समाचारं

"लिङ्कन्" इत्यस्य आगमनानन्तरं एव जनाः स्पष्टतया दृष्टवन्तः यत् ब्लिन्केन् शान्तिवार्ता नकली अस्ति! प्रासंगिकबुद्धिः प्रकाशिता : मध्यपूर्वस्य स्थितिः अपरिवर्तनीयः अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीसैन्येन उक्तं यत् यूएसएस अब्राहम लिङ्कन् विमानवाहकं तत्सहितं चनाशकःपूर्वमेव मध्यपूर्वदेशे आगतः। पूर्वं अमेरिकी रक्षासचिवेन आदेशः दत्तः यत्...विमानवाहकयुद्धसमूहःशीघ्रं गच्छतु।

"लिङ्कन" इत्यस्य आगमनेन मध्यपूर्वे अमेरिकीविमानवाहकयुद्धसमूहानां संख्या २ - न्यूनातिन्यूनम् अधुना कृते, यतः अमेरिकी-अधिकारिणा "लिङ्कन्" इत्यस्य, "रूजवेल्ट्" इत्यस्य च आगमनस्य पुष्टिः न कृता । निवृत्तः अस्ति, अथवा तस्य अर्थः अस्ति यत् द्वयविमानवाहकयुद्धसमूहानां युद्धसज्जतां निवारणं च सर्वदा निर्वाहयन्तु। अमेरिकीसैन्यस्य एकं विमानवाहकं वा द्वौ विमानवाहकौ वा नियोजयितुं भेदः अस्ति । किन्तु वचनं मृषा भवति, परन्तु कर्म प्रामाणिकम् अस्ति।

यदि एकं विमानवाहकं नियोजितं भवति तर्हि तस्य अर्थः अस्ति यत् ब्लिङ्केन् मध्यपूर्वं प्रति अथकयात्रायां निश्छलः अस्ति तथा च प्यालेस्टिनी-इजरायल-शान्तिवार्तायाः आतिथ्यं कर्तुं मिस्र-कतार-देशयोः आकर्षणं करोति यदि अन्तिमौ विमानवाहक-युद्धसमूहौ अवधारणं भवति तर्हि तस्य अर्थः अस्ति यत् संयुक्तराज्यस्य शान्तिवार्तायाः परिणामे कोऽपि विश्वासः नास्ति , प्रस्तावानां माध्यमेन गत्वा "लिङ्कन्" इत्यस्य मार्गे प्राप्तुं समयं क्रेतुं विलम्बकारी रणनीतिः इत्यस्मात् अधिकं किमपि नास्ति। यावत् वर्तमानस्थितिः, तावत् उत्तरा एव इति अधिकतया सम्भाव्यते ।

गतसप्ताहे अमेरिकी रक्षाविभागेन घोषितं यत् अमेरिकीसर्वकारेण इजरायल्-देशाय २० अरब-डॉलर्-मूल्यानां नूतन-शस्त्रविक्रय-परिक्रमस्य अनुमोदनं कृतम्, यत्र बहूनां एफ-१५-युद्धविमानानाम्, वायु-वायु-क्षेपणास्त्र-इत्यादीनां उन्नत-उपकरणानाम् च अनुमोदनं कृतम् अस्य शस्त्रविक्रयस्य प्रचारः ब्लिङ्केन् इत्यनेन अपि कृतः । भवन्तः जानन्ति, अद्यत्वे एफ-१५ इत्यस्य उपयोगः प्रायः "बम्ब-ट्रक" इति भवति ।

यदि एषः शस्त्रविक्रयस्य समूहः आगच्छति, द्वयविमानवाहकयुद्धसमूहानां उपस्थित्या सह, तर्हि खलु इजरायलस्य युद्धस्य किञ्चित्कालं यावत् समर्थनार्थं पर्याप्तं भविष्यति। तदतिरिक्तं यदा अमेरिका तथाकथितशान्तिवार्तायाः प्रचारं कुर्वन् आसीत् तदा इजरायल् गाजा-लेबनान-देशयोः आक्रमणं न त्यक्तवान्, फतह-सैन्यसेनापतयः अपि हत्यां कृत्वा लेबनान-इजरायल-सीमायाः कठिनीकरणं निरन्तरं कृतवान् अमेरिका-ब्रिटेन-देशयोः अपि दुर्बलतां प्राप्तुं यथाशक्ति प्रयत्नः कृतःहौथिः, अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये अमेरिकीकेन्द्रीयकमाण्डेन हौथीसशस्त्रसेनायाः भूपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रं रडारप्रणाली च नष्टं कृतम् इति दावान् अकरोत् ।

उपर्युक्तानि सर्वाणि दर्शयन्ति यत् अमेरिका-देशः इजरायल्-देशः च युद्धस्य सज्जतां कुर्वन्ति, मध्यपूर्वे शान्तिवार्ता निराशाजनकाः सन्ति । यदि एते पर्याप्तं प्रत्ययप्रदाः न सन्ति तर्हि अन्ये सूचनाखण्डाः सन्ति येन वास्तवतः वर्षादिनस्य सज्जता आवश्यकी भवति ।

"लिङ्कन्" इत्यस्य आगमनस्य अनन्तरमेव लेबनानदेशे चीनदेशस्य दूतावासेन अगस्तमासस्य २२ दिनाङ्के एकं दस्तावेजं जारीकृतम्, यस्मिन् विशेषतया चीनीयनागरिकाः स्थानीयस्थितेः विकासे निकटतया ध्यानं दातुं, सुरक्षाजागरूकतां अधिकं वर्धयितुं, देशं प्रति प्रत्यागन्तुं वा देशं त्यक्तुं वा स्मरणं कृतम् यथाशीघ्रं यदा वाणिज्यिकविमानयानानि अद्यापि प्रचलन्ति तदा जोखिमं परिहरितुं सुरक्षां सुनिश्चितं कुर्वन्तु। ये लेबनानदेशे निरन्तरं तिष्ठन्ति तेषां उच्चस्तरीयसतर्कतां स्थापयितुं, सुरक्षासावधानीः आपत्कालीनसज्जतां च प्रभावीरूपेण सुदृढां कर्तुं, दक्षिणे उच्चजोखिमक्षेत्रेषु संवेदनशीलक्षेत्रेषु च यात्रां परिहरितुं आवश्यकम्। आपत्काले कृपया समये एव पुलिसं सम्पर्कं कृत्वा लेबनानदेशे चीनदेशस्य दूतावासेन सह सम्पर्कं कुर्वन्तु।

सप्ताहद्वयं पूर्वं लेबनानदेशे चीनदेशस्य दूतावासेन उक्तं यत् "अचिरेण भविष्ये लेबनानदेशं गन्तुं सावधानाः भविष्यन्ति" इति । तस्मिन् समये इरान्-देशस्य तेहरान-नगरे हमास-नेतारः हनीयेह-हत्यायाः प्रभावः निरन्तरं उष्णतां प्राप्नोति स्म ।

परन्तु अधुना, अस्माकं दूतावासः ये पुनः आगन्तुं शक्नुवन्ति तेषां शीघ्रं पुनरागमनस्य सल्लाहं दातुं आरब्धम् अस्ति शब्दावलीपरिवर्तनं अतीव सहजम्। ऐतिहासिकपाठाः अस्मान् वदन्ति यत् पाश्चात्यदेशैः विदेशेषु चीनदेशीयानां निष्कासनं प्रचारस्य कारणेन भवितुम् अर्हति, परन्तु एकदा अस्माकं विदेशेषु चीनदेशीयानां निष्कासनस्य विचारः भवति तदा मूलतः आवश्यकतायाः कारणात् एव क्रियते। यद्यपि इदानीं केवलं नियमितचेतावनी एव, विदेशेषु चीनदेशीयानां व्यापकनिष्कासनस्य आवश्यकता नास्ति तथापि स्थितिः क्षीणा भवति इति दर्शयितुं पर्याप्तम्।

अतः सर्वेषां पक्षानां सज्जतायाः आधारेण ज्ञायते यत् वार्ताप्रवर्धनार्थं मध्यपूर्वदेशस्य नवमयात्रा पुनः असफलता भवितुम् अर्हति स्म, अथवा गम्भीरतापूर्वकं तस्मिन् प्रवृत्तेः अभिप्रायः नासीत् यदा समयः आगमिष्यति तदा लेबनानप्रदेशस्य इजरायल्-देशस्य च मध्ये पूर्णरूपेण द्वन्द्वस्य समयः भविष्यति । किञ्चित्कालपूर्वं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन सार्वजनिकरूपेण उक्तं यत् प्रतिकारस्य कार्यवाही सप्ताहद्वयं यावत् विलम्बिता भविष्यति, यतः सः गाजानगरे बहुदलीयवार्तायाः परिणामं प्रतीक्षितुम् इच्छति इति प्रत्यक्षतया।

इदानीं यदा वार्तायां भग्नाः अभवन् तदा इराणस्य प्रतिकारात्मकानि कार्याणि स्वाभाविकतया लेबनानदेशे सीमा-उत्पीडन-अग्निशक्तिः न स्थगितवती, अमेरिकी-द्वयविमानवाहक-युद्धसमूहः अपि स्थापितः अस्ति The conditions for a large-scale conflict मूलतः परिपक्वः, भग्नः भवितुं प्रवृत्तः च। ज्ञातव्यं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अपि अद्यैव अजरबैजानदेशं गत्वा सहकार्यस्य अभिप्रायस्य श्रृङ्खलां प्राप्तवान्, किञ्चित्पर्यन्तं एतत् इरान्-देशेन सह संचारस्य मार्गं उद्घाटयितुं समकक्षम् अस्ति |. अन्येषु शब्देषु, एकदा मध्यपूर्वः आधिकारिकतया अग्निप्रहारं करोति तदा उष्णस्थानयुद्धक्षेत्रद्वयं एकत्र अपि सम्बद्धं भवितुम् अर्हति, तस्य प्रभावः अपि अधिकः अप्रत्याशितः भविष्यति