समाचारं

चेङ्गडु-नगरस्य वर्ग-नृत्यं बृहत्-पटले आनयन्: “नृत्यस्य नाम्ना” इति शूटिंग् आरभ्यते

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के प्रातःकाले चेङ्गडुनगरे "नृत्यस्य नाम" इति चलच्चित्रस्य चलच्चित्रीकरणं आरब्धम् अस्य चलच्चित्रस्य लेखनं निर्देशनं च युवा निर्देशकः तान हुआ इत्यनेन कृतः अस्ति तथा च चेङ्गडुनगरस्य प्रमुखचतुष्कोणेषु सक्रियस्य गुओझुआङ्गनृत्यस्य आधारेण निर्मितम् अस्ति तान हुआ इत्यनेन पूर्वं चेङ्गडुनगरे "समर सोलस्टिस", "बिग् शॉट्", "द रेस्ट आफ् माई लाइफ्" इत्यादीनां चलच्चित्रेषु चलच्चित्रं कृतम् अस्ति "इन् द नेम् आफ् डान्स" इति चतुर्थं चलच्चित्रं चेङ्गडुनगरे गृहीतवान् ।
तान हुआ इत्यनेन प्रत्यक्षतया उक्तं यत् प्रथमचलच्चित्रात् चेङ्गडु-नगरेण सह तस्य अविच्छिन्नः बन्धः अस्ति परम्परायाः आधुनिकतायाः च निकटसंयोजनं तस्य विशेषं आकर्षणम् अस्ति।" तान हुआ इत्यनेन प्रकटितं यत् चेङ्गडुनगरस्य जीवनोन्मुखं पक्षं दर्शयितुं युलिन् ईस्ट् रोड् तथा फाङ्गकाओ स्ट्रीट् इत्यत्र "इन द नेम् आफ् डान्स" इत्यस्य चलच्चित्रीकरणं भविष्यति। आगामिवर्षे राष्ट्रव्यापिरूपेण सिनेमागृहेषु एतत् चलच्चित्रं प्रदर्शितुं योजना अस्ति इति कथ्यते ।
प्रारम्भ-समारोहस्य स्थलम्
"नृत्यस्य नामधेयेन" इत्यस्य कथा जटिला नास्ति, एषा एकस्याः बालिकायाः ​​कथा अस्ति, या नृत्यं प्रेम्णा, सा चेङ्गडुनगरम् आगत्य बहुसांस्कृतिकसमायोजनेन सह आधुनिकमहानगरे डोलुओ इत्यस्य शिष्यः अभवत् , सा भिन्नं शिक्षणयात्राम् आरब्धवती ।
अस्य चलच्चित्रस्य शूटिंग् इत्यस्य मूल-अभिप्रायस्य विषये वदन् तान हुआ इत्यनेन उक्तं यत् यदा सः वर्षद्वयात् पूर्वं लघु-वीडियो-दृश्यानि पश्यति स्म तदा सः चेङ्गडु-नगरस्य चतुष्कोणे गुओझुआङ्ग-नृत्यस्य नृत्यं कुर्वन्तः बहवः जनाः दृष्टवान् “नृत्यकाले सर्वे एकं महत् वृत्तं निर्मितवन्तः, अतीव प्रसन्नाः च आसन् .
निर्देशक तान हुआ
तान हुआ इत्यनेन उक्तं यत् "नृत्यस्य नामधेयेन" अतीव शुद्धं नृत्यचलच्चित्रम् अस्ति यस्य १५ नृत्यखण्डाः सन्ति, येषु गुओझुआङ्ग नृत्यं, टैपनृत्यं, क्षियान्जी नृत्यं इत्यादयः नृत्यप्रकाराः सन्ति, चलच्चित्रस्य व्यावसायिकपक्षं प्रस्तुतुं क्रमेण... crew specially invited Chengdu University नृत्यविभागस्य व्यावसायिकशिक्षकाः नृत्यस्य क्रमं निर्मातुं आगच्छन्ति।
तान हुआ इत्यस्य वर्धमानस्य अनुभवे "ब्रेक् डान्स" "यंग रॉक्" इति नृत्यविषयकद्वयं चलच्चित्रं तस्य उपरि महत् प्रभावं कृतवान् "यदा अहम् एतौ चलच्चित्रौ दृष्टवान् तदा अहं तेषु निमग्नः अभवम्, जीवनं विशेषतया आशाजनकम् इति अनुभूतवान् .
रेड स्टार न्यूज रिपोर्टर झांग शिहाओ, प्रशिक्षु ली जिन्जी, संपादक जेंग क्यूई
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया