समाचारं

विद्युत् समीक्षा |.

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समकालीन विदेशीयसहायता यथार्थ-विषयक-टीवी-श्रृङ्खला "हप्पीनेस ग्रास्" इति टीवी-श्रृङ्खला चीनस्य जुन्काओ-प्रौद्योगिक्याः अन्तर्राष्ट्रीयसहकार्यं गहनतया प्रतिबिम्बयति सीसीटीवी इत्यस्य स्वर्णरङ्गमण्डपे प्रसारितस्य अनन्तरं नाटकस्य पात्राणि कठिनतायाः सम्मुखे दृढतां आशावादं च दर्शितवन्तः, तथैव आदर्शानां निरन्तरं अनुसरणं कृतवन्तः, प्रेक्षकाणां विशेषज्ञानाञ्च कृते पूर्णसकारात्मकशक्तिं प्रसारितवन्तः निस्वार्थसमर्पणस्य, विज्ञानस्य प्रौद्योगिक्याः च माध्यमेन दरिद्रतानिवारणस्य अभ्यासस्य, नाटके प्रदर्शितस्य हरितकूटनीतिस्य अवधारणा च उच्चैः उक्तवान्, पुष्टिं च कृतवान्, यया अन्तर्राष्ट्रीयमञ्चे चीनस्य महान् देशत्वेन भावनाः उत्तरदायित्वं च प्रदर्शितम्।
"सुखतृणम्" जीवनस्य प्रति सकारात्मकेन आशावादीना च दृष्टिकोणेन सह अन्तर्राष्ट्रीयप्रेमेण सह लघुपरिवारस्य उष्णतां सम्यक् एकीकृत्य स्थापयति। नाटकं "जुन्काओ-पितुः" प्रोफेसर-लिन्-झान्क्सी-इत्यस्य आधारेण निर्मितम् अस्ति, विदेशे स्वस्य दलस्य संघर्ष-अनुभवस्य माध्यमेन पर्वत-समुद्रयोः पारं गहन-मानव-प्रेमस्य कथां कथयति एतत् न केवलं प्रेक्षकाणां कृते चीनस्य विदेशीयसहायताकार्यस्य, विशेषतः जुन्काओविदेशसहायतापरियोजनायाः खिडकीं प्रदाति, अपितु एकं सजीवं चित्रं अपि प्रस्तुतं करोति यत् राष्ट्रियसीमान् अतिक्रम्य स्वस्य अद्वितीयकथारेखायाः दूरगामी सामाजिकमहत्त्वस्य च माध्यमेन जनानां हृदयं संयोजयति।
"सुखतृणस्य" लोकप्रियता साहित्यिककलासृष्टेः दिशायाः सशक्तः मार्गदर्शकः अस्ति । "कला जीवनात् उत्पद्यते जीवनात् अपि उच्चतरं" इति यथार्थं अर्थं गभीररूपेण व्याख्यायते, तथा च सिद्धयति यत् जनानां मध्ये गभीरं मूलं कृत्वा एव जनानां हृदयं स्पृशन्ति ये कृतीः सृज्यन्ते, केवलं निरन्तर-नवीनीकरणेन, सफलतां कर्तुं साहसं च कर्तुं शक्नुमः संस्कृतिस्य बीजानि जगति प्रसारितानि भवेयुः।
शानयिंग् समूहस्य चतुरः कार्यत्वेन "हप्पीनेस ग्रास्" इत्यस्य लोकप्रियता अपि "लु ओपेरा" ब्राण्ड् बृहत्तरं सशक्तं च कर्तुं शानयिंग् इत्यस्य प्रयत्नस्य सूक्ष्मविश्वः अस्ति शानयिंग् समूहः सर्वदा "उष्णयथार्थवादस्य" रचनात्मकसंकल्पनायाः पालनम् अकरोत्, "बृहत्युगं द्रष्टुं "लघुचीराणां" उपयोगं कृतवान्, "बृहत्भावनानां व्याख्यानार्थं "लघुजनानाम्" उपयोगं कृतवान्, उच्चगुणवत्तायुक्तानि चलच्चित्रदूरदर्शनकार्यं च निरन्तरं प्रारब्धवान् ये समकालीनाः, यथार्थाः, मौलिकाः च सन्ति . "द लव् आफ् माउण्टेन्स् एण्ड् सीज्" तथा "दाजियाङ्ग डाहे" इत्यादीनि उत्तमाः कृतयः बहुधा प्रदर्शिताः भवन्ति, येषु न केवलं गृहे व्यापकप्रशंसा प्राप्ता, अपितु "लु ओपेरा" ब्राण्ड् इत्यस्य अन्तर्राष्ट्रीयप्रतिष्ठा अपि प्राप्ता
गहनसांस्कृतिकविरासतां युक्ता भूमिः शाण्डोङ्ग-नगरे असंख्य-उत्कृष्ट-साहित्यिक-कलाकृतीनां जन्म अभवत् । "सुखतृणस्य" प्रसारणं शाण्डोङ्गस्य संस्कृतिं स्वस्य आत्मारूपेण गृहीत्वा संस्कृतिस्य रचनात्मकपरिवर्तनं नवीनविकासं च प्रवर्धयितुं अन्यत् फलप्रदं परिणामम् अस्ति। "महानदीमहाद्वीपः" इत्यस्य भव्यमहाकाव्यात् आरभ्य "ब्रह्माण्डस्य" सांस्कृतिकभोजपर्यन्तं, "पीतनदीसांस्कृतिकसम्मेलनस्य" स्नेहपूर्णकथनात् आरभ्य "किलुपायनियरस्य" सकारात्मकशक्तिसञ्चारपर्यन्तं, शाण्डोङ्गः निरन्तरं आकारं ददाति सांस्कृतिकविश्वासस्य उच्चस्तरस्य सांस्कृतिकचेतनायाः च सह भविष्यं नूतनयात्रायां सशक्तप्रान्तस्य नूतना प्रतिबिम्बम्।
अगस्तमासस्य २४ दिनाङ्के "सुखतृणं" शाण्डोङ्ग उपग्रहटीवी इत्यत्र प्रक्षेपणं भविष्यति, पुनः पूर्णतया उत्साहेन, गहनतया च दृष्टिकोणेन, प्रेमविषये, स्वप्नानां विषये, देशे सर्वत्र प्रेक्षकाणां प्रति समर्पणस्य विषये च ताः मार्मिककथाः कथयिष्यति the world.नवयुगस्य कृते प्रगतेः गीतम्।
विद्युत् टिप्पणी, योगदानस्य स्वागतम्!
प्रस्तुति ईमेल: [email protected]
लाइटनिङ्ग् न्यूजस्य संवाददाता रुआन् शाङ्हुई इत्यनेन ज्ञापितम्
प्रतिवेदन/प्रतिक्रिया