समाचारं

शेन्झेन्-नगरस्य गुआङ्गमिङ्ग्-नगरे १३ तमे चीन-अन्तर्राष्ट्रीय-नव-माध्यम-लघुचलच्चित्र-महोत्सवस्य आयोजनं भविष्यति चलच्चित्रचयन-समित्याः सूची घोषिता अस्ति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्कात् सितम्बर्-मासस्य प्रथमदिनपर्यन्तं १३ तमे चीन-अन्तर्राष्ट्रीय-नव-माध्यम-लघुचलच्चित्र-महोत्सवः शेन्झेन्-नगरस्य गुआङ्गमिङ्ग्-नगरे भविष्यति । अगस्तमासस्य २३ दिनाङ्के अस्य लघुचलच्चित्रमहोत्सवस्य अन्तर्राष्ट्रीयविशेषज्ञचयनसमित्याः सूची आधिकारिकतया घोषिता ।
चीन-अन्तर्राष्ट्रीय-नव-माध्यम-लघुचलच्चित्र-महोत्सवः रेडियो-दूरदर्शनस्य राज्यप्रशासनेन, शेन्झेन्-नगरीय-जनसर्वकारेण च प्रायोजितः अस्ति, यस्य समर्थनं चीन-दूरदर्शन-कलाकार-सङ्घस्य, गुआङ्गडोङ्ग-प्रान्तीय-रेडियो-दूरदर्शन-ब्यूरो-इत्यनेन च भवति, शेन्झेन्-नगरपालिका-संस्कृतेः, रेडियो-इत्यनेन च आयोजितः अस्ति , दूरदर्शन, पर्यटन तथा क्रीडा ब्यूरो, गुआंगमिंग जिला जनसर्वकार तथा शेन्झेन् रेडियो, चलच्चित्र तथा दूरदर्शन समूह , चीनदेशे एकमात्रः राष्ट्रियस्तरीयः अन्तर्राष्ट्रीयः लघुचलच्चित्रमहोत्सवः अस्ति यत् एतेन १२ वर्षाणां कृते "जिनपेङ्ग लघुचलच्चित्रनिर्देशकसमर्थनकार्यक्रमः" सफलतया आयोजितः अस्ति वर्षाणि यावत्, शतशः विश्वस्तरीयचलच्चित्रदूरदर्शननिर्देशकस्य रचनात्मकप्रतिभानां समर्थनं, सेवनं च कृतवान् ।
१३ तमे चीन-अन्तर्राष्ट्रीय-नव-मीडिया-लघु-चलच्चित्र-महोत्सवः "जनकल्याण-महोत्सवस्य, अन्तर्राष्ट्रीय-लक्षणानाम्, प्रतिभा-समर्थनस्य च" विशेषतां धारयितुं प्रतिबद्धः भविष्यति तथा च integrate "micro-film" "लघुनाटकस्य" नूतनं प्रारूपं सूक्ष्म-लघुनाटकस्य निर्माणस्य सुधारस्य तथा आपूर्ति-माङ्ग-संरचनायाः अनुकूलनस्य सक्रियरूपेण मार्गदर्शनं करोति, तथा च सूक्ष्म-लघु-नाटकस्य औद्योगिक-मूल्य-शृङ्खलां अधिकं विस्तारयति
अस्य लघुचलच्चित्रमहोत्सवस्य अन्तर्राष्ट्रीयविशेषज्ञचयनसमित्याः अध्यक्षता प्रसिद्धः निर्देशकः, पटकथालेखकः, निर्माता च यू ली ला, टेन्सेन्ट् ऑनलाइन-वीडियो-चलच्चित्र-दूरदर्शन-सामग्री-निर्माण-विभागस्य उप-महाप्रबन्धकः, निङ्गमेङ्ग-चलच्चित्र-दूरदर्शन-विभागस्य अध्यक्षः सु क्षियाओ च करोति , तथा च राष्ट्रियप्रथमस्तरीयः अभिनेता यान डैन्चेन् तथा अन्तर्राष्ट्रीयलघुचलच्चित्रगठबन्धनस्य विशेषप्रतिनिधिः जैमे ई. मैनरिकः अन्तर्राष्ट्रीयविशेषज्ञचलच्चित्रचयनसमितेः सदस्यत्वेन कार्यं कुर्वन्ति ।
विभिन्नक्षेत्रेभ्यः पञ्च अन्तर्राष्ट्रीयविशेषज्ञचलच्चित्रचयनसमित्याः सदस्याः संयुक्तरूपेण १३ तमे चीन-अन्तर्राष्ट्रीय-नव-मीडिया-लघुचलच्चित्र-महोत्सवस्य वार्षिक-लघुचलच्चित्रस्य, वार्षिक-फीचर-लघुचलच्चित्रस्य, वार्षिक-वृत्तचित्र-लघुचलच्चित्रस्य, वार्षिकस्य एनिमेटेड-लघुचलच्चित्रस्य, वार्षिक-महाविद्यालयस्य छात्रस्य लघुचलच्चित्रस्य च अन्तिमपक्षस्य निर्णयं करिष्यन्ति | निदेशक समर्थन कार्यक्रम .
पाठःयु मुजी
प्रतिवेदन/प्रतिक्रिया