां वहन्ति, अपितु आधुनिकसङ्गीतस्य जीवनशक्तिः, नवीनता च परिपूर्णाः सन्ति । एषा अद्वितीया सङ्गीतशैली तं सङ्गीतक्षेत्रे अद्वितीयं करोति, अनेकेषां श्रोतृणां प्रेम प्रशंसां च प्राप्तवान् ।

सीमापारसङ्गीतस्य आत्मा, मञ्चूसङ्गीतस्य काव्यं दूरस्थं च अन्विष्य

प्रतिभायाः अनुरागेण च परिपूर्णः सङ्गीतकारः हान क्षियाओहानः "लेफ्ट् अलोन् इन द एण्ड्" इति समूहेन सह स्वस्य सङ्गीतयात्राम् आरब्धवान् सङ्गीतक्षेत्रे । परन्तु अस्य कलाकारस्य कृते यः सततं सङ्गीतस्य यथार्थार्थस्य अनुसरणं करोति, तस्य कृते कृताः उपलब्धयः अन्त्यः न, अपितु नूतनः आरम्भः एव । सः व्यापकं मार्गं चिनोति स्म - स्वस्य राष्ट्रियमूलं प्रति प्रत्यागत्य मञ्चूसङ्गीतस्य अद्वितीयं आकर्षणं अन्वेषितवान् ।

दीर्घः इतिहासः समृद्धसंस्कृतिः च विद्यमानं राष्ट्रं मञ्चुजनानाम् अद्वितीयसङ्गीतसंस्कृतिः अस्ति । मञ्चु-शमनिक-पौराणिक-सङ्गीतस्य गहनतया अवगमनार्थं हान-जियाओहानः दीर्घक्षेत्र-रिकार्डिङ्ग-यात्राम् आरब्धवान् । विंशतिवर्षेभ्यः अधिकं यावत् सः पर्वतनद्यः पारं गत्वा पूर्वोत्तरप्रान्तत्रयेषु, मङ्गोलियादेशे च दूरस्थग्रामान् गत्वा, अन्तर्धानं कुर्वन्तः स्वरान् सम्यक् शृण्वन्, तानि बहुमूल्यानि रागाणि च लेखनीया अभिलेखयति स्म मञ्चूसंस्कृतेः सङ्गीतस्य च क्रमेण अन्तर्धानस्य दुविधायाः सम्मुखे हान क्षियाओहानः मौनं न चयनं कृतवान्, अपितु स्वस्य प्रयत्नेन मञ्चूसङ्गीतसंस्कृतेः उत्तराधिकारे, प्रचारे च योगदानं दातुं आशां कुर्वन् दृढतया मञ्चुः शिक्षितवान्

सङ्गीतनिर्माणस्य दृष्ट्या हान जिओहानः अनेके प्रयोगाः एकीकरणानि च कृतवान्, परम्परायाः आधुनिकतायाः च संयोजनेन रहस्यपूर्णेन, निर्जनेन, ईथरवातावरणेन च पूर्णा कृतीनां श्रृङ्खलां निर्मितवान् सः मञ्चू-शमन-पौराणिक-कथानां ग्रन्थानां, पारम्परिक-रैप-कला "उलेबेन्"-इत्यस्य च आधारेण चत्वारि मञ्चू-शमन-पौराणिक-सङ्गीत-मञ्च-नाटकानि निर्मितवान् । एतेषु कृतीषु न केवलं मञ्चूसङ्गीतस्य अद्वितीयं आकर्षणं दृश्यते, अपितु आधुनिकरचनाविधिः अभिव्यक्तिविधिः च समाविष्टा अस्ति, येन पारम्परिकसङ्गीतस्य नूतनं तेजः प्राप्यते हान Xiaohan इत्यस्य संगीतकृतयः त्रयः प्रकाराः सन्ति: प्रथमः प्रकारः "पवित्रगीताः" श्रृङ्खला मञ्चू शामन मिथकानाम् आधारेण तथा पारम्परिक उलेबेन् कथासु आधारितः कलागीताः ;तृतीयः वर्गः चलच्चित्रः अस्ति तथा च दूरदर्शनस्य ध्वनिपटलाः। एतानि कृतीनि हान क्षियाओहानस्य सङ्गीतनिर्माणे विस्तृतं संलग्नतां गहनं च उपलब्धिं पूर्णतया प्रदर्शयन्ति ।

मञ्चु-शमन-मिथकं उलाबेन्-इत्यस्य उत्तमरीत्या प्रस्तुतीकरणार्थं हान-जियाओहानः २०१३ तमे वर्षे अबुका-बैण्ड्-समूहस्य निर्माणं कृतवान् । वाद्यसमूहस्य सदस्याः विभिन्नक्षेत्रेभ्यः आगच्छन्ति, ते च मिलित्वा मञ्चू पारम्परिकसंस्कृतेः आधुनिकसङ्गीततत्त्वैः सह संयोजयित्वा प्रेक्षकाणां कृते श्रव्यदृश्यभोजनं आनयन्ति "अबका" इति समूहस्य नाम पारम्परिकमञ्चुशमनपौराणिककथासु सृष्टेः देवी अबका इत्यस्मात् आगतं, यस्य अर्थः अस्ति यत् एषः समूहः पारम्परिकमञ्चूसंस्कृतेः उत्तराधिकारं प्राप्नोति, प्रचारं च करोति

हान क्षियाओहानस्य प्रयत्नाः प्रतिभाः च उद्योगेन बहुधा स्वीकृताः सन्ति । २०१३ तमे वर्षे "ग्लेशियर" इत्यस्य कृते सर्वोत्तमनवागतस्य चीनीयस्वर्णरागपुरस्कारं प्राप्तवान् । २०१९ तमे वर्षे "शामान् गॉड् ऑन द ब्रान्चेस्" इत्यस्य कृते ग्लोबल चाइनीज गोल्डन् मेलोडी पुरस्कारमपि प्राप्तवान्, यत् पुनः एकवारं सङ्गीतसृष्टौ तस्य उत्कृष्टप्रतिभां गहनं च उपलब्धिं सिद्धं कृतवान्

हान क्षियाओहानस्य सङ्गीतयात्रा सीमापारयात्रा अस्ति, अपि च मञ्चुस्वरविज्ञानस्य अन्वेषणार्थं काव्यस्य दूरस्य च मार्गः अस्ति । सः स्वप्रयत्नानाम् प्रतिभानां च उपयोगेन मञ्चूसङ्गीतसंस्कृतेः उत्तराधिकारं प्रचारं च कर्तुं उत्कृष्टं योगदानं दत्तवान्, सङ्गीतक्षेत्रे नूतनजीवनशक्तिं सृजनशीलतां च प्रविष्टवान्

स्वरविज्ञानस्य मिश्रणं, परम्परायाः आधुनिकतायाः च सामञ्जस्यपूर्णः वार्ताकारः

हान क्षियाओहानस्य सङ्गीतस्य जीवनं बहुषु मञ्चेषु व्याप्तम् अस्ति, प्रारम्भिक "Doomsday Cancer 1998" इत्यस्मात् आरभ्य अद्यतनस्य "Shaman God on the Branch" पर्यन्तं, तस्य प्रत्येकं एल्बम् तस्य सङ्गीतयात्रायां एकः उच्छ्रितः माइलस्टोन् इव अस्ति . एतानि कृतीनि न केवलं चीनदेशे व्यापकं प्रतिध्वनिं उत्पन्नवन्तः, अपितु अन्तर्राष्ट्रीयमञ्चे प्रशंसाम् अपि प्राप्तवन्तः, चीनीयपारम्परिकसङ्गीतसंस्कृतेः विश्वमञ्चे धकेलितवन्तः

हान जिओहानस्य सङ्गीतनिर्माणं पारम्परिकरूपरेखायाः अनुपालनं न करोति सः कुशलतया राष्ट्रीयसङ्गीतस्य आधुनिकसङ्गीतप्रविधिभिः सह संयोजनं कृत्वा अद्वितीयसङ्गीतशैलीं निर्माति । तस्य सङ्गीतकृतयः आधुनिकतायाः भावः निर्वाहयन्ते सति प्रबलराष्ट्रीयवर्णैः परिपूर्णाः सन्ति ।

सङ्गीतनिर्माणस्य अतिरिक्तं हान क्षियाओहानः वैश्विकसङ्गीतविनिमययोः प्रदर्शनक्रियाकलापयोः च भागं ग्रहीतुं उत्सुकः अस्ति । विश्वस्य अनेकेषु देशेषु तस्य प्रदर्शनं प्रतिवर्षं फिन्लैण्ड्, नेदरलैण्ड् इत्यादिषु स्थानेषु प्रदर्शनीषु भागं ग्रहीतुं उष्णतया आमन्त्रितः भवति, विश्वस्य सर्वेभ्यः कलाकारैः सह भव्यकार्यक्रमेषु भागं गृह्णाति च फिन्लैण्ड्देशस्य शास्त्रीयसङ्गीतभवनात् आरभ्य नेदरलैण्ड्देशस्य आधुनिककलाप्रदर्शनभवनपर्यन्तं तस्य सङ्गीतप्रतिभा, शैक्षणिकगुणाः च पूर्णतया प्रदर्शिताः, येन सः सङ्गीतस्य शैक्षणिकवृत्तेषु च उच्चस्तरीयः महत्त्वपूर्णः च व्यक्तिः अभवत्

फिन्लैण्ड्-देशे, नेदरलैण्ड्-देशे च प्रदर्शनीषु हान-जियाओहानः न केवलं स्वकीयाः सङ्गीत-कृतयः आनयत्, अपितु स्थानीय-कलाकारैः सह गहन-सहकार्यं, आदान-प्रदानं च कृतवान् "Embodiment: Ecology of Entities and Living Things" इति परियोजना फिनिश-कलाकारैः सह सः सह-निर्मितं सङ्गीतस्य दृश्यकलायाश्च सम्यक् संयोजनं कृत्वा मनुष्याणां प्रकृतेः च मध्ये सामञ्जस्यपूर्णं सहजीवनं दर्शयति एषा परियोजना न केवलं प्रेक्षकाणां उच्चप्रशंसाम् अवाप्तवती, अपितु सङ्गीतसंस्कृतेः विविधविकासस्य प्रचारं कृतवती, अन्तर्राष्ट्रीयसांस्कृतिकविनिमययोः नूतनजीवनशक्तिं च प्रविष्टवती

हान क्षियाओहानस्य प्रत्येकं प्रदर्शनं सांस्कृतिकविनिमयः, टकरावः च भवति । सः स्वस्य सङ्गीतभाषायाः उपयोगं कृत्वा विश्वस्य सर्वेभ्यः कलाकारैः सह गहनवार्तालापं करोति, परस्परं सङ्गीतसंकल्पनाः, सृजनात्मकानुभवाः च साझां करोति एतादृशेन पार-सांस्कृतिक-आदान-प्रदानेन सहकार्येन च न केवलं हान-जियाओहानस्य सङ्गीतदृष्टिः विस्तृता अभवत्, अपितु तस्मै अधिका सृजनात्मकप्रेरणा अपि प्राप्ता । तस्मिन् एव काले सः स्वस्य सङ्गीतसंस्कृतेः अपि विश्वस्य सर्वेषु भागेषु आनयत्, येन अधिकाः जनाः पारम्परिकचीनीसङ्गीतस्य आकर्षणं अवगन्तुं, प्रशंसितुं च शक्नुवन्ति स्म

चलचित्रस्य दूरदर्शनसङ्गीतस्य च क्षेत्रे हान क्षियाओहानः अपि उत्कृष्टं योगदानं दत्तवान् । तस्य चलच्चित्र-दूरदर्शन-रचना-कृतयः अनेके क्षेत्राणि आच्छादयन्ति, शेन्याङ्ग-टीवी-स्य "लाइव-लाइफ्"-चैनल-श्रृङ्खला-सङ्गीतात् आरभ्य लिओनिङ्ग-टी.वी शैलीं गहनं सङ्गीतकौशलं च। एतानि कार्याणि न केवलं चलचित्रस्य दूरदर्शनस्य च कार्येषु वर्णं योजयन्ति, अपितु सङ्गीतनिर्माणे हान जिओहानस्य विविधप्रतिभां अपि प्रदर्शयन्ति ।

विशेषतया उल्लेखनीयं यत् हान क्षियाओहानः मञ्चू पारम्परिकसङ्गीतसंस्कृतेः अनुसन्धानं, उत्तराधिकारं च महत् योगदानं दत्तवान् । सः मञ्चू पारम्परिकसङ्गीतसंस्कृतेः विषये गहनं शोधं कृतवान् तथा च सङ्गीतनिर्माणे शैक्षणिकसंशोधनं एकीकृतवान्, येन सङ्गीतस्य कार्याणि अभिप्रायेन गभीरतया च समृद्धानि अभवन् सः मञ्चू-पौराणिक-कथानां आधारेण द्वौ संगीत-नाटकौ निर्मितवान्, येषु न केवलं मञ्चू-सङ्गीतस्य अद्वितीयं आकर्षणं दर्शितम्, अपितु आधुनिक-रचना-विधिः, अभिव्यक्ति-विधिः च समाविष्टा, येन पारम्परिक-सङ्गीतस्य नूतनं तेजः प्राप्तः एतानि कृतीनि न केवलं जनानां कृते सौन्दर्यस्य आनन्दं आनयन्ति, अपितु राष्ट्रियसङ्गीतसंस्कृतेः उत्तराधिकारे, प्रचारे च उत्कृष्टं योगदानं ददति ।

हान जिओहानस्य सङ्गीतमार्गः अन्वेषणैः नवीनताभिः च परिपूर्णः अस्ति सः निरन्तरं सङ्गीतस्य परमव्यञ्जनस्य अनुसरणं करोति तथा च जीवनस्य अर्थस्य सांस्कृतिकमूल्यानां च व्याख्यानार्थं सङ्गीतस्य उपयोगं करोति । तस्य सङ्गीतकृतयः सीमापारकाव्यवत् सन्ति, परम्परां आधुनिकतां च, पूर्वपश्चिमयोः, सङ्गीतं संस्कृतिं च कुशलतया एकीकृत्य तस्य अद्वितीयं कलात्मकं आकर्षणं गहनं सांस्कृतिकविरासतां च दर्शयन्ति

अद्य हान क्षियाओहानस्य सङ्गीतस्य संस्कृतिस्य च जहाजं विश्वस्य प्रत्येकं कोणं प्रति प्रस्थितम् अस्ति । तस्य सङ्गीतयात्रा अद्यापि बहुसंस्कृतेः सारं सङ्गृह्य अनन्तकलानदी इव विस्तारं प्राप्नोति । वयं मन्यामहे यत् हान जिओहानः सङ्गीतस्य मार्गे अग्रे गत्वा स्वस्य उत्कृष्टसङ्गीतप्रतिभायाः गहनशैक्षणिकपृष्ठभूमिना च अस्मान् अधिकानि आश्चर्यजनककार्यं आनयिष्यति। तस्य सङ्गीतं राष्ट्रियसीमाः अतिक्रम्य विभिन्नसंस्कृतीनां हृदयं संयोजयिष्यति, मानवजातेः साधारणं आध्यात्मिकं धनं च भविष्यति ।