समाचारं

तथ्यैः सिद्धं जातं यत् वाङ्ग बाओकियाङ्गं त्यक्त्वा गतः मा रोङ्गः "विश्वस्य विनोदः" अभवत् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्मिन् तारा-सम्पन्नरात्रौ यदा सर्वे अद्यापि पर्दायां परिकथा-प्रेमस्य तालीवादनं कुर्वन्ति स्म, तदा "धनी-कुटुम्बानां मध्ये विवादस्य" वास्तविकजीवनस्य संस्करणं शान्ततया मञ्चितम् पूर्वं प्रेम्णः दम्पती नेत्रनिमिषे एव शत्रुरूपेण परिणमति स्म न केवलं परस्परं आडम्बरं विदारयन्ति स्म, अपितु मनोरञ्जन-उद्योगस्य अन्धकारं जटिलतां च उजागरयन्ति स्म अद्य मा रोङ्ग-वाङ्ग बाओकियाङ्ग-योः तलाकयुद्धस्य पृष्ठतः अज्ञातगुप्तं चिन्तनानि च उद्घाटयामः येन सम्पूर्णं अन्तर्जालं स्तब्धं जातम्। अस्मिन् भावरुचिक्रीडायां विजयी नास्ति, केवलं अनन्तनिःश्वासाः, गहनविचाराः च सन्ति ।

पतन्तः मेघाः, प्रेम्णः पृष्ठतः छाया

प्रथमदृष्ट्या प्रेम्णः विश्वासः अस्ति वा ? न्यूनातिन्यूनं वाङ्ग बाओकियाङ्ग-मा रोङ्ग-योः कृते एषा कथा कदाचित् परिकथा इव सुन्दरी आसीत् । प्रारम्भिकसमागमात् अनन्तरं विवाहपर्यन्तं प्रत्येकं क्षणं सावधानीपूर्वकं व्यवस्थितं चलच्चित्रस्य कथानकं इव भवति, यत् जनान् ईर्ष्याम् अनुभवति । परन्तु ग्लैमरस्य पृष्ठतः प्रायः अज्ञातः अधोधारः भवति ।

सौन्दर्यं प्रज्ञां च संयोजयति मा रोङ्ग् इति महिला स्वस्य रूपेण वाङ्ग बाओकियाङ्गस्य जगत् रङ्गिणं करोति । वाङ्ग बाओकियाङ्गः, सः तृणमूल-तारकः यः ग्राम्यक्षेत्रात् बहिः आगतः, सः स्वस्य सरलतायाः निष्कपटतायाः च कारणेन मा रोङ्गस्य हृदयं सहितं असंख्यजनानाम् प्रेम्णः विजयं प्राप्तवान् अस्ति परन्तु अस्मिन् सिद्धप्रतीते विवाहे मा रोङ्गस्य हृदयं कदापि यथार्थतया स्थिरं न दृश्यते स्म । तस्याः इच्छा अतलगर्तवत् आसीत्, वाङ्ग बाओकियाङ्ग् इत्यनेन तस्याः कृते यत् किमपि निर्मितं तत् सर्वं निरन्तरं भक्षयति स्म ।

यदा वाङ्ग बाओकियाङ्गः स्वस्य करियरस्य विषये व्यस्तः आसीत्, स्वपरिवारस्य कृते धावनं च कुर्वन् आसीत्, तदा मा रोङ्गः स्वस्य एजेण्टस्य सोङ्ग झे इत्यस्य समीपं समीपं गतः । भर्तुः बाहुयुग्मे ये रहस्याः कथनीयाः आसन् ते तस्याः परपुरुषस्य च मध्ये मधुराः कुहूः अभवन् । प्रेम अस्मिन् क्षणे विकृष्य कुरूपं च भवति। यावत् तत् आश्चर्यजनकं वेइबो-वक्तव्यं न प्रकाशितं तावत् सर्वं सार्वजनिकं कृतम्, एकदा सुन्दराः क्षणाः अपि अन्तर्धानं कृतवन्तः ।

नेटिजन्स् टिप्पणीं कृतवन्तः यत् "अहं वास्तवमेव विश्वासं कर्तुं न शक्नोमि यत् मनोरञ्जन-उद्योगे प्रेम एतावत् नाजुकं भवितुम् अर्हति। वाङ्ग बाओकियाङ्ग-सदृशः एतादृशः उत्तमः व्यक्तिः कथं निराशः भवितुम् अर्हति स्म?"

"प्रेमयां कोऽपि सम्यक् अयोग्यः वा नास्ति, परन्तु विश्वासघातः अक्षम्यः अस्ति। मा रोङ्गस्य व्यवहारः न केवलं वाङ्ग बाओकियाङ्गं आहतं करोति, अपितु तेषां सामान्यं बालकं अपि आहतवान्।"

विश्वासघातः प्रतिक्रिया च, जनमतस्य तूफानम्

तलाकस्य घोषणायाः बहिः एव जनमतं तत्क्षणमेव उष्णतां प्राप्तवती । वाङ्ग बाओकियाङ्गस्य दृढनिश्चयः दृढनिश्चयः च तस्य प्रति जनानां सहानुभूतिः समर्थनं च प्लावितं कृतवान् । मा रोङ्ग तु जनसमालोचनायाः लक्ष्यं जातम्, "स्वामिनी" "षड्यंत्रकारी बालिका" इति लेबलं प्राप्तवती । सा विविधरीत्या स्वस्य रक्षणं कर्तुं प्रयत्नं कृतवती, परन्तु प्रत्येकं वचनं वदन्त्याः पूर्वमेव प्रज्वलितज्वालायां तैलं पातुं इव आसीत्, येन स्थितिः अधिका नियन्त्रणात् बहिः एव भवति स्म

अस्मिन् जनमतस्य तूफाने कोऽपि अप्रतिरक्षितः न भवितुम् अर्हति । मा रोङ्गस्य परिवारः, मित्राणि, निर्दोषाः बालकाः अपि अत्र सम्मिलिताः आसन्, सर्वतः दबावं, आरोपं च सहन्ते स्म । तथा च यद्यपि वाङ्ग बाओकियाङ्गः नैतिक उच्चभूमिं जित्वा इव दृश्यते तथापि तस्य हृदयस्य पीडां श्रमं च कोऽपि अवगन्तुं न शक्नोति।

परन्तु अस्मिन् पूर्वसमाप्तिमिव युद्धे अप्रत्याशितरूपेण परिवर्तनं जातम् । मा रोङ्गः सर्वथा निर्दोषः नासीत्, वाङ्ग बाओकियाङ्गः विवाहे निर्दोषः नासीत् इति प्रकाशितम् । वार्ता नीलवर्णात् बोल्ट् इव आसीत्, येन पूर्वमेव जटिला स्थितिः अधिका भ्रान्तिकारिता अभवत् । परन्तु सत्यं किमपि भवतु, अयं विवाहः समाप्तः, केवलं खण्डाः एव तलस्य उपरि त्यक्त्वा, अनन्ताः खेदाः च।

नेटिजन्स् इत्यस्य मतं टकरावः भवति : १.

"वाङ्ग बाओकियाङ्गस्य दोषः अस्ति वा न वा, मा रोङ्गस्य विश्वासघातः अक्षम्यः अस्ति। सा स्वकर्मणां मूल्यं दातव्यम्।"

"वस्तूनि यथा दृश्यन्ते तथा सरलाः न सन्ति। मनोरञ्जन-उद्योगः अतीव गहनः अस्ति। कः स्पष्टतया वक्तुं शक्नोति कः सम्यक् कः अयोग्यः?"

विधिनीतियुद्धे कः अन्तिमविजेता ?

यथा यथा स्थितिः वर्धते स्म तथा तथा विवादस्य निराकरणाय न्यायः अन्तिमः उपायः अभवत् । वाङ्ग बाओकियाङ्ग् इत्यनेन मुकदमाः दाखिलः, यत्र सम्पत्तिविभाजनं, बालकानां अभिरक्षणं च आग्रहः कृतः । मा रोङ्गः च न अतिक्रान्तव्यः आसीत्, स्वहिताय युद्धं कर्तुं च विविधाः पद्धतीः उपयुज्यन्ते स्म । अस्मिन् विधिनैतिकयुद्धे उभयपक्षेण महत् मूल्यं दत्तम् ।

दीर्घकालं यावत् परीक्षणं वार्तालापं च कृत्वा अन्ततः अन्तिमपरिणामः मुक्तः अभवत् । वाङ्ग बाओकियाङ्गः स्वसन्ततिनां अधिकांशं सम्पत्तिं, अभिरक्षणं च प्राप्तवान्, मा रोङ्गः तु केवलं दुःखेन एव गन्तुं शक्नोति स्म । परन्तु तस्याः कृते न केवलं धनं, स्थितिं च नष्टवती, अपितु गौरवं, विश्वसनीयतां च नष्टवती । ततः परं तस्याः नाम "द्रोहः" "काण्डः" च इत्यनेन सह निकटतया सम्बद्धः अस्ति, मनोरञ्जन-उद्योगे अमिटः दागः अभवत् ।

अस्मिन् विवाहयुद्धे नियमेन स्पष्टम् उत्तरं दत्तं स्यात्, परन्तु नैतिकविवेकः कदापि न स्थगितः भविष्यति । वयं पृच्छितुं न शक्नुमः यत् जनाः प्रेम-रुचियोः मध्ये कथं चयनं कर्तव्यम्? प्रलोभनस्य निष्ठायाः च मध्ये किं वयं स्वस्य तलरेखायां लम्बितुं शक्नुमः?

मा रोङ्ग-वाङ्ग-बाओकियाङ्ग-योः कथा क्रूर-नाटकवत् अस्ति, यत्र मञ्चे प्रेम-द्वेष-द्वेषयोः आनन्दाः, दुःखाः च क्रीडिताः सन्ति । एतत् अस्मान् मनोरञ्जन-उद्योगस्य कान्तिं अन्धकारं च द्रष्टुं शक्नोति, मानवस्वभावस्य जटिलतायाः परिवर्तनस्य च चिन्तनं कर्तुं शक्नोति प्रलोभनैः, आव्हानैः च परिपूर्णे अस्मिन् जगति वयं सर्वे शुद्धहृदयं दृढं विश्वासं च धारयामः, स्वप्नानां सुखानाञ्च साहसेन अनुसरणं कुर्मः |. तत्सह, वयम् अपि आशास्महे यत् वयं सर्वे अन्येषां विकल्पान् अनुभवान् च अधिकसहिष्णुतायाः, अवगमनस्य च मनोवृत्त्या द्रष्टुं शक्नुमः, तेषां अर्हं सम्मानं समर्थनं च दातुं शक्नुमः |. यतो हि लोके कस्यचित् जीवनं सुस्पष्टं न भवति । अन्ते यत् अस्मान् अधिकं गत्वा उच्चतरं उड्डीय कर्तुं शक्नोति तत् न केवलं बाह्यसाधनाः आभामण्डलं च, अपितु आन्तरिकबलं दृढता च।

मा रोङ्गस्य सम्पन्नपरिवारस्य भग्नस्वप्नः न केवलं तस्याः व्यक्तिगतरूपेण गहनः पाठः, अपितु सम्पूर्णसमाजस्य कृते चेतावनी अपि अस्ति। भौतिकं, स्थितिं च अनुसृत्य वयं भावनैतिकतायां निष्ठां उपेक्षितुं न शक्नुमः इति वदति । प्रेम न व्यवहारः, विवाहः च बालक्रीडा न भवति तेषु उभयपक्षयोः संयुक्तप्रयत्नस्य समर्पणस्य च आवश्यकता वर्तते, तथैव परस्परं अवगमनं सहिष्णुता च आवश्यकी भवति। यदा एतानि आधाराणि क्षीणानि भविष्यन्ति तदा विवाहः कदाचित् कियत् अपि गौरवपूर्णः आसीत् तथापि अन्ते सः पतति ।

तदतिरिक्तं एषा घटना अस्मान् मनोरञ्जन-उद्योगस्य क्रूरतां जटिलतां च द्रष्टुं शक्नोति स्म । अस्मिन् आकर्षकप्रतीते मञ्चे असंख्यानि अज्ञातगुप्ताः, अन्धकारः च निगूढः अस्ति । यद्यपि प्रसिद्धाः जनाः प्रकाशस्य महिमाम् आनन्दयन्ति तथापि तेषां उपरि अपि प्रचण्डः दबावः परीक्षा च भवति । तेषां प्रत्येकं विकल्पं निर्णयं च श्रृङ्खलाप्रतिक्रियां प्रेरयितुं शक्नोति, तेषां जीवनस्य गतिमार्गं अपि परिवर्तयितुं शक्नोति । अतः मनोरञ्जन-उद्योगे सर्वेषां कृते स्पष्टं मनः धारयितुं स्वस्य तलरेखायां लम्बितुं च विशेषतया महत्त्वपूर्णम् अस्ति ।

अन्ते अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् वयं कस्मिन् अपि वातावरणे भवेम, केषु अपि आव्हानेषु वा वयं कदापि उत्तमजीवनस्य अन्वेषणं, आकांक्षां च न त्यक्तव्याः |. यद्यपि वास्तविकता प्रायः विवर्तैः परिपूर्णा भवति तथापि यावत् अस्माकं आशा वर्तते, साहसेन च अग्रे गच्छामः तावत् वयं स्वस्य सुखं सफलतां च प्राप्तुं शक्नुमः तत्सह अन्येषां अनुभवेभ्यः शिक्षितुं, स्वस्य चिन्तनं कर्तुं, स्वस्य चरित्रस्य क्षमतायाः च निरन्तरं सुधारं कर्तुं, भविष्यस्य कृते दृढं आधारं स्थापयितुं च शिक्षितव्यम्