समाचारं

"लेजेण्ड् आफ् नम्बर ९" इति चलच्चित्रं ७ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति, चीनदेशस्य प्रथमपठारबेस्बल्-दलस्य आधारेण निर्मितम् अस्ति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) अगस्तमासस्य २३ दिनाङ्के झू मिन्जियाङ्ग इत्यनेन निर्देशितं "लेजेण्ड् नम्बर् ९" इति चलच्चित्रं बाई एन्, मा हू, याओ क्सिङ्गटङ्ग् च अभिनीतं ७ सितम्बर् दिनाङ्के प्रदर्शितस्य घोषणा अभवत् चीनस्य प्रथमस्य पठारस्य बेसबॉल-दलस्य कथायाः रूपान्तरणं कृतम् अस्ति "Ibex Baseball" Team" इति दलं निर्मितवान्, अदम्यप्रयत्नेन दैवं परिवर्तयितुं कथा । पराजयं न स्वीकुर्वन्, भाग्यं न स्वीकुर्वन्, युद्धं कर्तुं साहसं कर्तुं, प्रथमस्थानं प्राप्तुं प्रयत्नः च इति चलच्चित्रस्य मूलं ओलम्पिकक्रीडाभावनायाः सह सम्यक् सङ्गच्छते
"किंवदंती नम्बर ९" इत्यस्य पूर्वावलोकने, सरलः गोपालकः बालकः डोर्जे (मा हू इत्यनेन अभिनीतः), प्रशिक्षकस्य यू कुन् (बाई एन् इत्यनेन अभिनीतः), तस्य मित्राणि च "इबेक्स बेसबॉल दलं" निर्मान्ति पठारस्य उपरि पराबैंगनीकिरणाः ते चर्मकृताः आसन्, प्रचण्डवृष्टौ पङ्कः तान् गभीरं मग्नं कृतवान्, बल्लेबाजस्य प्रत्येकं झूलनस्य अधः युवानां मुखाः आसन् यथास्थितिं स्वीकुर्वितुं अनिच्छन् दैवेन शृङ्खलाबद्धं हृदयं च।
अन्तिम पोस्टर।
निर्धारितपोस्टरे डोर्जे दृढनेत्राणि सन्ति, बल्लालं च उच्चैः धारयति, यथा सः दैवं प्रति डुलितुं प्रवृत्तः अस्ति, अत्यन्तं प्रभावशालिनः चित्रं "एषः प्रहारः दैवस्य प्रति अस्ति" इति पाठेन सह युग्मितम् अस्ति, तथा च प्रबलं जीवनशक्तिः आगन्तुं सज्जा अस्ति बहिः।
सम्पादक Xu Meilin
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया